Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1473
________________ वेयद्दिया 1446 - अभिधानराजेन्द्रः - भाग 6 वेयालिय वेयद्दिया-स्त्री० (वितर्दिका) वेदिकायाम, नि०१ श्रु०१ वर्ग 1 अ०। वेदप्रतिपादितम्। आ० म० 1 अ०। विशे०। औ०। ज्ञा०1 वेयवत्त-न० (वेदव्यक्त) जृम्भिकग्रामस्य बहिर्ऋजुपालिकाया उत्तरकूले वेयधिगरण्ण-न० (वैयधिकरण्य) विभिन्नमधिकरणमस्येति व्यधि- / स्वनामख्याते चैत्ये, आचा०२ श्रु०२ चू०। करणस्तद्भावो वैयाधिकरण्यापरस्परविरुद्धयोधर्मयोरेका समावेशे, | व्यावृत्त-नाज़म्भिकग्रामस्य बहिः ऋजुपालिकाया उत्तरकूले स्वनामअने०१ अधि०। ख्याते चैत्ये, आचा०२ श्रु०३चू०। वेयपय-न० (वेदपद) वैदिकशब्दे, "वेययपयाणं अत्थे, न याणसी, | वेयवि-पुं० (वेदविद) वेद्यते जीवादिस्वरूपमनेनेति आचाराङ्गाद्यागमस्तं तेसिमेय?'' इति इन्द्रभूत्यादीन् प्रति वीरजिनः / आ० म०१ अ०। वेत्तीति वेदवित्। आचा० 1 श्रु०३ अ० 1 उ० / आगमविदि तीर्थकरे, विशे० / आव०। गणधरे, चतुर्दशपूर्वविदि च। आचा०१ श्रु०५ अ०४ उ०। आ०म०। वेयपुरिस-पुं० (वेदपुरुष) वेदः- पुरुषवेदस्तदनुभवनप्रधानः पुरुषो सर्वज्ञोप देशवर्तिनि, आचा०१ श्रु०४ अ०४ उ०। वेदपुरुषः।पुरुषभेदे, स्था०३ ठा० 130 / राओवरयं चरिज लोढ, विरए वेयवियाऽऽयरक्खिए (2) वेयबंधय-पु० (वेदबन्धक) वेदयते अनुभवतीति वेदः, तस्य बन्ध एव वेद्यते अनेन तत्त्वमिति वेदः-- सिद्धान्तः तस्य वेदनं वित्तया आत्मा बन्धकः / कति प्रकृतीर्वेदयमानस्य कतिप्रकृतीनां बन्धो भवतीति तत्र रक्षितो दुर्गतिपतनात्त्रातोऽनेनेति वेदविदात्मरक्षितः। यद्वा-वेदं वेत्तीति निरूप्यते, ततस्तद्वेदस्य बन्ध इति प्रज्ञापनायाः षड्विशतितमे पदे, वेदवित, ततथा रक्षिता आयाः सम्यगदर्शनादिलाभः येनेति रक्षितायो प्रज्ञा० 1 पद। ('कम्म' शब्दे तृतीयभागे 263 पृष्ठे व्याख्यातमिदम्।) क्षितशब्दपरनिपातः प्राग्वत्। उत्त०१५ अ०। वेयमाण–त्रि० (वेदयत) अनुभवति, भ०१८ श०३ उ०। वेयवेय-पु० (वेदवेद) का प्रकृति वेदयमानः कति प्रकृतीर्वेदयते इत्यर्थवेयमुह-न० (मेदमुख) वेदानां मुख्यभागे ओंकारे, 'म विजाणसि प्रतिपादके प्रज्ञापनायाः सप्तविंशतितमे पदे, प्रज्ञा०१ पद। वेयमुहं, न वि जन्नाणज मुहं' इति जयघोषविजयघोषसंवादः / उत्त० वेयाईय-पुं० (वेदातीत) अवेदके, विशे०। 25 अ०। वेयागरणी-स्त्री० (वैयाकरणी) प्रवद्रजिषुः सन्देहनिरा-करणात्प्रवेयरणी-स्त्री० (वैतरणी) क्षारोष्णरुधिराकारजलवाहिन्यां नरकनद्याम्, प्रज्यायाम, "वेयागरणीए सोमिल, पच्छा जल वायरे भगवं'' पं० भा० सूत्र०१ श्रु०५ अ०१ 30 / आचा०। आव०।दारवत्यां नगर्या कृष्णवासु १कल्प। पं० चू०। देवस्य विद्यायाम, "वारवती नगरी तत्थ कण्हो वासुदेवो तस्स दो विजा, वेयाणुवीइ-स्त्री० (वेदानुवीचि) वेदः पुंवेदोदयस्तस्यानुवीचिः--आनुकारतरी, वेयराणी ग। धनंतरी अभवितो, वेयरणी भवितो // ' आ० म० __कूल्यम् / मैथुनाभिलाषे, सूत्र०१ श्रु० 4 अ१ उ०। 1 अ०। आ० चू० प्यरुधिरत्रपुतामादिभिरतितपात्कलकलायमान ता वेयारणिया-स्त्री० (वैदा(च)(ता)रणी) विदारणं विचारणं वितारणं वा विरूपं तरणं प्रयोजनमस्या इति वैतरणीति, यथार्था नदी विकुर्व्य स्वार्थिकप्रत्ययोपादानाद् वैदारणी। क्रियाभेदे, स्था०२ ठा०१ उ० / तत्तारणेन कदर्थयति नारकानिति (स० 15 सम०) त्रयोदशे परमा- आव०। धार्मिक, पुं०। सूत्र। वेयाल-पुं० (वेताल) विकृतपिशाचे, प्रश्न०३ आश्र० द्वार। तद्वर्णनमाह वेयालग-न० (विदारक) दृ-विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दपूयरुहिरकेसऽट्ठि-वाहिणी कलकलें तजलसोया। सत्वात् भावे ण्वुलप्रत्ययान्तस्य विदारकम् विदारणे, सूत्र०१ श्रु०२ वेयरणिणिरयपाला, णेरइए ऊ पवाहति // 2 // अ०१उ०। 'पूयरुहिरे' त्यादि, वैतरणीनामानो नरकपालाः वैतरणी नदी | वेयालण-न० (वेदारण) विशेषेण द्वैधीकरणे, सूत्र०१ श्रु०२ अ०१ उ० / विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलाय- | वेयालिय-न० (विदारणीय) विदारणकर्मणि, सूत्र। मानजलश्रोता तरयां च क्षारांष्णजलायामतीव बीभत्सदर्शनायां निक्षेपःनारकान् प्रवाहयन्तीति। सूत्र०१ श्रु०५ अ०१ उ०। वेयालियम्मि वेया-लगो य वेयालणं वियालणियं / वेयवं-पुं० (वेदवत्) वद्यते जीवादिरवरूपमनेनेति वेदः - आचाराङ्गाद्या- ! तिन्नि वि चउक्कगाई, वियालओ एत्थ पुण जीवो // 36 / / गमरत वेत्तीति वेदवित्। आगमज्ञ, आचा० 1 श्रु०३ अ०१उ०। तत्र प्राकृतशैल्या वेयालियमिति दृ-विदारणे इत्यस्य धातोर्विपूर्वस्य वेयवक्क-न० (टेदवाक्य) वैदिकपदसमूहे, त्रिविधानि वेदवाक्यानि / छान्दसत्वात् भावे णवुलप्रत्ययान्तस्य विदारकमिति क्रियावाचकमिद कानिचिद् विविवादपराणि-तत्राग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादीनि मध्ययनाभिधानमिति, सर्वत्रच क्रियायामेतत्त्रय सन्निहितम्, तद्यथा-कर्ता, विधिवादपराणि, अर्थवादस्तु द्विधास्तुत्यर्थवादो निन्दार्थवादश्चेत्यादि- करणं, कर्म चेति। अतस्तदृर्शयति-विदारको विदारणं विदारणीव च। तेषा

Loading...

Page Navigation
1 ... 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492