Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1459
________________ वेमाणिय 1435 - अभिधानराजेन्द्रः - भाग 6 वेमाणिय शरीरावगाहना प्रज्ञप्ता ? भगवानाह– गौतम ? गैवेयकदेवानामेक भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रियं, शक्तौ सत्यामपि प्रयोजनाभावात्तदकरणात, तदपि च भवधारणीयं जघन्यतोऽड्गुलासंख्येयभागमात्रमुत्कर्षता द्वौ रत्नी। एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एका रत्न रेति वाच्यम्। सम्प्रति संहननमधिकृत्याह-- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि किंसंहननानि कि संहननं येषां तानि तथा प्रज्ञप्तानि ? भगवानाह- गौतम ! पण्णां संहननानामन्यतमेनापि संहननेनासहननानीति, संहननस्याऽस्थिरचनात्मकत्वात ताषा चाऽस्थ्यादीनामसम्भवाता तथा चाह-'नेवऽदी' इत्यादि, नैवास्थि रोषां शरीरेषु नापि शिराग्रीवाधमनि पि स्नायूंषि शेष शिराजालग, किन्तु - ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यान प्राग्वत्, ते तेषां सङ्घाततया परिणमन्ति, ततः संहननाभावः एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानाम्। सम्प्रति संस्थानप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगमम् / भगवानाह.. गौतम ! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथाभधारणीयानि, उत्तरवैक्रियाणि च / तत्र यद् भवधारणीयं तत्समचतुरखसंस्थानसंस्थित प्रज्ञप्तं देवाना भवप्रत्ययतः, प्रायः शुभनामकर्मोदयभावात् / तत्र यदुतरवैक्रिय तत नानासंस्थानसंस्थितं प्रज्ञप्त, तस्यच्छया निवर्त्यमानत्वात् / एवं तावद्वक्तव्यं यावदच्युतः कल्पः / 'गेविजगदेवाण' मित्यादि प्रश्नसूत्रं सुगमम् / भगवानाह- गौतम ! वयकदेवानामेकं भवधारणीयं शरीरं तच समचतुरस्त्रसंस्थानसंस्थित प्रज्ञप्तम्, एवमनुत्तरोपपातिसूत्रमपि / अधुना वर्णप्रतिपादनार्थमाह'सोहम्मी' त्या दे, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशाने वर्णेन प्रज्ञापानि ? भगवानाह- गौतम ! कनकत्वग्युक्तानि, कनकत्वगिव र आमा-छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोर्ब्रह्मलोकेऽपि च पापक्ष्मगौराणि, पाकेसरतुल्यावदातवर्णानीति भावः ततः पर लान्तकादिषुयथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिना परमशुक्लानि, उक्तश-"कणगत्तयरत्ताऽऽभा, सुरवसभर दोसु होति कप्पेसु / तिसु होति पम्हगोरा, तेण पर सुकिला देवा।।।।" सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मी' त्यादि प्रश्नसूत्र सुगमम्। भगवानाह-गौतम ! से जहानामए-कोट्टपुडाण वा' इत्यादि, विमानवद्भावनीयम्, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् / सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयार्देवानां शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि ? भगवानाहगौतम : 'थिरगउयणिद्धसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि न तु मनुष्याणामिव विशरारभाव विभाणानि मृदूनि-अकठिनानि स्निग्धानिस्निग्धच्छायानि नतु क्षाणि सुकुमाराणि न तु कर्कशानितता विशेषणसमासः, स्पर्शन प्रज्ञप्तानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि / साम्प्रतमुच्छ्वासप्रतिपादनार्थमाह - 'सोहम्मी' त्यादि, सोधर्मेशानयोर्भदन्त कल्पयोर्देवानां कीदृशाः पुद्गला उच्छ्वासतया | परिणमन्ति? भगवानाह-गौतम ! ये पुद्गलाः इष्टाः कान्ताः प्रिया मनोज्ञा भनआपा एतेषां व्याख्यानं प्राग्वत्, ते तेषामुछ्वासतया परिणमन्ति। एवं ताबद्वाच्यं यावदनुत्तरोपपातिका देवाः / एवमाहारसूत्राण्यपि। सम्प्रति लेश्या प्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः ? भगवानाह-गौतम ! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतोऽन्यापि लेश्या यथासम्भवं प्रतिपत्तव्या। सनत्कुमारमाहेन्द्रविषयं प्रश्नसूत्रं सुगमम् / भगवानाह– गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रहालोकेऽपि, लान्तके प्रश्नसूत्र सुगमम्। निर्वचनं-गौतम ! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः। उक्तं च''किण्हा नीलाकाऊ, तेऊलेसा य भवणवंतरिया। जोइससुहम्मिसाणा, तेऊलेसा मुणेयव्वा / / 1 / / कप्पे सणकुमारे, माहिंदे चेव बंभलोए य। एएसु पाहलेसा, तेण परं सुक्कलेसा उ॥२॥'' सम्प्रति दर्शनं चिचिन्तयिषुराह-- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालडारे किं सम्यगदृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयः? भगवानाह-- गौतम / सभ्यगदृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोऽपि / एवं यावद् गैवेयकदेवाः, अनुतरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्यादृध्यो नापि सम्यग्मिथ्यादृष्टयः तेषां तथास्वभावत्वात्। सम्प्रति ज्ञानाज्ञानचिन्ता चिकीर्षुराह- सोहम्मी' त्यादि प्रश्नसूत्र सुगम-म् / भगवानाह- गौतम / ज्ञानिनोऽप्यज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्त्रिज्ञानिनः, तद्यथा-आमिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः / ये अज्ञानिनस्ते नियमात् त्र्यज्ञानिनः, तद्यथामत्यज्ञानिनः, श्रुताज्ञानिनो, विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद गैवेयकाः / अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः / योगसूत्राणि पाठसिद्धानि। सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाहसोहम्मीसाणदेवा ओहिणा केवतियं खेतं जाणंति पासंति? गोयमा ! जहणणेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अवही० जाव रयणप्पभापुढवी, उड्ढ० जाव साइं विमाणाई तिरियं० जाव असंखेज्जा दीवसमुद्दा एवं"सक्कीसाणा पढम, दोचं च सणंकुमारमाहिंदा। तचं च बंभलंतग-सुक्कसहस्सारगचउत्थी।।१।। आणयपाणयकप्पे, देवा पासंति पंचमिं पुढविं। तं चेव आरणचुय, ओहीनाणेण पासंति // 2 // छट्टि हेडिममज्झिम-गेवेज्जा सत्तमिं च उवरिल्ला। संभिण्णलोगनालिं, पासंति अणुत्तरा देवा // 3 // (सू०२१६) 'सोहम्मी' त्यादि सौधर्म शानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षे त्रमवधिना जानन्ति ज्ञानेन, पश्यन्ति दर्शनेन ? भ

Loading...

Page Navigation
1 ... 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492