Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1461
________________ वेमाणिय 1437 - अभिधानराजेन्द्रः - भाग 6 वेमायणिद्धया क्तुमौचित्याद्, अत एव विजयदेवाधिकारे तथाप्रकार, एव विजयराज- 1 इत्यादिका पाठरचना कृता, ततोऽवसीयतेय एव सम्यगदृशो देवास्त एव धान्यामुत्पन्नमात्रस्य विजयदेवस्यागमे भणित इति। किश्न--विमानाधि- जिनप्रतिमाः पूजयन्ति शक्रस्तवं च पठन्तीति सुधीभिः परिभायनीयम्। पतिदेवानां मिथ्यादृष्टित्वेऽभ्युपगम्यमाने तद्विमानगसिद्धायतनजिन - यत्तु एवं खलु देवाणुप्पि-आणं अंतेवासी तीसएणाम अणगारे छलछट्टुणं० प्रतिमानां मिथ्यादृष्टिमावितत्वेन भावग्रामताव्याघातः, स्यात, सम्यग- जाव सक्कारस देविंदस्स देवरण्णो सामाणिआ देवा केमहिड्डिया' इति दृष्टिभावितानामेव-सभ्यगदृष्टिपरिगृहीतानामेवेत्यर्थः, तासां भावग्राम- भगवत्यां तृतीयशतके प्रथमोद्देशके शक्रसामानिकानां निजनिजतया प्रवचने प्रतिपादनात्, न तु मिथ्यादृष्टिपरिगृहीतानामपीति, विभानेषूत्पत्तिभणनात्तदाधिपत्यभणनाच सर्वे सामानिकसुरा विमानातथाचोक्तम्- 'जा सम्मभाविआओ, पडिमा इयरा ण भावगामो उत्ति' धिपतयो भणिताः, तथा भणने च तदन्तर्गतः सङ्गमकाऽमरोऽपि बृहत्कल्पनियुक्तौ तवृत्त्येकदेशो यथा याः सम्यग्दृष्टिपरिगृहीताः प्रतिमाः विमानाधिपतिरेव भणितोऽवसेयः, स चाभव्यत्वानियमात् मिथ्याता भावग्राम उच्यते, नेतरा-मिथ्यादृष्टिपरिगृहीता इत्यादि, किश- दृष्टिरेवेति कथं सम्यग्दृश एव विमानाधिपतयः सर्वेऽपीति वक्तुं पार्यते विमानाधिपतयो देवाः परैर्मिथ्यादृशोऽभिधीयन्ते,तेदेवाः किं तीर्थकृता- इति विकल्पयन्ति, तदपि न सम्यग्, प्रवचनाभिप्रायस्य तैरनाकलनात्, माशातना परिहरन्ति न वा? यदिपरिहरन्तीत्युच्यते, तदा मिथ्यादृष्टित्वं न हि संयसि विमाणसि' इति पाठबलेन विमानाधिपतित्वं सामानिकानां तेषां दत्ताञ्जल्येव सम्पन्नम्। आसायणवजणाओ सम्मत्त मिति वचनेन सेत्स्यति, तथा पाठस्य विमानाधिपतित्वं विनाऽप्यागमे उपलम्भात्, सम्यक्त्वस्यैवाभिधानात्, तत्राशातनापरिहारोऽपि, "अहो देवाण य यतो ज्ञाताधर्मकथाङ्गे कालिदेव्याः कालावतंसकविमाने उत्पत्तिरसीलं, विसयविसमाहिआ वि जिणभवणे / अच्छरसाईहि समं, हास भिहिता / सूरप्रभादेव्याः सूरप्रभे विमाने यावत्पद्मादेव्याः सौधर्मो कल्पे कीलं च वजंति // 1 // " इति प्रवचनाभिहितएव, नापरः, तस्यागर्मऽनुक्तेः, पद्मावतंसके विमाने तथा कृष्णादेव्या ईशाने कल्पे कृष्णावतंसकविमाने स च मिथ्यादृष्टित्वे सति स्वप्नेऽपि न सम्भवति, किन्तु नियमतः, उत्पत्तिर्भणिता, देवीनां चाग्रमहिषीणां न भवनानि न विमानानि सम्यग्दृशामेवात एव तथाशातनावर्जनस्वरूपशालिनां देवविशेषाणां प्रवचनेऽभिहितानि सन्ति, अपरिगृहीतदेवीनामेव विमानानां भणनात्। वर्णवादोऽर्हता वर्णवादवत्प्रेत्य सुलभबोधिताहेतुर्भणित; तथा च अयं च भावो यथा देदीनां पृथंग विमानानि न सन्ति, परं मूलविमानस्थानाङ्ग-सूत्रम्- 'पंचर्हि ठाणेहिं जीवा सुलभबोहिअत्ताए कम्मं पकरेंति' सम्बन्धिविमानैकदेशः स्वोत्पत्तियोग्यः तद्विमानत्वेन भणितः, एवं सामाअरहताणं वण्ण वयमाणे० जाय विविकतवबंभचेराणं देवाणं वण्णं निकानामपि शक्रविमानसम्बन्धी तदेकदेशः तदीयप्रभुतादिना नियमितः वयमाणे' वृत्तिदेशो यथा-तत्र देवानां वर्णवादो यथा 'अहो देवाणयसीलं' तदीयविमानत्वेन भण्यमानो न दोषावह इति / तदभिव्यञ्जकं जिनइत्यादि / यच कैश्चिदाशयते-मिथ्यादृशोऽपि स्थानकमाहात्म्यात्तथा जन्मोत्सवादौ शक्रसिंहासनमण्डनवत्तदग्रमहिषीसिंहासनमण्डनवच तपाशातना वजेयिष्यन्तीति, तदपि परास्तमवसातव्यं, यतो मिथ्यादृशां चतुरशीतिसहस्रसामानिकदेवानामपितदर्हसिंहासनमण्डनमेवावसेयम्। दूरे वर्णवादस्य सुलभबोधिताहेतुत्वं प्रत्युत सम्यक्त्वदूषकत्वमेव यदि ते सामानिकाः शक्रविमानवासिनो न स्युः ततः कथमिव तेषां तस्यागमेऽभिहितम्, यदुक्तम्- 'शङ्का 1 काङ्क्षा 2 विचिकित्सा 3, सिंहासनानि शक्रविमाने मण्डितानि भवेयुरित्यपि स्वधिया पालोमिथ्यादृष्टिप्रशंसनम् / तत्संस्तवश्च पश्चापि 5, सम्यक्त्वं दूषयन्त्यमी च्यम, 'सयंसि विमाणसि' इत्यादि पाठावलोकनेऽपिन कोऽपि व्यामोहः / / 1 / / " इतियोगशास्ये। अथतंनपरिहरन्तीति द्वितीयपक्षः, सतूपेक्षणीय कार्यः, एवं च विमानाधिपतयः सम्यग्दृशो भवन्तीति आगमिकयुक्तेः एव, आगमे सिद्धायतनेष्वाशातनापरि-हरणस्यैवाभिधानात्, 'बहूणां आगमप्रामाण्यात् तत्सिद्धस्यार्थस्यापि प्रामाणिकत्वं प्रतिपत्तव्यमेव / देवाणं देवीण य वंदणिज्जाओ अच्चणिज्जाओ' इत्यादिना वन्दनपूजनादेरा यदुक्तम्- 'तह वक्खाणेअव्वं' जहाजहा तस्स अवगमो होई। आगमिशातनापरिहार-पूर्वकतयैव भावादिति / आस्ता सिद्धायतनेषु, यत्र अमागमेणं, जुत्तीगम्भ तुजुत्तीए॥१॥'त्ति, पञ्चवस्तुके यथा, नवरं चन्द्रसुधासभासु स्वमाणवकचैत्यस्तम्भेषु श्रीमदर्हद्दष्ट्रालंकृताः समुद्ग विमाने चन्द्र उत्पद्यते तत्सामानिकात्मरक्षकादयश्चेति चन्द्रप्रज्ञप्त्यष्टाकास्तिष्ठन्ति तत्रापि देवा नैव मैथुनादिप्रवृत्तिकरणादिनाऽऽशातनां दशप्राभृतकवृत्तिप्रान्तेऽस्तीति अतोऽपि सङ्गमको न पृथक विमानाधिकुवन्तीति / तस्मात्सिद्धं सुलभबोधिताहेतुतीर्थकृदा-शातनापरि पतिरित्यवसीयते / इति विमानाधिपतयस्सम्यग्दृष्टय एवेति व्यवहारान्यथानुपपत्त्या विमानाधिपतयः सम्यग्दृशो भवन्तीति / किञ्च-- स्थितम् // 37 // यदि विमानाधिपतिर्देवो मिथ्यादृष्टिरपि जिनप्रतिमाः पूजयतीति वेमाणियदेवित्थिया-स्त्री०(वैमानिकदेवस्त्रिका) वैमानिकदेव्याम्, जी० कल्पस्थितिरिति परे कल्पयन्ति, तथा तद्देवानुवृत्त्या परेऽपि तद्विमान २प्रति०। वासिनो देवा मिथ्यादृशः किं न पूजयन्तीति परिकल्पयन्ति, सम्यग- | वेमायट्टितिया स्त्री०(विमात्रस्थितिका) विमात्रा विषयमात्रा स्थितिराप्रयस्त दमा अत्यतिमा मोक्षाय भविष्यन्तीति बळ्या पजयन्ति (एवं | युर्वेषां ते विमात्रस्थितयः। विषमायुष्केषु, भ०३४ श०१ उ०। चेत्) 'सव्वेसिं देवाणं सव्वेसिं देवीण य अचणिज्जे' इत्यादिका पाठरचना | वेमायणिद्धया-स्त्री०(विमात्रस्निग्धता) विषमा मात्रा यस्याः सा विमात्रा, कृताऽभविष्यत्, परंसान कृता, प्रत्युत 'बहूणं देवाणं देवीण य अचणिज्जे' | साचासौ स्निग्धता चेति विमात्रस्निग्धता। विमात्रस्नेहे,भ०३४ श०१3०।

Loading...

Page Navigation
1 ... 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492