Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1454
________________ वेद 1430- अभिधानराजेन्द्रः - भाग 6 वेद 15 अ० / सद्भूतार्थागमे, यो० वि०। व्य०। समस्तदर्शनिनां सिद्धान्ते, बृ०३ उ० / विदन्ति तेन तमिति वा वेदः / विद ज्ञान, अस्माद् घञ्। नि० चू०१ उ०॥ वेद्यते जीवादिस्वरूपमनेनेति वेदः। आवाराङ्गाद्यागमे, आचा० 1 श्रु०१ अ० 1 उ० / वेद्यते सकलं चरावरमनेनति देदः / आगमे, आचा० 1 श्रु०४ अ०४ उ०। स च लौकिकलोकोत्तरकुंभावचनिकभेदः श्रुतवद् व्याख्यातव्यः / ज्ञा० 1 श्रु०१ अ० / रा०। विदन्त्यस्माद्धेयोपादयपदार्थानिति वेदः। आगमे, स च नामस्थापनाट्रव्यभावभेदाचतुर्धा, तत्र नामस्थापनाद्रव्याणि प्रतीतानि। भावेक्षायोपशमिकभाववयंयमाचारः / आचा० 1 श्रु० 1 अ० 1 उ० / ऋगादी, स्था० 3 ठा० 4 उ० / चत्तारो वेथा संगोवंगा' (मिथ्याशुत) चत्वारश्च वेदा, ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदलक्षणाः, साङ्गोपाङ्गाः- शिक्षा 1 कल्प 2 व्याकरण 3 इन्दो 4 निरुक्त 5 ज्योतिष्कानयन 6 लक्षणानि पडुपाङ्गानि, तद्व्याख्यानरूपाणि तैः सह वर्तन्ते। अनु० / विपा० / उत्त०। आ०म०॥ त्रिविधानि वेदपदानि-कानिचित् विधिप्रतिपादकानि यथा- स्वर्गकामोऽग्निहोत्रं जुहुयादित्यादीनि, कानिचिदनुवादपराणि यथा-द्वादश मासाः संवत्सरं इत्यादीनि, कानिचि स्तुतिपराणि, यथा इद पुरुष एवेत्यादीनि। कल्प०१ अधि०३ क्षण। (वेदानामपौरुषेयत्वम, 'आगम' शब्दे द्वितीयभागे 53 पृष्ठ चिन्तितम्।) वेदने, अनुभये, सूत्र०१ श्रु०२ अ०१ उ० / वेधते इति वेदः / पं० सं०१ द्वार। मैथुनाभिलाषे. स०। कइविहे णं भंते ! वेइ पण्णत्ते ? गोयमा ! तिविहे वेए पण्णत्ते, तं जहा- इत्थीवेए, पुरिसवेए, णपुंसगवेए। (सू० 1534) 'काइविहे' त्यादि, तत्र, स्त्रीवेदः - पुस्कामिता. पुरुषदेदः - रत्रीकामिता, नपुंसकतेदः- स्त्रीपुंस्कामितेति / एते च पूर्वोदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति। स० 156 सम०। सूत्र। (विरतवेदस्वरूपं 'गोयरचरिया' शब्दे तृतीयभागे 1006 पृष्ठ प्रतिपादितम्।) संप्रति वेदत्रिकमाहपुरसित्थि तदुभयं पइ, अहिलासो जव्वसा हवइ सो उ / त्थीनरनपुंवेउदओ, फुफुमतणनगरदाहसमो।।२२। / प्रतिशब्दः प्रत्येकंयोज्यते, पुरुषं प्रति स्त्रियं प्रति तदुभय प्रति, रतीपुरुष प्रतीत्यर्थः / यदशाद्यत्पारतन्त्र्यादभिलाषोवाञ्छा भवति-जायते / तुशब्दः परस्परापेक्षया पुनरर्थे। स्त्रीयोषित नरः-पुरुषः 'नपु' ति नपुंसक तैवेद्यतेऽनुभूयते स्त्रीनरनपुंवेदस्तस्योदयः स्त्रीनरनपुंवेदोदयो होगा इति शेषः फुकुमा-करीष, तृणानि प्रतीतानि नगर-पुर फुम्फुमातृणनगराणि तषा दाहस्तेन समस्तुल्य इति गाथाऽक्षरार्थः। भावार्थस्त्वयम्-- यवशात् स्त्रियाः पुरुष प्रत्यभिलाषो भवति, यथा पित्तवशान् मधुरद्रव्यं प्रति स फुफुमादाहरूमः यथा यथा वाल्यतेतथा तथा ज्वलति बृहति च। एवमबलाऽपि यथा यथा सस्पृश्यते पुरुषण तथा तथा अस्या अधिकतरोऽ भिलाषो जायते, भुज्यमानायां तु छन्नकरीषदाहनुल्योऽभिलामो; मन्द इत्यर्थः इति स्त्रीवेदोदयः। यद्वशात पुरुषस्य रिवर प्रत्यभिलाषा भवति, यथा-श्लेष्मवशादम्ल प्रति स पुनस्तृणदाहसमः, यथा तृणाना दाई ज्वलनं विध्यापनं च भवति एवं पुवेदोदर स्त्रियाः सेवन प्रत्युत्सुकोऽभिलाषो भवति, निवर्तते च तत्सेवन शीघ्रमिति नरवेदादयः ! यद्वशान्नपुंसकस्य तदुभयं प्रत्यभिलाषो भवति, यथा पित्तश्लेष्मवशान्मज्जिका प्रति स पुनर्नगरदाहसमः, यथा-नगरं दह्यमान महता कालेन दह्यते विध्यापयति च महतैव एवं नपुंसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवन प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते नापि सेक्ने तृप्तिरिति नपुंवेदोदयः। कर्म०१ कर्म० / बृ० / प्रव० / प्रज्ञा०। प्रत्येक त्रिकभङ्गाःत्रिविधेऽपि प्रत्येक त्रिकभङ्गः कर्तव्यो भवति, कथमिति चेदुच्यते-पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेद वेदयति, पुरुषो नपुसकवेद वेदयतिच! एवं स्त्रीनपुंसकयोरपि वेदत्रयो मन्तव्यः / बृ०४ उ० ! नैरयिकदण्डकःनेरइया णं भंते ! किं इत्थीवेया पुरिसवेया णपुसंगवेया पण्णत्ता ? गोयमा ! णो इत्थीवेया, णो पुरिसवेया, णपुंसगवेया पण्णत्ता / असुरकुमारा णं भंते ! किं इत्थीवेया पुरिसवेया नपुंसगवेया ? गोयमा ! इत्थीवेया पुरिसवेया, णो णपुंसगवेया० जाव थणियकुमारपुढवीअकऊतेओवा-ऊवणस्सइबितिचउरिं दियसमुच्छिमपंचिं दियतिरिक्ख-समुच्छिममणुस्सा णपुंसगवेया गब्भवक्कं तियमणुस्सा पंचिंदियतिरिया य तिवेया जहा असुरकुमारा तहा वाणमन्तरा, जोइसियवेमाणिया वि। (सू० 156) स० 157 सम०। ते णं भंते ! जीवा किं इत्थीवेया पुरिसवेया णपुंसगवेया ? गोयमा ! णो इत्थिवेया, णो पुरिसवेया, गंपुंसगवेया। 'ते ण भंते!' इत्यादि इत्थीवेयगा' इति स्त्रियाः वेदो येषां ते स्त्रीवेदकाः, एवं पुरुपवेदका नपुंसकवेदका इत्यपि भावनीयम् / तत्र स्त्रियाः परयभिलाषः स्त्रीवेदः, पुंसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यभिलाषा नपुंसकवेदः। भगवानाह-गौतम! न स्त्रीवेदका न पुरुषवेदका नपुंसकवेदकाः संमूछिमत्त्वात्, / 'नारकसमूच्छिमा नपुंसका' इति भगवद्चनम् / जी०१ प्रति०। (निर्ग्रन्थानां वेदः 'णिग्गंथ' शब्द' चतुर्थभागे 2034 पृष्ठ गतः।) (परिहारविशुद्धिकानां वेदः परिहारविसुद्धिय' शब्दे पक्षमभाग 665 पृष्ठे गतः।) वनस्पतिजीवाना बंदःते गं भंते ! जीवा किं इत्थीवेदवंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ? गोयमा ! इत्थीवेदबंधए वा पुरिसवेदबंधए वा नपुंसगवेयबंधए वा, छव्वीसं भंगा। भ०११ श०१ उ०। 1 नपुंसगवेदए नपुंसगवेदगा। (सू. 23) इति भ. 11 . 1 उ /

Loading...

Page Navigation
1 ... 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492