________________ वेमाणिय 1437 - अभिधानराजेन्द्रः - भाग 6 वेमायणिद्धया क्तुमौचित्याद्, अत एव विजयदेवाधिकारे तथाप्रकार, एव विजयराज- 1 इत्यादिका पाठरचना कृता, ततोऽवसीयतेय एव सम्यगदृशो देवास्त एव धान्यामुत्पन्नमात्रस्य विजयदेवस्यागमे भणित इति। किश्न--विमानाधि- जिनप्रतिमाः पूजयन्ति शक्रस्तवं च पठन्तीति सुधीभिः परिभायनीयम्। पतिदेवानां मिथ्यादृष्टित्वेऽभ्युपगम्यमाने तद्विमानगसिद्धायतनजिन - यत्तु एवं खलु देवाणुप्पि-आणं अंतेवासी तीसएणाम अणगारे छलछट्टुणं० प्रतिमानां मिथ्यादृष्टिमावितत्वेन भावग्रामताव्याघातः, स्यात, सम्यग- जाव सक्कारस देविंदस्स देवरण्णो सामाणिआ देवा केमहिड्डिया' इति दृष्टिभावितानामेव-सभ्यगदृष्टिपरिगृहीतानामेवेत्यर्थः, तासां भावग्राम- भगवत्यां तृतीयशतके प्रथमोद्देशके शक्रसामानिकानां निजनिजतया प्रवचने प्रतिपादनात्, न तु मिथ्यादृष्टिपरिगृहीतानामपीति, विभानेषूत्पत्तिभणनात्तदाधिपत्यभणनाच सर्वे सामानिकसुरा विमानातथाचोक्तम्- 'जा सम्मभाविआओ, पडिमा इयरा ण भावगामो उत्ति' धिपतयो भणिताः, तथा भणने च तदन्तर्गतः सङ्गमकाऽमरोऽपि बृहत्कल्पनियुक्तौ तवृत्त्येकदेशो यथा याः सम्यग्दृष्टिपरिगृहीताः प्रतिमाः विमानाधिपतिरेव भणितोऽवसेयः, स चाभव्यत्वानियमात् मिथ्याता भावग्राम उच्यते, नेतरा-मिथ्यादृष्टिपरिगृहीता इत्यादि, किश- दृष्टिरेवेति कथं सम्यग्दृश एव विमानाधिपतयः सर्वेऽपीति वक्तुं पार्यते विमानाधिपतयो देवाः परैर्मिथ्यादृशोऽभिधीयन्ते,तेदेवाः किं तीर्थकृता- इति विकल्पयन्ति, तदपि न सम्यग्, प्रवचनाभिप्रायस्य तैरनाकलनात्, माशातना परिहरन्ति न वा? यदिपरिहरन्तीत्युच्यते, तदा मिथ्यादृष्टित्वं न हि संयसि विमाणसि' इति पाठबलेन विमानाधिपतित्वं सामानिकानां तेषां दत्ताञ्जल्येव सम्पन्नम्। आसायणवजणाओ सम्मत्त मिति वचनेन सेत्स्यति, तथा पाठस्य विमानाधिपतित्वं विनाऽप्यागमे उपलम्भात्, सम्यक्त्वस्यैवाभिधानात्, तत्राशातनापरिहारोऽपि, "अहो देवाण य यतो ज्ञाताधर्मकथाङ्गे कालिदेव्याः कालावतंसकविमाने उत्पत्तिरसीलं, विसयविसमाहिआ वि जिणभवणे / अच्छरसाईहि समं, हास भिहिता / सूरप्रभादेव्याः सूरप्रभे विमाने यावत्पद्मादेव्याः सौधर्मो कल्पे कीलं च वजंति // 1 // " इति प्रवचनाभिहितएव, नापरः, तस्यागर्मऽनुक्तेः, पद्मावतंसके विमाने तथा कृष्णादेव्या ईशाने कल्पे कृष्णावतंसकविमाने स च मिथ्यादृष्टित्वे सति स्वप्नेऽपि न सम्भवति, किन्तु नियमतः, उत्पत्तिर्भणिता, देवीनां चाग्रमहिषीणां न भवनानि न विमानानि सम्यग्दृशामेवात एव तथाशातनावर्जनस्वरूपशालिनां देवविशेषाणां प्रवचनेऽभिहितानि सन्ति, अपरिगृहीतदेवीनामेव विमानानां भणनात्। वर्णवादोऽर्हता वर्णवादवत्प्रेत्य सुलभबोधिताहेतुर्भणित; तथा च अयं च भावो यथा देदीनां पृथंग विमानानि न सन्ति, परं मूलविमानस्थानाङ्ग-सूत्रम्- 'पंचर्हि ठाणेहिं जीवा सुलभबोहिअत्ताए कम्मं पकरेंति' सम्बन्धिविमानैकदेशः स्वोत्पत्तियोग्यः तद्विमानत्वेन भणितः, एवं सामाअरहताणं वण्ण वयमाणे० जाय विविकतवबंभचेराणं देवाणं वण्णं निकानामपि शक्रविमानसम्बन्धी तदेकदेशः तदीयप्रभुतादिना नियमितः वयमाणे' वृत्तिदेशो यथा-तत्र देवानां वर्णवादो यथा 'अहो देवाणयसीलं' तदीयविमानत्वेन भण्यमानो न दोषावह इति / तदभिव्यञ्जकं जिनइत्यादि / यच कैश्चिदाशयते-मिथ्यादृशोऽपि स्थानकमाहात्म्यात्तथा जन्मोत्सवादौ शक्रसिंहासनमण्डनवत्तदग्रमहिषीसिंहासनमण्डनवच तपाशातना वजेयिष्यन्तीति, तदपि परास्तमवसातव्यं, यतो मिथ्यादृशां चतुरशीतिसहस्रसामानिकदेवानामपितदर्हसिंहासनमण्डनमेवावसेयम्। दूरे वर्णवादस्य सुलभबोधिताहेतुत्वं प्रत्युत सम्यक्त्वदूषकत्वमेव यदि ते सामानिकाः शक्रविमानवासिनो न स्युः ततः कथमिव तेषां तस्यागमेऽभिहितम्, यदुक्तम्- 'शङ्का 1 काङ्क्षा 2 विचिकित्सा 3, सिंहासनानि शक्रविमाने मण्डितानि भवेयुरित्यपि स्वधिया पालोमिथ्यादृष्टिप्रशंसनम् / तत्संस्तवश्च पश्चापि 5, सम्यक्त्वं दूषयन्त्यमी च्यम, 'सयंसि विमाणसि' इत्यादि पाठावलोकनेऽपिन कोऽपि व्यामोहः / / 1 / / " इतियोगशास्ये। अथतंनपरिहरन्तीति द्वितीयपक्षः, सतूपेक्षणीय कार्यः, एवं च विमानाधिपतयः सम्यग्दृशो भवन्तीति आगमिकयुक्तेः एव, आगमे सिद्धायतनेष्वाशातनापरि-हरणस्यैवाभिधानात्, 'बहूणां आगमप्रामाण्यात् तत्सिद्धस्यार्थस्यापि प्रामाणिकत्वं प्रतिपत्तव्यमेव / देवाणं देवीण य वंदणिज्जाओ अच्चणिज्जाओ' इत्यादिना वन्दनपूजनादेरा यदुक्तम्- 'तह वक्खाणेअव्वं' जहाजहा तस्स अवगमो होई। आगमिशातनापरिहार-पूर्वकतयैव भावादिति / आस्ता सिद्धायतनेषु, यत्र अमागमेणं, जुत्तीगम्भ तुजुत्तीए॥१॥'त्ति, पञ्चवस्तुके यथा, नवरं चन्द्रसुधासभासु स्वमाणवकचैत्यस्तम्भेषु श्रीमदर्हद्दष्ट्रालंकृताः समुद्ग विमाने चन्द्र उत्पद्यते तत्सामानिकात्मरक्षकादयश्चेति चन्द्रप्रज्ञप्त्यष्टाकास्तिष्ठन्ति तत्रापि देवा नैव मैथुनादिप्रवृत्तिकरणादिनाऽऽशातनां दशप्राभृतकवृत्तिप्रान्तेऽस्तीति अतोऽपि सङ्गमको न पृथक विमानाधिकुवन्तीति / तस्मात्सिद्धं सुलभबोधिताहेतुतीर्थकृदा-शातनापरि पतिरित्यवसीयते / इति विमानाधिपतयस्सम्यग्दृष्टय एवेति व्यवहारान्यथानुपपत्त्या विमानाधिपतयः सम्यग्दृशो भवन्तीति / किञ्च-- स्थितम् // 37 // यदि विमानाधिपतिर्देवो मिथ्यादृष्टिरपि जिनप्रतिमाः पूजयतीति वेमाणियदेवित्थिया-स्त्री०(वैमानिकदेवस्त्रिका) वैमानिकदेव्याम्, जी० कल्पस्थितिरिति परे कल्पयन्ति, तथा तद्देवानुवृत्त्या परेऽपि तद्विमान २प्रति०। वासिनो देवा मिथ्यादृशः किं न पूजयन्तीति परिकल्पयन्ति, सम्यग- | वेमायट्टितिया स्त्री०(विमात्रस्थितिका) विमात्रा विषयमात्रा स्थितिराप्रयस्त दमा अत्यतिमा मोक्षाय भविष्यन्तीति बळ्या पजयन्ति (एवं | युर्वेषां ते विमात्रस्थितयः। विषमायुष्केषु, भ०३४ श०१ उ०। चेत्) 'सव्वेसिं देवाणं सव्वेसिं देवीण य अचणिज्जे' इत्यादिका पाठरचना | वेमायणिद्धया-स्त्री०(विमात्रस्निग्धता) विषमा मात्रा यस्याः सा विमात्रा, कृताऽभविष्यत्, परंसान कृता, प्रत्युत 'बहूणं देवाणं देवीण य अचणिज्जे' | साचासौ स्निग्धता चेति विमात्रस्निग्धता। विमात्रस्नेहे,भ०३४ श०१3०।