Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1471
________________ वेयणा 1447- अभिधानराजेन्द्रः - भाग 6 वेयणा त ? कथं वा महासंयुगादौ जीवलक्षाणाणामप्येकदैव मृत्युरुप-पद्येतेति ? एवं तेऊयाए वि एवं वाऊयाए वि, एवं वणस्सइकाए विजाव 'अणेवंभूयं पि' त्ति यथाबद्ध कर्म नैवंभूता अनेवंभूताअतस्ताम्, भूयन्ते विहरित / सेवं भंते ! सेवं भंते त्ति / / (सू०६५३४) ह्यागमे कर्मणः स्थितिविघातरसघातादय इति। एव० जाव वेमाणिया 'पुढवी' त्यादि, 'अक्कते समाणे' त्ति आक्रमणे सति 'जमलपाणिण' संसारमंडल नेयव्व' ति एवम् --उक्तक्रमेण वैमानिकावसान संसारिजीव- त्ति मुष्टिनेति भावः / अणिढ़ समणाउसो!' त्ति गौतमवचनम् एत्तो' ति चक्रवालं; नतव्यमित्यर्थः 1 अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थ उक्तलक्षणाया वेदनायाः सकाशादिति / भ० 16 श० 3 उ०। (सर्वे करादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसंज्ञया जीवाः अनेवभूतां वेदनां वेदयन्त इत्यत्रान्ययूथिकैः सह विवादः सेह सूचितेति संभाव्यत इति। भ०५ श० 5 उ०। (करणतोऽकरणतो वा 'अण्णउत्थिय' शब्दे प्रथमभागे 457 पृष्ठे दर्शितः) (यो महानिर्जरः स सातवेदना वेदयन्ते इति करण शब्दे तृतीयभागे 370 पृष्ठे उक्तम्।) महादेवः या वेदना सा निर्जरा इति णिजरा' शब्दे चतुर्थभागे 2057 पृष्ठ महावेदनः दर्शितम् / ) चरमा अपि परमा नैरयिकाणां महाक्रियाः महावेदनाः इति जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं 'चरम' शब्दे तृतीयभागे 1140 पृष्ठे दर्शितम्।) इहगए महावेदणे उववजमाणे महावेदणे उववन्ने महावे-दणे? मारणान्तिकवेदनोदये दृष्टान्तमाहगोयमा ! इहगए सिय महावेयणे सिय अप्पवेदणे उववज्जमाणे "रोहीडगं च नगर, ललिआ गुट्ठी अरोहिणी गणिआ। सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवति तआ धम्मरुइ कडुअदुद्धिअ, दाणाइ अणेअकम्मुदये।।१।।" पच्छा एगंतदुक्खं वेयणं वेयंति आहच्च सायं जीवे णं भंते ! जे अनेजस्य निःकम्पस्य कर्मणामुउदये। भविए असुरकुमारेसु उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उववज्जमाणे सियमहावेदणे सिय "रोहितकपुरे रोह-ल्लोलाललितगोष्ठिकाः / अप्पवेदणे अहे णं उववन्ने भवइ, तओ पच्छा एगंतसायं वेयणं तथैका जीर्णगणिका, रोहिणीत्यस्ति तत्र च / / 1 / / वेदेति आहच असायं,एवं जाव थणियकुमारेसु जीवेणं भंते ! अनन्यजीवनोपाया, भक्त राध्नोति तत्कृते। जे भविए पुढविकाएसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय अन्यदा कटुकं तुम्ब, पक्वं जातं विषोपमम् / / 2 / / महावेदणे सिय अप्पवेयणे, एवं उववजमाणे वि, अहेणंउववन्ने भवति मा भूवं निन्दिता गोष्ट्या-स्ततोऽन्यत्तत्कृते कृतम्। तओ पच्छा वेमायाए वेयणं वेयति एवं जाव मणुस्से सु, आद्यं धर्मरुचेर्द, मासपारणके मुनेः / / 3 / / वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु। (सू० 2834) अथ 'रगं दुक्खं वेयण' ति सर्वथा दुःखरूपां वेदनीय-कर्मानुभूतिम् स गत्वोपाश्रये साधु-स्तुम्बमालोचयद् गुरोः। 'आहच सायं' ति कदाचित्सुखरूपां नरक-पालादीनामसंयोगकाले, गुरुर्विज्ञाय गन्धेन, तमूचेऽमुंपरित्यज // 4 // 'एणतसायं' ति भवप्रत्ययात्, 'आहच असायं' ति प्रहाराद्युपनिपातात्। भक्षितं मूत्यवे ह्येत-तत्त्यक्तुं स गतोऽटवीम्। भ०७श०६उ० कथंचित् पतितो बिन्दुः पात्रात्तत्रेत्य कीटिकाः / / 5 / / सइश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी लग्नमात्रान्मृता दृष्ट्वा, दध्यौ मे सुमृतिवरम्। वेदना भवति तत्प्ररूपणायाह - माऽन्यजीवविघातो भू-दिति त्यक्त्वऽखिलोपधिम् // 6 / / पुढ विकाइए णं भंते ! अक्कं ते समाणे के रिसियं वेदणं एकत्र स्थण्डिले स्थित्वा, विधायाराधनाविधिम्। पचणुब्भवमाणे विहरति ? गोयमा ! से जहानामए-केइ पुरिसे तद्भक्त्वा वेदना तीव्रा-मधिसह्य शिवं ययौ।॥७॥" आ० क०४ अ०॥ तरुणे बलवं जाव निउणसिप्पोवगए एगं पुरिसं जुन्नं आ० चू०। जराजजरियदेहं जाव दुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणि से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा प्रतिपादयतिमुद्धाणं सि अभिहए समाणे के रिसियं वेदणं पचणुब्भवमाणे जीवाणं दोहिं ठाणेहिं पावकम्मं उदीरेइ,तं जहा-अब्भोवविहरति ? अणिटुं समणाउसो ! तस्स णं गोयमा ! पुरिस्स गामियाए चेव, वेयणाए, उवक्कमियाए चेव वेयणाते / एवं वेदेति वेदणाहिंतो पुढविकाइए अकंते समाणे एत्तो अणिद्रुतरियं चेव एवं णिजरेंति अब्भोवगमियाए चेव वेयणाए उवक्कमि ताते चेव अकंततरियं० जाव अमणामतरियं चेव वेदणं पञ्चणुब्भवमाणे वेयणाते। (सू०६६+) विहरति / आउयाए णं भंते ! संघट्टिए समाणे के रिसियं वेदणं 'जीवे' त्याद गतार्थम् , नवरम् उदीरयन्ति- अप्राप्ता - पच्चणुब्भवमाणे विहरति ? गोयमा ! जहा पुढविकाइए एवं चेव, | वसर सदुदये प्रवेशयन्ति, अभ्युपगमे न-अङ्गीक रणे न

Loading...

Page Navigation
1 ... 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492