Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयणा 1448 - अभिधानराजेन्द्रः - भाग 6 वेयतिग निवृत्ता तत्र वा भवा आभ्युपगभिकी तया-शिरोलोचत-पश्चरणादिकया ओसन्नं सुरमणुए, सायमसायं तु तिरियणरएसु / वेदनया-पीडया उपक्रमेण-कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा / मजं व मोहरणीयं, दुविहं दसणचरणमोहा।।३।। औपक्रमिकी तथा-ज्वरातीसारादिजन्यया, एवमिति-उक्तप्रकारत एव ओसन्नशब्दो देशीवचनो बाहुल्यवाचको, यथा- "ओसन्नं देवा सायं वेदयन्ति विपाकतोऽनुभवन्त्युदीरितं सदिति, निर्जरयन्ति-प्रदेशेभ्यः वेयण वेयंति' तत्र 'ओसन्न' बाहुल्येन-प्रायेणत्यर्थः, सुराश्वदेवा शाटयन्तीति। स्था०२ ठा० 4 उ० / मनुजाश्व-मनुष्याः सुरमनुज समाहारद्वन्द्वस्तस्मिन् सुरमनुजे सुरेषुवेयणाखंध-पु० (वेदनास्कन्ध) सुखाः दुःखा अदुःखसुखा चेति वेदना- मनुजेष्वित्यर्थः, सात-सात वेदनीयं भवति। ओसन्नग्रहणाचयवनकालेऽलक्षणे बौद्धपरिभाषिते पञ्चस्कधेप्वन्यतमे स्कन्धे, सूत्र०१ श्रु०१ अ० न्यदाऽपि सुराणामसातोदयोऽप्यस्ति, चारकनिरोधवधबन्धनशीतात१उ०। पादिभिर्मनुजानामप्यसातमिति नरकभवाः प्राणिनोऽप्युपचारात वेदणाभय-न० (वेदनाभय) वेदना-पीडा तयं वेदनाभयम्। भेदे, स्था० नरकाः, ततस्तियश्चश्व नरकाश्च तिर्यगनरकास्तेषु तिर्यक्षु नरकेष्वित्यर्थः / ७ठा०३ उ०। ओसन्नशब्दस्येहापि संबन्धादसातम्।तुःपुनरर्थ, व्यवहितसंबन्धश्च : स चैव योज्यते-तिर्यग्नरकेषु पुनरसातं प्रायो भवति ओसन्नग्रहणात्केषांचिवेयणासमुग्घाय-पुं० (वेदनासमुद्धात) असावद्यकर्माश्रये समुद्घातभेदे, त्षटहस्तितुरङ्गादीनां तिरश्वा नारकाणामपि निनजन्मकल्याणकादिषु स०६ सम०। रथाला प्रज्ञा०। तत्र वेदनासमुद्घातगत आत्मा असातवेद सातमप्यस्तीत्युक्त द्विविधं वेदनीयम् / कर्म०१ कर्म० / (वेदनीयानि नीयकर्मपुद्गलपरिशातं करोति, तथाहि-वेदनापीडितो जीवः स्वप्रदेशान् अकर्कशवेदनीयानि च कर्माणि स्वस्वस्थाने उक्तानि।) अनन्तानन्तकर्म स्कन्धवेष्टितान शरीरावहिरपि विक्षिपति तैश्च साताऽसातवेदनीयानि त्विहप्रदेशवंदनजठरादिरन्ध्राणि कर्णरकन्धाद्यपान्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमा क्षेत्रमभिव्यायान्तर्मुहूर्त यावदवतिष्ठते, तम्मिश्चा अस्थि णं भंते ! जीवा णं सायावेयणिज्जा कम्मा कजंति हंता न्तर्मुहूर्ते प्रभूतासातावेदनीय-कर्मपुद्गलपरिशाते करोति / प्रज्ञा०३६ / अत्थि। कहण्णं मंते ! जीवाणं सायावेयणिज्जा कम्मा कजंति ? पं० सं०। ('समुग्घाय' शब्दे विशेपतो व्याख्या वक्ष्यते।) गोयमा ! पाणाणुकं पयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकं पयाए बहूणं पाणाणं ०जाव सत्ताणं अदुक्खयाए वेयणिज्ज-न० (वेदनीय) वेद्यते आझादादिरूपेण यदनुभूयते तद्वेदनीयम्। असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए कर्मण्यनीयप्रत्ययः / धेदनीये कर्मणि, स्था०२ ठा० 4 उ०। अपरियावणयाए एवं खलु गोयमा! जीवाणं सायावेयणिज्जा कम्मा वेयणिजे कम्मे दुविहे पण्णत्ते, तं जहा-सायावेयणिजे चेव, कजंति एवं नेरइयाण वि एवं 0 जाव वेमाणियाणं / अत्थि णं असायावेयणिज्जे चेव / (सू० 1054) भंते ! जीवा णं असायवेयणिज्जा कम्मा कजंति, हंता अस्थि / तथा वेद्यते-अनुभूयत इति वेदनीय, सात-सुखं तद्रूपतया वेद्यते कहण्णं भंते ! जीवा णं असायावेयणिज्जा कम्मा कज्जंति ?, यत्तत्तथा, दीर्घत्वं प्राकृतत्वात् इतरद् एतद्विपरीतम्. आह च 'महुलित्त - गोयमा ! परदुक्खणयाए परसोयणयाए परजूरणयाए परतिप्पनिसियकरवालधारजीहाएँ जारिसं लिहणं / तारिसयं वेयणिय, णयाए परपिट्टणयाए परपरितावणयाए जाव परियावणयाए एवं सुहदुहउप्पायगं मुणह।।१।।" इति। (स्था०२ टा० 4 उ०) / कर्मभेदे, खलु गोयमा ! जीवा णं असायावेयणिज्जा कम्मा कज्जंति एवं यद्यपि सर्वकमाण्यप्येवं तथापि पड़जादिशब्दवत् वेदनीयशब्दस्य रूढ- नेरइयाण वि एवं जाव वेमाणियाणं / (सू०२८६) विषयित्वात साताऽसातरूपमेव वर्म वेदनीयमित्युच्यते। कर्म०६कर्म० / 'अदुक्खणयाए' ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावपं० सं० ज०। दशा०। दुःखनस्तद्रावस्तत्ता तया अदुःखनतया; अदुःखकरणेनेत्यर्थः / एतदेव साम्प्रतं तृतीय कर्म वेद्यवेदनीयापरपर्याय व्याचिख्यासुराह- प्रपश्यते 'असोयणयाए'त्ति दैन्यानुत्पादनेन, अजूरणयाए' ति शरीरामहुलित्तखग्गधारा-लिहणं दुहा उ वेयणियं / / 12 / / पचयकारिशोकाऽनुत्पादनेन, ‘अतिप्पणाए' त्ति अश्रुलालादिक्षरण'महुलित्ते' न्यादि, मधुना-मधुरसेन लिप्ता-खरण्टिता खड्गस्यकरबा कारणशोऽकानुत्पादनेन ‘अपिट्टणयाए' त्ति यष्ट्यदिताडनपरिहारेण, लस्य धारा-तीक्ष्णाग्र रूपा तरया जिह्वया लेहनमिवास्वादनसदृश 'अपरितावणयाए' त्ति शरीरपरितापानुत्पादनेन / भ०७ श०६ उ०। द्विधैव-द्विप्रकारमेव साताऽसातभेदात्। तुशब्द एवकारार्थः / वेदनीय (वेदनीयस्य बन्धोदयसत्तास्थानानां संवेधः 'कम्म' शब्दे तृतीयभागे रोद्य कर्म भवति / इह चमधुलेहनसंनिभं सातवेदनीय खगधाराच्छेदन 276-263 पृषे गतः।) सममसातवेदनीयम्। उक्तं च- "महुआसायणसरिसो, सायावेयस्स होइ | वेयणिज्जजुगल-न०(वेदनीययुगल) सातवेदनीयाऽसात-वेदनीयरूपे हु विवागो / ज असिणा तहि छिजइ, सो उ विवागो असायस्स // 1 // " द्विविधैवेदनीये, कर्म० 2 कर्म / अथ गतिचतुष्टये साताऽसातस्वरूपमाह वेयतिग-न० (वेदत्रिक) स्त्रीवेदपुंवेदनपुंसक्वेदाख्ये वेदत्रये, कर्म०२ कर्म०।

Page Navigation
1 ... 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492