Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयणा १४४२-अभिधानराजेन्द्रः - भाग 6 वेयणा गया वि एगइया वेयणं, अन्नत्थ गया वि एगइया वेयणं वेदेंति, णेरइया णं सता समियं जे पावे कम्मे कजति तत्थ गता वि एगतिया वेयणं वेदेति अन्नत्थ गता वि एगतिया वेयणं वेदेति, जाव पंचिंदियतिरिक्ख जोणियाणं मणुस्साणं सया समियं जे पावे कम्मे कजइ इह गया वि एगतिया वेयणं वेदेति अन्नत्थ गया विएगइया वेयणं वेयंतिमणुस्सवज्जा सेसा एक्कगम।। (सू०७७) पादि, अस्य चानन्तरसूत्रेण सहाऽयमभिसंबन्धः-प्रथमो पादपोपगमनमुक्तम् , तस्माच देवत्वं केषाञ्चिद्भवतीति दादिगणनेन तत्कर्मबन्धवेदन प्रतिपादयन्नाह- 'जे देवे' त्यादि ये या: .. मुलाः श्यभाणविशेषणेभ्यो वैमानिका अनशनादरुत्पन्नाः T: ने ऊर्यलोकस्तत्रोपपन्नकाः- उत्पन्नाः ऊोपपकाल द्विधा- कल्पोपपन्नका:-सौधर्मादिदेवलोकोत्पन्नास्तथा 'भानी पत्रकाः- ग्रेवैयकानुत्तरलक्षणविमानोत्पन्नाः, कल्पातीता 21 था परे चारोववन्नग' त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि समय यारा ज्योतिश्चक्रक्षेत्र समस्तमेव, व्यत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात, तत्रोपपन्नकाश्चारोपपन्नकाः- ज्योतिष्काः, न व पादपापगमनादेयोकत्वं न भवति, परिणामविशेषादिति, तेऽपि च धव, तथाहि चारे ज्योतिश्चक्रक्षेत्रे स्थितिरेच येषां ते चारस्थिकिाःनामयक्षेत्रबहिर्वतिनो; घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिर काः; समयक्षेत्रवर्तिन इत्यर्थः, गतिरतयश्वाऽसंततगतयोऽपि भवन्तीत्यत आह-गति-गमनं रामिति-सन्ततमापन्नकाः प्राप्ता गतिसमा'नकाः, अनपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्दिविधानां सदा नित्यं समित–सन्ततं यत्पापं कर्मज्ञानावरणादि, सततबन्धकत्वात् जीवाना, क्रियते-बध्यते, कर्मकर्तृप्रयोगोऽयं, भवति; सम्पद्यत इत्यर्थः, त देवास्तस्य- कर्मणः अबाधाकालातिक्रमे सति 'तत्थ गया वित्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगः, तत्रैव देवभव एव कल्पातीनां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्रशयनासनादिति, गताः वर्तमानाः एके- केचन देवा वेदनाम् - उदय विपाकं वेदयन्ति- अनुभवन्ति, 'अन्नत्थगया वि' त्ति देवभवादन्यत्रैव भवान्तरे गता- उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विधाकोदयापेक्षया नोभयत्रापीति / एतच विकल्पद्वयं सूत्रे नाश्रितं, दिन्याधिकारादिति / सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विशतिहुन प्ररूपयन्नाह नरइया' ण मित्यादि प्रायः सुगमम्, नवरं 'तत्थ गयावि अन्नत्थ गया चि एवमभिलापन दण्डको नेयो यावत् पञ्चेन्द्रियतिर्यचोऽत एवाह जावे' त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा 'इह गया वि एगइया' इति सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देश विमुच्य मनुष्यसूत्रे इहेत्येवं निर्दिशति स्ममनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदमशब्दस्य विषयत्वादिति। अतएवाह -- 'मणुस्सवजा से सा एक्कगम' त्ति शेषा व्यन्तरज्योतिष्कवैमानिका एकगमाः - तुल्याभिलापाः। ननु प्रथमसूत्र एव ज्योतिष्कवैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तगणनेनेति ? उच्यते -- तत्रानुष्ठानफलदर्शनप्रसङ्गेन भेदतश्चोक्तत्वादिह तु दण्डकक्रमेण सामान्यतश्चोत्कत्वादिति न दोषः, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति। स्था०२ ठा०१ उ०। (नैरयिकाः दशविधा वेदना वेदयन्ति इत 'णरग' शब्दे चतुर्थभागे 1618 पृष्ठे उक्तम्।) सम्प्रति क्षेत्रस्वभावजां वेदना प्रतिपादयतिइमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति उसिणवेदणं वेइंति सीओसिणवेदणं वेदेति?, गोयमा ! णो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं, (ते अप्पयरा उपहजोणिया वेदेति,) एवं 0 जाव वालुयप्पमाए, पंकप्पभाए पुच्छा, गोयमा! सीयं पिवेदणं वेदेति, उसिणं पिवेयणं वेदेति, नो सीओसिणं वेयणं वेदेति, ते बहुतरगा जे उसिणं वेदणं वेदेति, ते थोवयरगा जे सीतं वेदणं वेइंति। धूमप्पभाए पुच्छा, गोयमा ! सीतं पि वेदणं वेति उसिणं पि वेदणं वेदेति णो सीतोसिणं वेदणं वेदेति / ते बहुतरगा जे सीयवेदणं वेदेति, ते थोवयरका जे उसिणवेदणं वेदेति। तमाए पुच्छा, गोयमा ! सीयं वेदणं वेदेति, नो उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति, एवं अहे सत्तमाए णवरं परमसीयं / इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरड्या के रिसयं णिरयमवं पञ्चणुभवमाणा विहरंति ? गोयमा ! ते णं तत्थ णिचं भीता तिचं तसिता णिचं छुहिया णिचं उदिवग्गा निञ्चं उपप्पुआ णिचं वहिया निच्चं परम-मसुभमउलमणुबद्ध निरयभवं पञ्चमुभवमाणा विहरंति / एवं जाव अधे सत्तमाए णं पुढवीए पंच अणुत्तरा महति-महालया महाणरगा पण्णत्ता, तं जहा-काले महाकाले रोरुए महारोरुए अप्पत्तिट्ठाणे, तत्थ इमे पंच महापुरिसा अणुत्तरेहि दंडसमादाणेहिं कालमासे कालं किच्चा अप्पत्तिट्ठाणे णरए णेरतियत्ताए उववण्णा, तं जहा-रामे 1, जमदग्गिपुत्ते, दढाउ 2 लच्छतिपुत्ते, वसु 3 उवरिचरे, सुभूमे 4 कोरवे, बंभ 5 दत्ते, चुलणिसुते 6, ते णं तत्थ नेरतिया जाया काला (कालो)० जाव परमकिण्हं वण्णेणं पण्णत्ता, तं जहा-ते णं तत्थ वेदणं वेदें ति उज्जलं विउलं० जाव दुरहिया-सं / उसिणवेदणिज्जेसु णं भंते ! णेरतिएसु णेरतिया के रिसयं उसिण- वेदणं पचणुभवमण्णा विहरंति ? गोयमा ! से जहाणामए कम्मारदारए सितातरुणे बलवं जुगवं अप्पायंके थिर

Page Navigation
1 ... 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492