Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयावच्च 1453 - अभिधानराजेन्द्रः - भाग 6 वेयावच गाहा कुर्वत्यः संयत्यो; यं संयतीभिरानीतं भुञ्जते तेषां कठिनहृदयानामपिबितियपए एगागी, गेलण्णेऽसहु अलद्धिमंते य / धृतिबलिष्ठानामपि संयमात्मनोऽचिरेण कालेन बध्नन्ति बाधयन्तीओमे य अणहियासे, गिहीसु वा मंदधम्मेसु // 482|| त्यर्थः / कथंभूता इत्याह- कैतविक्यः- कैतवेन-कपटेन अन्यन्मगच्छे एको चेव पिंडादिकप्पितो सव्वेसिं कातुणतरणि / जे कप्पिया ते नस्यन्यद्वाचि इत्यादिलक्षणेन निर्वृत्ताः कैतविक्यः। मिलाणा / असहू वा अलद्धिमता ओमे वा असंथरंतो अणले कारविज सम्प्रति द्वितीयपदे विपक्षेऽपि वैयावृत्यकरणे अणहियासति, अन्ने जाव भिक्खादिगया णं एंति ताव कोऽवि भिक्खू युक्तिमुपन्यस्यतिछहालू अणलेण कारविजा गिहिणो वा मंदधम्मया उग्ग न वेंति सो य जह चेव य बितियपदे, लभंति आलोयणं विपक्खेऽवि। अणलो लद्धिसंपन्नो ताहे सो। एमेव य बिइयपदे, वेयावच्चं तु अण्णोणं // 3 // गाहा यथा चैव द्वितीयपदे-अपवादपदे विपक्षेऽपि यतनया संयत्यः श्रमणानां एएहिँ कारणेहि, पिंडेसुस्सारकप्पियं काउं। पार्श्वे आलोचना ददति एवमेव द्वितीयपदे अन्योऽन्यसिमन्परस्पर वैयावेयावचमलंभे, कारेज्जा सो य अणलेणं // 483|| वृत्यमपि कुर्वन्ति। एवं असुढो कारवेंतो सुद्धो। नि० चू० 11 उ०। (आलोयणा' शब्दे तदेव द्वितीयपदमाहद्वितीयभागे 414 पृष्ठे उपसंपदालोचनायां के कस्य वैयावृत्यं कुर्वन्ती मिक्खूमयणच्छेवग, एएहि गणो उ होज आवण्णो। त्युक्तम्। वाए पराइओ से, संखडिकरणं च वित्थिण्णं // 84 / / वेयावच्चे तिविहे, अप्पाणम्मि य परे तदुभए य। भिक्षूपासकः कोऽपि विषमिश्रं भोजनं दद्यात्, मदन-मदन-कोद्रवकूर अणुसहि उवालंभे, उवग्गहे चेव तिविहम्मि // 374|| वा प्रतिलाभयेत्। 'छेचग' ति मारिर्वा सकलस्यापि साधुगणस्योपस्थिता। व्य०१ उ०। (परिहार' शब्दे पञ्चभागे६६४ पृष्ठे व्याख्याता)। एतैः कारणैर्गण आपन्नो विपन्नो भवति / तत्र प्रथमतो भिक्षूपासकस्य साम्भोगिकानां परस्परं वैयावृत्यमाह प्रतिनिविष्टस्य विषमिश्रभोजनदानं भावयति-कोऽप्युपासकोभिक्षुजे निग्गंथा य णिग्गंथीओ य संभोइया सिया, नो ण्हं पासको बहुजनमध्ये वादे पराजितस्ततः स प्रतिनिविष्टो जातः / स च कप्पइ अन्नमण्णस्स संतिए वेयावडियं कारवेत्तए / अस्थि कैतवेनाचार्याणां सपीपे सम्यगुपस्थितः, कथय मे भगवन्नार्हतं धर्मम्। या इत्थ ण्हं के इ वेयावचकरे, कप्पति ग्रहं तेणं वेयावच्चं आचार्येण कथितस्ततः स कैतवेन ब्रूते अद्य प्रभृति ममार्हतो धर्मो मया करावित्तए, नत्थि याइणहं के वि वेयावच्चं करे, एवं ण्हं कप्पइ युष्मत्समीपे गृहीतः, एवमुक्त्वा आचार्यान्विज्ञपयति / यथा-मया अन्नमन्नेणं वेयावचं कारवित्तए।।२०।। भिक्षुणामर्था य विस्तीर्ण संखडिकरणं कृतं प्रभूतं परमानमुपस्कृतंये निर्ग्रन्था निन्थ्यश्च सांभोगिकास्तेषां नो, 'यह' मिति वाक्यालंकारे, कारितमित्यर्थः, तन्मा असंयतास्ते भुञ्जीरन्निति साधूनां प्रयच्छामि, कल्पते अन्योऽन्यस्य वैयावृत्य कारयितुम्। अस्ति कश्चित् वैयावृत्यकरः अनुगृह्णीत मां यूयमिति / एवमुक्ते साधवश्चिन्तयन्ति-सत्यमेतत् यदेव ततः कल्पते तं वैयावृत्यं कारयि-तुम्। नास्ति चेत् क्वचित् वैयावृत्यकर ब्रूते ततो गृह्णीम इति / ततस्ते गतेषु तस्मिन्परमान्ने विषं क्षिप्त साधूनां एवं सति कल्पते अन्योऽन्यस्य वैयावृत्य कारयितुमिति सुत्रसंक्षेपार्थः / / पर्याप्तं दत्तम्, तच्च साधुभिराहारितं तेन सर्वे पतिताः। यदिवा--तत्प्रदाय अधुना भाष्यविस्तरत: मदनकोद्रयकूरं भुक्त्वा पतिताः। आलोयणाएँ दोसा, वेयावचेऽपि हुंति तह चेव। एतदेवाह-- नवरं पुण णाणत्तं, बितियपए होइ कायव्वं / / 1 / / कतिपयधम्मकहाए, आउट्टो बेति भिक्खुगाणऽट्ठा। ये एव / विपक्षे आलोचयता दोषा उक्ताः परस्परं वैयावृत्तेऽपि- परमन्नमुवक्खडियं, मा जाउ असंजयमुहाई // 85 / / वैयावृत्यकरणेऽपित एव दोषा भवन्ति, ये चाभ्यधिकास्तेऽनन्तरगाथया तं कुणहऽणुग्गहं मे, साहू जोग्गेण एसणिज्जेणं / वक्ष्यन्ते, नवरं पुनर्नानात्वं द्वितीय-पदेअपवादपदे भवति-कर्त्तव्यम्। पडिलाभणा विसेणं, पडिया पडिती य सव्वेसिं // 86 / / __ तत्राभ्यधिकान् दोषानभिधित्सुराह कैतवेन धर्मकथायां कथितायामावृत्तौ ब्रूते-मया भिक्षुकाणामर्थाय उउभजमाणसुहेहिं, देहसहावाणुलोमभुजेहिं / परमानमुपस्कृतं कारितं तन्मा असंयतमुखानि यातु तस्मात्कुरुत में कढिणहिययाण व मणं, बंधंतऽचिरेण कइयविया // 2 // साधुयोग्येनैषणीयेनानुग्रहम्, एवमुक्ते गतेषु साधुषु तेन पापीयसा विषेण-- ऋतौ ऋतौ यैर्भजमानैः- सेवमानैर्भज-सेवायामिति वचनात्, सुखं विषसन्मिश्रेण परमान्नेन प्रतिलाभना कृता। यदिवा - मदनकोद्रवकूर: जन्यते तानि ऋतुभजमानसुखानि तैस्तथा देहः- शरीररं तस्य स्वो सा वसत्यागतानां साधूनां मुखेषु पतिता, ततः सर्वेषां साधूनां पतितिः-- भावः-- स्वरूपं देहस्वभास्यानुलोमान्यनुकूलानि यानि तैवैयावृत्यं / मरणमभूत।

Page Navigation
1 ... 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492