Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1485
________________ वेरदिट्टि 1461 - अभिधानराजेन्द्रः - भाग 6 वेरियता मिच्छादसणसल्ले, अट्ठारस अभिग्गहे एस॥ दार वेरदिट्ठि-स्त्री० (वैरदृष्टि) वैरप्रधाना दृष्टिवैरदृष्टिः / वैरबुद्धौ, प्रश्न० 3 आश्र० द्वार। वेरबहुल-त्रि० (वैरबहुल) वैरानुबन्धप्रचुरे, दशा०६ अ०। सूत्र० / वेरमण-न० (विरमण) सामान्येन रागादिविरतौ, उत्त०२ अ०। भ०। स० / निवृत्ती, पा०। औचित्येन रागादिनिवृत्तौ, भ० 2 श०५ उ०। असयमादिभ्यो निवर्तन,००। सम्यग्ज्ञानश्रद्धानपूर्वकसर्वथा निवर्त्तने, दश० 4 अ० 1 प्राणेभ्यो जीवस्य व्युपरतौ, प्रश्न०१ आश्र० द्वार। वेरमणकप्प-पुं० (विरभणकल्प) द्रव्यतो भावतश्च विरमणस्यैव साध्यतायाम्, पं० भा०। दंसणणाणचरित्ते, तवपवयणसचसमितिहिं गुत्तो। हतरागदोसनिम्मम-खमदमणियमट्ठितो णिचं। भावकप्पे त्ति गयं। दारतदुभयकप्पो अहुणा, एते चिय दव्वभावकप्पा तु। दोहि वि मिलिया एते, तदुभयकप्पो इमो सो य॥ आहारे अट्ठविहे, सेज्जोवहियं च पंचगविसोही। दंसणचरित्तगुत्तो, तवसमितिगुणेहिँ सोहेति।। असणादीतो चउहा, उवकारि चउव्विहो स तस्सेव। एसऽढविहाऽऽहारो, परूवणा तस्स्मिा होति।। असणं तु ओदणादी, तस्सुवकारी उ खीरकुसणादी। पाणं तु पाणमेव तु, कप्पूराऽऽदी तु उवकारी / / खाइम फलाइयं तु, मूलादी होति तदुवकारी तुल / साइम तंबोलादी, तुण्हादी तदुवकारी तु! एवं आहारादी, उग्गमउप्पायणेसणासुद्धं / उप्पाएँ दंसणादीहिँ,जुत्तो अहवातदद्वाए।। दारंविरती अ अविरती य, विरयाविरतीय विविहकरणं तु। एक्के क्कं होति, दुहा, ओहे य अभिग्गहे चेव।। विरतीकरणं आहे, पंचेव महव्वया भवंती तू। होति अभिग्गहकरणं, पिंडविसुद्धादिऽणेगविहं / / अहवा ओहे संजमों, विभागतो होति सत्तरसभेद्रो। दारंअविरतिअसंजमोहे, अट्ठारस अभिग्गहे इणमो ! पाण्णातिवातमोसे, अदत्तमेहुणपरिग्गहे चेव। कॉहमाणामायलोभे, पेजे दोसे तहेव कलहे य / / अब्भक्खाण सुन्ने, अरतिरती चेव मायमोसे वा। विरताविरतीए पुण, ओहेण अणुव्वता भवे पंच। उत्तरगुण अभिग्गहे, हवंति सिक्खावता सत्त।। एत्थं पुण अहिगारो, विरतीकरणेण होति दुविहेणं / जह तेसु य अतियारो, ण होति तह आययतियव्वं / / दारंउज्जमे रक्खियाणं, महव्वयाणं कओ हवति पीला। भण्णतिऽऽहारादीहिं, तिहि पीडा होतिऽसुद्धेहिं / / उज्जमउज्जोतो खलु, एतेणं रक्खिताण तु वयाणं / पीला उवघातो खलु, भवति कहं पुच्छती सीसो।। भण्णति आहारोवहि-सेज्जासंथारए य एतेहिं। उग्गमदोसादीहिँ तु, पीला संजायति वयाणं / / तम्हा तु उग्गमादी-हिँ विसुद्धाहारिमादयो कुज्जा। वेरमणकप्पो एसो। पं०भा० 5 कल्प। इयाणि वेरमणकप्पो। दुविह वेरमणकप्प-ओहे अभिग्गहे या ओहेअवविरइ पंच महव्वयाणि अभिग्गहे-उत्तरगुणे पिंडस्स जा विसोही। अविरइ ओहेण असंजमो अभिग्गहेण कोहाई विरयाविरई। ओहे पंच अणुव्वया, अभिग्गहे उत्तरगुणा सत्त सिक्खावयाणि गाहाउजुमनुब्रुणामउद्यमः प्रयत्न इत्यर्थः, उज्जमेण रक्खियाण वयाणं कओ पीला भवइ ? उच्यते - आहारसेल्जोवहीहि य ताहिं असुद्धाहिं पीला भवइ, उग्गमुप्पायणेसणाहिं सुद्धाहिं निष्पत्तिः निर्वाणमार्गस्य भवति / एस बेरमणकप्पो पं० चू०५ कल्प। वेरसेणा-स्त्री० (वैरसेना) नन्दनवने सागरचित्रकूटदेव्याम्, स्था०६ ठा० 3 उ०। वेरागर-पुं० (वैराकर) वज्र रत्नोत्पत्तिभूमौ, ज्ञा० 1 श्रु०१६ अ० / वेराणुगिद्ध-त्रि० (वैरानुगृद्ध) येन केन कर्मणा परोपतापरूपेण वैरमनु बध्यते-जन्मान्तरशतानुयायि भवति। तत्र गृद्धे, सूत्र० 1 श्रु०१० अ०। वेराणुबंधि-त्रि० (वैरानुबन्धिन) वैरमनुबध्नन्ति तच्छीलानि च वरानु बन्धीनि। जन्मशतसहस्रदुर्मोचेषु, सूत्र०१ श्रु०१० अ०। वेराणुबद्ध त्रि० (वैरानुबद्) पूर्वोपार्जितद्वेषबन्धनबद्धे, उत्त० 4 अ० / स्था०। वेरायतण-न० (वैरायतन) वैरानुबन्धे, सूत्र०२ श्रु०२ अ०। वेरि(ण)-त्रि० (वैरिनद्ध) वैरमस्यास्तीति वैरी। सजीवोप-मर्दकारिणि, सूत्र०१ श्रु०८ अ०। सानुबन्धशत्रुभावे, ज्ञा० 1 श्रु०२ अ०। वेरियता स्त्री० (वैरिकता)शत्रुभावानुबन्धयुक्ततायाम्, भ०१२श०८ उ०।

Loading...

Page Navigation
1 ... 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492