Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयणा 1443 - अभिधानराजेन्द्रः - भाग 6 वेयणा ग्गहत्थे दढपाणिपादपासपिटुंतरोरु (संघाय) परिणए लंघणपवणजवणवग्गणपमद्दणसमत्थे तलजमलजुयलबहुफलिहणिभबाहू घणणिचितबलियवट्टखंधे चम्मेद्वगदुहणमुट्ठियसमाहयणिचितगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे पट्टे कुसले णिउणे मेहावी णिउणसिप्पोवगए एग महं अयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय कोट्टिय कोट्टिय उभिदिय उभिदिय चुण्णिय चुण्णिय० जाव एगाहं वा दुयाह वा तियाहं वा उक्कोसेणं उद्घमासं संहणेज्जा से णं तं सीतं सीतिभूतं अओमएणं संदसएणं गहाय असब्भाव-पट्ठवणाए उसिणवेदणिज्जेसु णरएसु पक्खिवेजा। से णं तं उम्मिसियणिमिसिंतरेणं पुणरवि पच्चुद्धरिस्सामि त्ति कटु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेञ्जाणो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पचुद्धरित्तए। से जहा वा मत्तमातंगे (पाए) कुंजरे सहिहायणे पढमसरयकालसमयंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलंते एक महं पुक्खरिणिं पासेज्जा चाउकोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीतलजलं संछण्णपमत्तभिसमुणालं | बहुउप्पलकुमुदणलिणसुभगसोगंधियपुंडरीय (महापुंडरीय) सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुज्जमाणकमलं अच्छविमलसलिलपुण्णं परिहत्थभमंतमच्छकच्छभं अणेगसउणगणमिहुणयविरइयसहुन्नइयमहुरसरनाइयं तं पासइ, तं पासित्ता तं ओगाइह, ओगाहित्ता से णं तत्थ उण्हं पिपविणेज्जा तिण्हं पिपविणेज्जा खुहं पिपविणिजाजरं पिपविणिजा दाहं पि पविणिजा णिद्दाएज्जा वा पयलाएज्ज वा सतिं वारर्ति वा धिर्ति वा मतिं वा उवलभेजा। सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहुलेयाऽवि विहरिजा, एवामेव गोयमा ! असब्माक्पट्ठवणाए उसिणवेयणिज्जेहिंतो णरएहिंतो कुंभारागणीइ वा / णेरइए उव्वट्ठिए समाणे जाई इमाइं मणुस्सलो यंसि भवंति (गोलियालिंगाणि वा सों डियालिंगाणि वा भिडियालिंगाणि वा) अयाऽऽगराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रुप्पागराणि वा सुवन्नागराणि वा हिरण्णगराणि वा कुंभाराग- | णीइ वा मुसागणीइ वा इट्टयागणीए वा कवेल्लुयागणीए वा लोहारं वरिसेइ वा जंतवाडचुल्लीइ वा हंडियलित्थाणि वा सों डियलित्थाणि वाणलागणीति वा तिलागणीति वा तुसागणीति वा तत्ताई समजोतिभूयाई फुल्लकिं सुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाइं जालासहस्साई पमुच्चमाणाई इंगालसहस्साई पविक्खरमाणाइं अंतो अंतो हुहुयमाणाई चिटुंति ताई पासइ, ताई पासित्ता ताई ओगाहइ, ताइ ओगाहित्ता से णं तत्थ उण्डं पि पविणेज्जा तण्हं पि पविणेज्जा खुहं पि पविणेजा जरं पि पविणेज्जा दाहं पि पविणेजा णिहाएज वा पयलाएज वा सतिं वा रतिं वा धितिं वा मतिं वा उवलभेजा। सीए सीयभूयए संकसमाणे संकसमाणे सायासोक्खबहुले याऽवि विहरेज्जा, भवेयारूवे सिया ? णो इणढे समढे, गोयमा ! उसिणवेदणिज्जेसु णरएसु नेरतिया एत्तो अणिट्ठतरियं चेव उसिणवेदणं पञ्चणुभव-माणा विहरति / सीयवदणिज्जेसु णं भंते ! णिरएसु रतिया के रिसर्य सीयवेदणं पचणुब्भवमाणा विहरंति ? गोयमा ! से जाहणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोट्टिय जहा० एक्काहं वा दुआरं वा तियाहं वा उक्कोसेणं मासं हणेजा, से णं तं उसिणं उसिणभूतं अयोमएणं संदंस एणं गहाय असब्भावपट्ठवणाए सीयवेदणिज्जेसु णरएसु पक्खिवेज्जा, से तं (उम्मिसियनिमिसियंतरेण पुणरवि पबुद्धरिस्सामीति कट्ट पविरायमेव पासेज्जा, तं चेव णं 0 जाव णो चेव णं संचाएज्जा पुणरवि पचुद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेव जाव सोक्खबहुले याऽवि विहरेज्जा) एवामेव गोयमा ! असम्भावपट्ठवणाए सीतवेदणेहिंतो णरएहिंतो नेरतिए उव्वट्टिए समाणे जाइं इमाई इह माणुस्सलोए हवंति, तं जहा-हिमाणि वाहिमपुंजाणि वा हिमपडलाणिवा हिमपडलपुंजाणि वा तुसाराणि या तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा ताई पासति, पासित्ता ताई ओगाहति ओगाहित्त से णं तत्थ सीतं पि पविणेजा तण्हं पि पविणेजा खुहं पि पविणेजा जरं पि पविणेज्जादाहं पिपविणेज्जा निहाएज वापयलाएज वा० जाव उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्खबहुले याऽवि विहरेज्जा / गोयमा ! सीयवेयणिज्जेसु नरएसु नेरतिया एतो अणिट्ठयरियं चेव सीतवेदणं पचणुभवमाणा विहरति / (सू०८६x) 'रयणे' त्यादि रत्नप्रभापृथिवीनरयिका भदन्त ! किंशीता वेदनांवेदयन्ते, उण्णां वेदना वेदयन्ते, शीतोष्णां वा?, भगवानाहगौतम ! न शीता वेदन वेदयन्ते किन्तु उष्णा वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्थानान्ना केवलहिमानीप्रख्यशीतप्रदेशात्मकत्वात्, योनिस्थानानां केवलहिमानीप्रख्यशीतप्रदेशात्मकत्वात्, योनिस्थानव्यतिरेके ण चान्यत् सर्वमपि भूम्यादिखादिराङ्गारादपि महाप्रतप्तमतस्ते उण्णवेदनामनुभ

Page Navigation
1 ... 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492