Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेउव्विय 1423 - अभिधानराजेन्द्रः - भाग 6 वेउव्वियलद्धि तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्याप्तकस्यैव। तथा धातुगणे धातुः, हलश्चेति घत्रि / विकुर्वणं विकुर्वस्तेन चरतीति ठकि देवस्य भवनवाग्यादेः, तत्रासुरादेर्दशविधस्य पर्याप्तकस्येतरस्य च, एवं 'ठस्येक' इति इकादेशे च वैकुर्विकः / प्रव० 1 द्वार। वैक्रियलब्धिमति व्यन्तरस्याष्टविधस्य ज्योतिष्कस्य पञ्चविधस्या तथा यदि वैमानिकस्य मनुष्ये, वातादिविक्रियविशेषान्महाप्रमाणे सागारिके, महाराष्ट्रविषये किं कल्पोपपन्नस्य, कल्पातीतस्य ? उभयस्यापि पर्याप्तस्यापर्याप्तस्य वेराटकप्रक्षेपेण विकृते सागारिके, बृ० 1 उ० 3 प्रक० / नि० चू० / चेति। तथा वैक्रियं भदन्त ! किंसंस्थितम् ? उच्यते - नानासंस्थितम्, भोगाद्यर्थ निष्पादिते विमानभेदे, स्था० 3 ठा० 3 उ० / विकृते, स्था० तत्र वायोः पताकासंस्थितं, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्ड- ३ठा०३ उ०। विशे०। संस्थित, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थित, देवानां भवधारणीयं | वेउध्वियंगोवंगणाम--त्रि०(वैक्रियाङ्गोपाङ्गनामन्) अङ्गोपाङ्गनामकर्मसमचतुरस्त्रसंस्थानसंस्थितमुत्तरवैक्रिय नाना-संस्थितं, केवलं कल्पा भेदे, यदुदयाद्वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागतीतानां भवधारणीयमेव / तथा बैंक्रियशरीरावगाहना भवन्त ! किंमहती? परिणतिरुपजायते तद्वैक्रियाङ्गोपाङ्गनाम / कर्म०६ कर्म० / गौतम! जघन्यतोऽड्गुलासंख्येयभागमुत्कर्षतः सातिरेक योजनलक्षम्, वे उव्वियछक्क-न०(वैक्रियषट्क) देवगतिदेवानुपूर्वी नरकगतिनरवायोरुभयथा अगलासंख्येयभागम्, एवं नारकस्य जघन्येन भवधार कानुपूर्वीवैक्रियशरीरवैक्रियाङ्गोपाङ्गमिति वैक्रियोपलक्षिते, षट्के, कर्म० णीयम्, उत्कर्षतः पञ्चधनुःशतानि, एषा च सप्तयां, षष्ठ्यादिषुत्वियमेव 1 कर्म०। अर्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यड्गुलसंख्येयभाग वेउव्वियऽवग-न०(वैक्रियाष्टक) देवगतिदेवानुपूर्वीदेवायुर्नरकगतिमुत्कर्षतश्च नारकस्य भवधारणीयद्विगुणेति। पञ्चेन्द्रियतिरश्वा योजनशत नरकानुपूर्वीनरकायुर्वैक्रियशरीरवैक्रियाङ्गोपाङ्गोपलक्षितेऽष्टके, कर्म०१ पृथकत्वमुत्कर्षतः. मनुष्याणां तूत्कर्षतःसातिरेक योजनानां लक्षं, देवानां कर्म। तु लक्षमेवोत्तरक्रिय, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसोधर्मेशानान सप्त हस्ताः, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलान्तकयोः वेउध्वियणाम-न०(वैक्रियनामन्) वैक्रियनिबन्धनं नाम वैक्रियनाम / पञ्च, महाशुक्रराहरनारयोश्चत्वारः, आनतादिषु त्रयो, ग्रैवेयकेषु द्वयनुत्त यदुदयवशात् वैक्रियशरीरप्रायोग्यान पुङ्गलानादाय वैक्रिय-शरीररूपतया रेष्वेक इति / अनन्तरोक्तं सूत्रमेवाह– 'एवं० जाव सणंकुमारे' त्यादि, परिणामयति, परिणमय्य च जीवप्रदेशैः सहाऽन्योऽन्यानुगमरूपतया एवमिति-'दुविहे पन्नत्ते एगिदिय' इत्यादिना पूर्वदर्शितक्रमेण प्रज्ञापनोक्त संबन्धयति, तथाभूते नामकर्मभेदे, कर्म०१ कर्म०। वैक्रियावगाहनामानसूत्रं वाच्यम्। कियद् दूरमित्याह-यावत्सनत्कुमारे / वेउव्वियदुग-न०(वैक्रियद्विक) वैक्रि यशरीरवैक्रियाङ्गोपाङ्ग मिति आरब्धं भवधारणीयवैक्रियशरीरपरिहाणिमिति गम्यत्, ततोऽपि याव- / वैक्रियोपलक्षिते, द्वये, कर्म० 1 कर्म०। दनुत्तराणिअनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि वेउव्वियपरदारगमण-न०(वैक्रियपरदारगमन) देवाङ्गनागमने, आव० भवन्ति तेषां रत्नी रत्निः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति। ६अ। पुस्तकान्तरे त्विदं वाक्यमन्यथाऽपि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण | वेउध्वियमीससरीरकायप्पओग-पुं०(वैक्रियमिश्रशरीरकायप्रयोग) कार्येति। स० 152 सम० / प्रज्ञा०। सूत्र०। (सूत्राणि 'ओगाहणा' शब्दे देवनारकेषु उत्पद्यमानस्यापर्याप्तकस्य कायप्रयोगे, वैक्रियशरीरस्य तृतीयभागे 78 पृष्ठे उक्तानि।) कार्मणेनैव लब्धिः, वैक्रियपरित्यागे त्वौदारिकप्रवेशाऽद्धायामौदारिकेवइआणं भंते ! वेउंव्विअसरीरा पण्णत्ता ? गोयमा! दुविहा कोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रया पण्णत्ता, तं जहा-बद्धेल्लया य, मुक्केल्लया य / तत्थ णं जे ते इति / भ० 8 श० 1 उ०। बद्धेल्लया ते णं असंखिज्जा असंखेचाहिं उस्सप्पिणीओस वेउध्वियलद्धि-स्त्री०(वैक्रियलब्धि) वैक्रियशरीरकरणशक्ती, सा चानेकधाप्पिणीहिं अवहीरंति कालओ,खेत्तओ-असंखिज्जाओ सेढीओ अणुत्व 1 महत्त्व 2 लघुत्व 3 गुरुत्व 4 प्राप्ति 5 प्राकाम्ये 6 शित्व७ वशित्वा 8 पयरस्स असंखेजइमागो। तत्थ णं जे ते मुक्केल्लया ते णं अणंता। ऽप्रतिघातित्वा 6 अन्तर्धान 10 कामरूपित्वादिभेदात् / तत्राणुत्वम् अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, सेसं अणुशरीरविकरणम्, येन विसच्छिद्रमपि प्रविशति तत्रच चक्रवर्तिभोगानपि जहा ओरालिअस्स मुक्केल्लया तहा एए वि भाणिअव्वा / भुङ्क्ते / / 1 / / महत्त्वम्- मेरोरपि महत्तरकशरीरकरण-सामर्थ्यम् / / 2 / / तत्र नारकदेवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्वा तु लघुत्वम्- वायोरपि लघुतरशरीरता // 3 // गुरुत्वम्- वज्रादपि गुरुतरवैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले-ततः समान्येन चतुर्गतिका- शरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता॥४॥प्राप्तिभूमिष्ठस्य अगुल्यग्रेण नामपि जीवानाममूनि बद्धान्यसंख्येयानि लभ्यन्ते, तानि च कालतोऽ- मेरुपर्वतप्रभाकरादिस्पर्शसामर्थ्यम् / / 5 / / प्राकाम्यम्- अप्सुभूमाविव संख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरा- गमनशक्तिः,तथा अपिच-भूमावुन्मज्जननिमजने / / 6 / / ईशित्वम्संख्येयभागवयंसंख्येयश्रेणीनां यः प्रदेशराशिस्तत्संख्यानि संभवन्ति, त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणम् // 7 // वशित्वम्मुक्तानि यथौदारिकाणि तथैव। अनु०। शरीरतद्वतोरभेदोपचा-रान्मत्व- सर्वजीववशीकरणलब्धिः ||8 अप्रतिधातित्वम्- अग्निमध्येऽपि थीयलोपाद्वा वैक्रियशरीरवति जीवे, विशे०। 'विकुर्व' विक्रियायामिति निःसङ्गगमनम्।।६।।अन्तर्धानम् अदृश्यरूपता॥१०॥कामरूपित्वम्-युगप

Page Navigation
1 ... 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492