Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेस्स 1466 - अभिधानराजेन्द्रः - भाग 6 वोज्झ वेष्य-त्रि० वेषोचिते. सू० प्र०२० पाहु० ! वॉडय-त्रि०(वोण्डज) वोण्ड वनीफलं तस्माजातं वोण्डजम् / कासिद्वेष्य-त्रि० अनिष्टे, "वेस्सा अकामतो निजरा मरिऊण वंतरी जाता" कसूत्रादौ, विशे० / अनु०। वृ०६ उ० / स्था०। वॉडसमुग्गय-न०(वोण्डसमुद्रक) वोण्ड-कापसीफलं तस्य समुद्रकंवेस्साउर-न(वेश्यापुर) गणिकावासे, आ० क०१ अ०। संपुटमभिन्नावस्थम्। कार्पासीफले, ज्ञा० 1 श्रु०१७ अ०। वेहम्म-न०(वैधर्म्य) विपरीतभावे, आव० 4 अ01 विपक्षे, विशे०। वोक-धा०(विज्ञापि) निवेदने, विज्ञपेर्वोकावुकौ / / 8 / 4 / 38 // इति विपूर्वस्य जानातेय॑न्तस्य वोक्कादेशः / वोक्काई। विज्ञपयति / प्रा० वे हल्ल-पुं०(विहल्ल) राजगृहे श्रेणिकस्य राज्ञः पुत्रे, अणु०। 4 पाद! स्था०। (सच वीरान्तिके प्रव्रज्य षण्मासान् श्रामण्यं परिपाल्य संलेखनया वोकत-त्रि०(व्युत्क्रान्त) "ओत्संयोगे" // 8/11116 / / इत्यादेरुत मृत्वा सिद्ध इति अन्तकृदृशानां तृतीयवर्गे दशमे अध्ययने सूचितम्।) ओत्वम्। निष्कृष्ट, प्रा०१ पाद। वेहव-धा०(वञ्च) प्रलम्भने, 'वर्वेहव-वेलव-जूरखोमच्छाः " वोक्कस-पुं०(वोक्कस) अनार्यदेशभेदे, तत्र जाते म्लेच्छभेदे च / सूत्र० 1 ||6|3|63 इति वञ्चतेर्वेहवाऽऽदेशः / वेहवइ। वञ्चति। प्रा०४ पाद! श्रु०६ अ०। प्रज्ञा० / प्रव०॥ वेहव्व-न०(वैधव्य) "ऐत एत्"141१1१४८॥ इति ऐकारस्यैत्वम् प्रा०। वोक्कसिज्जमाण-त्रि०(व्यपकृष्यमाण) अपकर्षण गच्छति, भ०५ श०६ मृतभर्तृकत्वे, पञ्चा० 5 विव०। उ० आचा०। वेहाणस-न०(वेहायस) विहायस्याकाशे भवं वृक्षशाखाधुबन्धनेन / | वोग्गडा-स्त्री०(व्याकृता) प्रकटार्थायाम, प्रज्ञा० 11 पद। लोकप्रतीतयत्तन्निरुक्तवशाद् वैहायसम्। बालमरणभेदे, भ०२ श०१ उ०। शब्दार्थाया भाषायाम, भ० 10 श०३ उ०। वैहानस-न० प्राकृतत्याद वेहाणसं। स्था० 2 ठा० 4 उ० / उक्तलञ्चने, वोच्छिदमाण-त्रि०(व्यवच्छिन्दत) परित्यजति, स्था० 6 ठा० 3 उ०। व्य०७ उ०। आचा०। बालमरणभेदे, नि० चू०११ उ०। वोच्छिज्जमाण-त्रि०(व्यवच्छिद्यमान) निवारणं गच्छति, स्था० 3 ठा० वेहाणसिग-त्रि०(वैहा(ण)यसिक) विहायसि-आकाशे तरुशाखा 1 उ०। दावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहानसम् / तत्र भवाः वोच्छिन्न-त्रि०(व्यवच्छिन्न) त्रुटिते, कल्प०१ अधि० 6 क्षण। आचा०। वैहानसिकाः। "वेहाणसिया" वैहायसाख्यबालमरणेन मृतेषु, औ०। खण्डिते, आचा०२ श्रु०१चू०७ अ० 2 उ०। अनुदिते. भ०७ श०१ वेहास-न०(विहायस) आकाशे, भ० 13 श० 3 उ०।स्था०।अन्तराले, उ० / नि० चू० / जीवरहिते, आचा०२ श्रु०१ चू० 1 अ० 1 उ० / ज्ञा०१ श्रु०८ अ०। सिद्धे, सं०। वेहासमरण-न०(वैहायसमरण) वृक्षशाखाद्युबद्धत्वेन मरणे, स०१७ | वोच्छिण्णदोहला-स्त्री०(व्यवच्छिन्नदोहृदा) त्रुटितवाञ्छायाम, भ०११ सम०। ('मरण' शब्देऽस्मिन्नेव भागे 106 पृष्ठे व्याख्या।) "उब्बंधणाइ श०११ उ०। वेहास'' ति उत्- ऊर्ध्व वृक्षशाखादौबन्धनमुन्धनं तदादिर्यस्य | वोच्छिण्णमडंब-न०(व्यवच्छिन्नमडम्ब) ग्रामाभ्यन्तरवर्त्ति ग्रामतरुगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्न्धनादि / 'वेहास' घोषादिरहिते, "वोच्छिण्णमडबं णाम जत्थ दुजोयणब्भतरे गामघोसादि ति प्राकृतत्वात् यलोपे वैहायसम् / उद्रद्धस्य हि विहायस्येव भवनमिति। णऽस्थि' नि० चू०१ उ०। उत्त० 4 अ०। वोच्छित्ति-स्त्री०(व्यवच्छित्ति) उच्छित्ती, पं० सू० 1 सूत्र / आ० म०। वो-(युष्मान्-युष्मद्-शस्) "वो तुज्झ तुब्भे तुम्हे उरहे भे शसा' | स्था०। ।।८।३३६३इति शसा सह युस्मदो 'वो' इत्यादेशो वा / वो। तुभे। / वोच्छित्तिणय-पुं०(च्यवच्छित्तिनय) व्यवच्छित्तिप्रतिपादनपरो नयो बहुत्वे कर्मतामापन्ने युष्मच्छब्दार्थे, प्रा०३ पाद। व्यवच्छित्तिनयः / पर्यायास्तिकनये, नं०। दोंड-न०(वोण्ड) अविकासितावस्थे कमले, विशे० / आ० म०। वोच्छेय-पुं०(व्यवच्छेद) उच्छेदे, ति० (वीरतीर्थे केवल्यादिव्युच्छेदः कापासीफले. ज्ञा० 1 श्रु०१७ अ० / फले, जी०३ प्रति०४ अधि०।। 'तित्थुग्गालिय' शब्दे चतुर्थभागे 2316 पृष्ठे विशेषत उक्तः।) तं०1 औ०। वोज्ज-धा०(वस्) उद्वेगे, "बसेर्डर-वोज-वजाः / / 8 / 4 / 168 // इति वॉडकप्पास-न०(बोण्डकार्पास) वोण्डं-वनी तस्य फल पक्ष्माणि सधातोः वोजादेशः / वोजइ। त्रस्यति / प्रा० 4 पाद। कल्पनीयानि कासः। रूते, नि० चू०३ उ०। | वोज्झ-त्रि०(उह्य) नेये, "णासाणीसासवोज्झं" झा०१ श्रु०१ अ०।

Page Navigation
1 ... 1488 1489 1490 1491 1492