Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेसमणभद 1564 - अभिधानराजेन्द्रः - भाग 6 वेसासिय वेसमणभद्द-पुं० (वैश्रवणभद्र) स्वनामख्यातेऽनगारे, (यं प्रतिलाभ्य शाखाविभागेषु अन्तरेमध्ये समुद्रस्य द्वीपाः, अथवा-अन्तरं कौशाम्ब्यां धनपाल उत्तरभवे विजयपुरे वासवदत्तस्य नृपस्य पुत्रो भूत्वा परस्परविभागस्तत्प्रधाना दीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरकासिद्धः।) विपा०२ श्रु० 4 अ०। भिधानो योजनशतत्रयायामविष्कम्भो द्वीपः एवमाभाषिकवैषावेसमणोववाय-पुं० (वैश्रवणोपपात) संक्षेपिकदशानां दशमेऽध्ययने, णिकलाडूलिकदीपा अपि क्रमेणाग्नेयीनईतीवायव्यास्विति, चतुर्विधा स्था० 10 ठा०३ उ०। यत्परावर्तयतः श्रमणस्य वैश्रवणो देवो वरार्थ इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्याः / मुपतिष्ठते। पा०। द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शन मनोरमाः वेसवण-पुं० (वैश्रवण) यक्षनायके कुवेरे, ज्ञा०१ श्रु०८ अ०। रा०। स्वरूपतो,नकोरुचकादय एवेति। स्था०४ ठा०।२ उ०। इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो वेसवडियगण-पुं०(वेश्यपाटिकगण) स्थविरशाखाया अर्द्धनिर्गत गणे, योजनशतोच्छ्यपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयकल्प०२ अधि०८ क्षण। श्वीनपट्टवर्णो नानावर्णविशिष्टद्युति-मणिनिकरपरिमण्डितोभयापार्श्वः वेसविहार-पुं०(वेश्याविहार) वेश्यामन्दिरे, ज्ञा०१ श्रु०१६ अ०॥ सर्वत्र तुल्यविस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभिवेससामंत-पु० (वेश्यासामन्त) गणिकागृहसमीपे, दश० 5 अ०। तोवजमयतल विविधणिकनकमण्डिततटभागदशयोजनावगाढपूर्व(भिक्षुर्वेश्यागृहसमीपे भिक्षार्थेन गच्छेदिति गोयरवरिया' शब्दे तृतीय पश्चिम-योजनसहस्रायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्महदभागे 182 पृष्ठे गतम्।) शोभितशिरोमध्यभाग सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्य - वेसा-स्त्री० (येश्या) वेशजीवायां गणिकायाम्, वेश्येव निराशंसो गृहवास न्तान्या लवद्धार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः (प्रज्ञा०१ पद।) पालयतीति सप्तदशे भावश्रावके, ध००। तस्येव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायांवेश्येव निराशंसो गृहवासं पालयतीति नैर्ऋतको ण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाहा दंष्ट्राया सप्तदशं भेदं व्याख्यानयन्नाह उपरि यथोक्तप्रमाणो वैषाणिकनामा द्वीपः / प्रज्ञा०१ पद। उत्त०। जी०। वेस व्व निरासंसो-अजं कल्लं चयामि चितंतो। वेसायण-पुं० (वैश्यायन) वैश्यनामर्षिगोत्रापत्ये, कल्प० / प्रभुः कूर्म परकीयं पिव पालइ० गेहावासं सिढिलभावो // 76 / / ग्रामगतस्तत्र च वैश्यायनतापस्य आतापनाग्रहणाय मुत्कलमुक्तजटावेश्या-पण्याङ्गना तद्वन्निराशंसः-परित्यक्तास्थाबुद्धिः। यथाहि-वेश्या मध्ये यूकाबाहुल्यदर्शनात् गोशालो यूकाशय्यातर इति तं वारं वार निर्द्धनकामुकाद्विशिष्टलाभमसंभावयन्ती किचिल्लभमाना चाद्य श्चो वैनं हसितवान् / ततस्तेन क्रुद्धेन तेजोलेश्या मुक्ता० तां च कृपारत्यजामीति मन्दादरा तमुपचरतिभावश्रावकोऽप्येमवेवाद्य श्वो मोक्तव्योऽयं साम्भोधिर्भगवान् शीतलेश्यया निवार्य गोशाले रक्षितवान् / कल्प०१ मयेति मनोरथवान् परकीयसिवान्यसत्कमिव पालयतिगृहवासं कुतोऽपि अधि० क्षण भ०। आ० म०। आच० चू० वैश्यायनऋषेरुत्पत्तिः 'वीर' हेतोः परित्यक्तुमशक्नुवन्नपि शिथिलभावो-मन्दादरः सन्। स हि किल शब्देऽस्मिन्नेव भागे 1376 पृष्ठे गता।) 'पुथ्यासाढा वेसायणसगोत्ता' व्रताप्राप्तावपि कल्याणमवाप्रोति वसुश्रेष्ठिसुतसिद्धवत् / ध० र०२ चं० प्रा० 10 पाहु01 अधि० / (वसुश्रेष्ठिसुतकथा 'वसु' शब्देऽस्मिन्नेव भागे 1052 पृष्ठे गता।) वेसालिय-त्रि० (वैशालिक) विशाल एव वैशालिकः / बृहच्छरीरे, सूत्र० / वेसागार-न० (वेश्यागार) वेश्याभवने, ज्ञा० 1 श्रु०२ अ०। "विशाला जननी यस्य, विशालं कुलमेव वा। विशालं वचनं चास्य, तेन वेसाणिय-पुं० (वैषाणिक) लवणसमुद्रमध्येऽन्तीपभेदे, "वेसाणी चेव वैशालिको जिनः॥१॥" इत्युक्तलक्षणे वीरजिने, सूत्र०१ श्रु०२ अ० नंगूली" नं०। स्था०। प्रव० / कर्म०। प्रज्ञा०। जी०। उत्त०। 3 उ०। जंबुद्दीवे दीवे मंदरस्स पव्वयस्सदाहिणेणं चुल्लहिमवंत-स्स देसालियसावग-पु० (वैशालिकश्रावक) भगवतो महावीरस्य श्रावके, वासहरपव्वयस्स चउसु विदिसासु लवणसमुई तिन्नि तिन्नि भ०१श० 10 उ०। जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता,तं वेसाली-स्त्री० (वैशाली) नगरीभेदे, यत्र वीरजिनेन्द्र एकादशं वर्षारात्रं जहा-एगोरुयदीवे आभासियदीवे वेसाणितदीवे णंगोलियदीवे। कृतवान् / आ० म०१ अ०। आ०चू० 1 कल्प० / 'इतो वैशालिकातेसुणं दीवे सु चउविहा मणुस्सा परिवसंति, तं जहा-एगोरुता पुरि। 'चेटको हैहयफुलः, क्षमापोऽन्योन्यपि योद्भवाः / / 12 / / पुत्रिकाः आभासिता वेसाणिता णंगोलिया। (सू०३०४४) सप्त तस्यासन्' आ० क०४ अ०। आव०। आ० म०। ('कुलबालग' 'चउसु विदिसासु' ति विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि शब्दे तृतीयभागे 636 पृष्ठे अशोकचन्द्रेण वैशालिकाग्र हणमुक्तम्।) योजनशतान्यवगाह्य-- उल्लल्य ये शाखाविभागा वर्तन्ते एन्थ' ति एतेषु | वेसासिय-न० (वैश्यासिक) विश्वासः प्रयोजनमस्येति वै

Page Navigation
1 ... 1486 1487 1488 1489 1490 1491 1492