Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेयणा 1436 - अभिधानराजेन्द्रः - भाग 6 वेयणा - 'णेरइयाण गित्यादि, तत्राद्यासु तिसृषु पृथिवीषूष्णा वेदनां वेदयन्ते, हिमादिप्रपातेभिवेदयगाना वेदितव्याः, उष्णवेदनामयादिसम्पर्क ते हि शीताः ये नरकावासाश्च तदाश्रयभूताः सर्वतो जगत्प्रसिद्धखादि- शीतोष्णावदनामवरावशः शीतोष्णपुद्गलसम्बन्धे इति; व्यन्तरज्योतिष्कसगरा तिरिक्तबहुप्रतापोष्णपुद्गलसम्भूताः, चतुया तु पङ्कपभाभिधा-- वैमानिकास्वसुरकुमारवत् भावनीयाः / उक्ता शीतादिभेदात त्रिविधा नायां पृथिव्यां केचिन्त्रैरथिका उष्णवेदना केचिन शीतवेदनानुभवन्ति, वेदना / प्रज्ञा० 35 पद। तत्रत्यनरकावासानां शीतोष्णभेदतो द्विधा भेदात. केवल ये उगतेदना तिसु णं पुढवीसु णेरझ्याणं उसिणवेयणा पन्नत्ता, तं जहावेदयन्ते ते प्रभूततराः, प्रभूतेषु नरकावासेपुष्णवेदनासद्भावात / इतरे पढमाए दोचाए तच्चाए, तिसु णं पुढदीसु णेरइया उसिणवेयणं शीतवेदनागनुभवन्तः स्तोकाः, स्तोकतरेषु नरकावासेषु शीतवेदना पचणुमवमाणा विहरंति-पढमाए दोचाए तचाए। (सू०१४७+) सम्भवत्। धूगप्रणायानपि पृथिव्या केचित शीतवेदनाकाः केचिदुष्ण 'उशिणवेयण' निशिसृणामधारवभावनात, तिसृषु नारका उष्णवेदना वेदनाकाः, नवरं शीतवेदनाकाः प्रभूततराः, पभूतेषु नरकाबासेषु इत्युक्त्याऽपि यदुध्यते नेरशिका उष्णवेदना प्रत्यनुभवन्तो विहरन्तीति शीतवेदनासम्भवात, स्ताका उष्णवेदनाः कतिपयेष्वेव नरकावासेपृष्षण.. तपादनासातत्यप्रदर्शनार्थाम, स्था० 3 ठा० 1 30 / वेदनाावात्। अधस्तन्योस्तु द्वयोः, पृथिव्योः शीतवेदनामेव नैरयिका संप्रति तामेव वेदानां प्रकारान्तरेणाभिधित्सुः प्रश्ननिर्वअनुभवन्ति, त्नत्यनैरयिकाणां सर्वेषामुष्णयोनिकत्वात्, नरकावासना अनुपमहिमानुषतत्वात्। एतावत्सूत्रं चिरन्तनेष्वविप्रतिपत्त्या श्रूयते। __ चनसूत्रे आह-- चिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठान्त, ततस्तन्मतमाह-- कतिविहाणं भंते ! वेदणा पण्णत्ता? गोयमा! चउव्विहा वेदणा 'कई एकीए पुढवीए वेयण भणंति' इति केचिदाचार्या एकैकस्यां पृथिवयां पण्णत्ता, तं जहा-दव्वतो, खेत्ततो कालतो० जाव किं भावतो प्रश्ननिर्वचनरु पलया वदना भणन्ति, यथा भणन्ति तथोपदर्शयन्ति- वेदणं वेदेति ? गोयमा ! दव्वओ विवेदणं वेदेति० जाव भावओ 'ग्यापभे' त्यादि सुगमम् / तदेव नैरयिकाणां चिन्तिता शीतादिवेदना। वि वेदणं वेदेति, एवं० जाव वेमाणिया। सम्प्रत्यसुरकुमाराणा तां चिचिन्तयिषुरिदमाह-- असुरकुमारापुच्छा' / "कइविया ण मते ! इत्यादि, इह वेदना द्रव्याक्षेत्रकालभायसामग्रीवअसुरकु माराणां शीतादिवेदनाविषये पृच्छासूत्रं च वक्तव्यम्, शादुल्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसामग्रीवशादुत्पद्यमानत्वात्, तंत्र 'असुरखमाराणं भंते! किं सीयं वेदणं वेयति उसिण वेयण वेयंति सीओसिणं यदाऽस्यैव वेदना पुदलद्रव्य-सम्बन्धमधिकृत्य चिन्त्यते तदा द्रव्ययेदना, वेषण वयंति? इति भगवानाह– 'गोयमे' त्यादि, शीलामपि वेदनां द्रव्यतो वेदना द्रव्य-वेदना / नारकाद्युपपातक्षेत्रमधिकृत्य चिन्त्यमाना व दरान्त, यदा शीतल जलसम्पूर्णहृदादिषु निमज्जनादिकं विदधति, क्षेत्रवेदना / नारकादिभवकालसम्बन्धेन विवक्षमाणा कालवेदना / उष्णामपि वेदना वेदयन्ते यदा कोऽपि महर्द्धिकस्तजातीयोऽन्यजातीयो वेदनीय-कर्मोदयादुपजायमानत्वेन परिभाव्यमाना भाववेदना। एतामेव या कोपवशात विरूपतया दृष्ट्याऽवलोकमानः शरीरे सन्तापमुत्पादयति चतुर्विधां वेदनां चतुर्विशतिदण्डकक्रमेण चिन्तयति- 'नेरइया णं भंते ! यथा प्रथमोत्पन्नः ईशानेन्द्रो बलिचञ्चाराजधानीवास्तव्यानामसुर किं दव्वतो वेयणं वेदेति' इत्यादि, सकलमपि सुगमम्। कुमाराणामुत्पादितवान्, अन्यथा वा तथाविधोष्णपुद्गलसम्पृक्ता प्रकारान्तरेण वेदना प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे आहयुष्णवेदनामनुभवन्तो वेदितव्याः। यदा त्ववयवभेदेन शील-पुदलसम्पर्क उष्णपुदलसंपर्कश्योपजायते तदाशीतोष्णां वेदनां वेदयन्ते। ननु उपयोगः कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेदणा क्रमेण जीवाना भवति तथास्वाभाव्यात्, कथमत्र शीतोष्णवेदनानुभवो पण्णत्ता, तं जहा-सारीरा, माणसा, सारीरमाणसा। नेरइया णं युगपत प्रख्याप्यते इति ? उच्यते-इहापि वेदनानुभवः क्रमेणैव, भंते ! किं सारीरंवेदणं वेदेति माणसं वेयणं वेदेति सारीरमाणसं त्थाजीवस्वाभाव्यात्, केवलं शीतोष्णवेदनाहेतुपुद्गलसम्पर्को युगपदुप वेदणं वेदेति ? गोयमा ! सारीरं पि वेदणं वेदेति माणसं पि जायत इति सूक्ष्म-माशुसञ्चारिणमुपयोगक्रममनपेक्ष्य यथैव ते वेदयमाना वेदणं वेदेति सारीरमाणसं पि वेदणं वेदेति, एवं० जाव युगपदभिमन्यन्ते तथैव प्रतिपादितमितिन कश्चिद्दोषः, सामान्यतः सूत्रस्य वेमाणिया / नवरं एगिंदियविगलिंदिया सारीरंवेदणं वेदेति, नो प्रवृत्तत्यात। एवं जाव वेमाणिय त्ति' एवम्-असुरोक्तेन प्रकारेण यावद् माणसं वेदणं वेदेति, नो सारीरमाणसं वेदणं वेदेति। वैमानिकास्ता बद सूत्रं वक्तव्य, तचैवम्-'पुढविकाइयाणं भंते ! किं सीयं _ 'कइविहा णं भंते !' इत्यादि शरीरे भवा शारीरी मनसि भवा मानसी, टेयण वेयंति ससिणं वेयण वेयति सीओसिणं वेयण वेयसि ? गोथमा! | तदुभयभवा शारीरमानसी, शारीरी च मानसी च शारीरमानसी सीयं पि वेयणं वेयंति उसिणं पि वेयणं वेयंति सीतोसिणं पि वेयणं वेयंति' | 'पुंवत्कर्मधारय' इति पुंवद्भावः / एतामेव चतुर्विशतिदण्डकक्रमणे इत्यादि / तत्र पृथिवीकायिकादयो मनुष्यपर्यवसानाः शीतवेदन | चिन्तयति-'नेरझ्याण भते! किंसारीरं वेथणं वेदेति' इत्यादि, तत्रयदा पर

Page Navigation
1 ... 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492