Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयणा 1440 - अभिधानराजेन्द्रः - भाग 6 वेयणा स्परोदीरणतः परमाधार्मिकोदरीरणतो वा क्षेत्रानुभावतो वा शरीरे पीडामनुभवन्ति तदा शारीरीं वेदनां वेदयन्ते / यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्य वा भवमात्मीय दुष्कर्मकारिणमनुसृत्य पश्चात्तापमतीव कुर्वते तदा मानसीं वेदनां वेदयन्ते। यदातु शरीरे मनसि चोक्तप्रकारेण युगपत् पीडाम् अनुभवन्ति तदा शारीरमानसी / इहापि वेदनानुभवः क्रमेणैव केवलं विवक्षिततावत्कालमध्ये शरीरे चपीडामनुभवन्ति मनसि च एतावन्तं कालमेकं विवक्षित्वा, युगपच्छरीरमनःपीडानुभवः प्रतिपादित इत्यदोषः / एवं जाव वेमाणिया' इत्यादि, एवं नैरयिक्तोकेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियविकलेन्द्रियाः शारीरी वेदनां वेदयन्ते न मानसीं, तेषां मनसोऽभावात्, ततस्तदनुसारेण तद्विषय सूत्र वक्तव्यम्। प्रकारान्तरेण वेदनामभिधित्सुः प्रश्ननिर्वचनसूत्रे आह-- कइविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता, तं जाह-साता, असाता, साता साता। नेरइया णं भंते ! किं सायं वेदणं वेदेति, असातं वेदणं वेदेति, सायासायं वेदणं वेदेति? गोयमा!तिविहं पिवेयणं वेयंति, एवं सव्वजीवा० जाव वेमाणिया। कतिविहाणं भंते ! वेदणा पण्णत्ता? गोयमा ! तिविहा पण्णत्ता, तंजहा-दुक्खा, सुहा, अदुक्खसुहा। नेरइया णं भंते ! किं दुक्खं वेदणं वेदेति पुच्छा, गोयमा ! दुक्खं पि वेदणं वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति, एवं जाव वेमाणिया। (सू०३२८॥ 'कइविहा णं भंते !' इत्यादि, तत्र साता-सुखरूपा असातादुःखरूपा साताऽसाता-सुखदुःखात्मिका, एतामेव नैरयिकादिचतुर्विशतिदण्डकक्रमेण चिन्तयति-'नेरइया ण' मित्यादि, तत्र तीर्थङ्करजन्मादिकाले सातवेदनां वेदयन्ते, शेषकालमसातवेदना वेदयन्ते, यदा तुपूर्वसङ्गतिको देवो दानवो वा वचनामृतेः सिञ्चति तदा मनसि सातं शरीरे तु क्षेत्रानुभावतोऽसातम्, यदिवा- मनस्येव तद्दर्शनतः तद्वचनश्रवणतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति, तदा सातासातवेदनामनुभवन्ति / अत्रापि तावन्तं विवक्षितकालमेक विवक्षित्वा सातासातानुभवो युगपत् प्रतिपादितः, परमार्थतस्तु क्रमेणैव च वेदितव्य इति / एवमित्यादि, एवं-नैरयिकोक्तप्रकारेण सर्वे जीवास्तावद्वक्तव्या यावद्वैमानिकाः, तत्र पृथिव्यादयो यावन्नाद्याप्युपद्रवः स न्निपतति तावत् सातवेदनां वेदयन्ते, उपद्रवसम्पाते त्वसातवेदनामवयवभेदेनोपद्रवसम्पातभावे सातासातवेदनाम्, / व्यन्तरज्योतिष्कवैमानिका देवाः सुखमनुभवन्तः सातवेदना, च्यवनादिकाले त्वसातवेदना, परविभूतिदर्शनतो मात्सर्याद्यनुभवे स्ववल्लभदेवीपरिष्वङ्गाधनुभवे च युगपज्जायमाने सातासातवेदना वेदयन्ते इति। भूयः प्रकारान्तरेण एतामेव प्रतिपादयन् प्रश्ननिर्वचनसूत्रे आह- 'कइविहा णं भते ! इत्यादि, या वेदना नैकान्तेन दुःखा भणितुं शक्यते सुखस्यापि भावात्, नापि सुखा दुःखस्यापि भावात्, सा अदुःखसुखा सुखदुःखात्मिका इत्यर्थः / अथ सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः ? उच्यते- ये क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवतः साताऽसाते ते साताऽसाते उच्येते, ये पुनः परोदीर्यमाणवेदनारूपे साताऽसाते ते सुखदुःखे इति / एतामेव चतुर्विशतिदण्डकक्रमेण चिन्तयति-'नेरइया ण' मित्यादि। वेदनामेव प्रकारान्तरेण चिन्तयन्नाहकतिविहा णं भंते ! वेदणा पण्णत्ता ! गोयमा ! दुविहा वेयणा पण्णत्ता, तं जहा-अब्भोवगमिया य, उवक्कमिया य / नेरइया णं मंते ! अब्भोवगमियं वेदणं वेदेति, उवक्कमियं वेदणं वेदेति, एवं० जाव चउरिंदिया, पंचिंदियतिरिक्खजोणिया मणूसा य दुविहं पि वेदणं वेयंति, वाणमंतरजोतिसियवेमाणिया जहा नेरइयाइ / / (सू०३२६) 'कतिविहा णं भंते ! इत्यादि, तत्राभ्युपगमिकी नाम या स्वयमभ्युपगम्यते, यथा साधुभिः केशोल्लुञ्चनातापनादिभिः शरीरपीडा, अभ्युपगमेन-स्वयमङ्गीकारेण निर्वृत्ता आभ्युपगमिकीति व्युत्पत्तेः, उपक्रमणमुपक्रमः- स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनं तेन निर्वृत्ता औपक्रमिकी, स्वयमुदीर्णस्य उदीरणाकरणेन वा उदयमुपनीतत्त्य वेदनीयकर्मणो विपाकासुनयनेन निर्वृत्ता इत्यर्थः। तत्र पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विविधामपि वेदनां वेदयन्ते, सम्यगदृशां पञ्चेन्द्रियतिरश्वा मनुष्याणां च कर्मक्षपणार्थमाभ्युपगमिक्या अपि वेदनायाः सम्भवात्, शेषास्त्वौपक्रमिकीमेव वेदनां वेदयन्ते नाभ्युपगमिकीम्, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाणां मनोविकलतया विवेकाभावतस्तथाप्रतिपत्तेरभावात, नारकभवनपतिव्यन्तरज्योतिष्कवैमानिकानां च तथाभवस्वाभाव्यादिति / एतदेव सूत्रकृत प्रतिपादयति- 'नेरइया णं भंते ! इत्यादि सुगमम्। पुनः प्रकारान्तरेण वेदनामेवाभिधित्सुराहकतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! दुविहो वेदना पण्णत्ता, तं जहा-निदा य, अणिदा य / नेरइया णं भंते ! किं निदायं वेयणं वेदयंते, अणिदायं वेयणं वेदयं-ते ? गोयमा ! निदायं पि वेदणं वेदेति, अणिदायं पिवेदणं वेदयंते / से केणतुणं भंते ! एवं वुचइ, नेरइया निदायं पि अनिदायं पि वेयणं वेदें ति? गोयमा ! नेरइया दुविहा पण्णत्ता, तं जहा-सण्णीभूया य असण्णीभूया य / तत्थ णं जे ते सण्णीभूया ते णं निदायं पि वेयणं वेदेति, तत्थ णंजे ते असण्णीभूता ते णं अणिदायं वेदणं

Page Navigation
1 ... 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492