Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1457
________________ वेभार 1433 - अभिधानराजेन्द्रः - भाग 6 वेमाणिय क्षितिप्रतिष्ठचणक--पुरर्षमपुराभिधम्। कुशाग्रपुरसज्ञ च, क्रमाद्राजगृहाह्वयम् // 14 // अत्र चासीद् गुणशीलं, चैत्यं शैत्यकसन्निभम्। श्रीवीरो यत्र समव--सरे गणपतिः प्रभुः / / 15 / / प्राकारं यत्र मेतार्यः, शातकौम्भमचीकरत्। सुरेण प्राप्य सुहृदा, मणिं स्वाजीहदच्छगम्॥१६॥ शालिभद्रादयोऽनेके, महेभ्या यत्र जज्ञिरे। जगचमत्कारकरी, येषां श्रीर्भोगशालिनी / / 17 / / सहस्राः किल षट् त्रिंश-द्यासन्वणिजां गृहाः। तत्र चार्धाः सौगताना, मध्ये चाहतसंज्ञिनाम् // 18 // यस्य प्रासादपङ्क्तीनां, श्रियः प्रेक्ष्यातिशायिनीम्। त्यक्तमाना विमानाख्या- मापुरित्यसुरालयाः / / 16 / / जगन्मित्रं यत्र मित्र-सुमित्रान्वयपड्कजे। अश्वावबोधनियूंढ-व्रतोऽभूत्सुव्रतो जिनः / / 20 / / यत्र श्रीमान् जरासिन्धुः, श्रेणिकः कूणिको भयाः। मेघहल्लविहल्लः श्री-नन्दिषेणोऽपि चाऽभवन्॥२१।। यत्र श्रीमन्महावीर-स्यैकादश गणाधिपाः। पादपोपगमान्मासं, सिद्धावासं समासदन् / 22 / / जम्बूस्वामिकृतैः पुण्यैः, शय्यंभवपुरस्सराः। ययुयेतीश्वरा यत्र, नन्दाद्याश्च पतिव्रताः // 23 // एकादशो गणधरः, श्रीवीरस्य गणेशितुः। प्रभासो नाम पावित्र्य, यस्य चक्रे स्वजन्मना / / 24|| नालन्दालंकृते यत्र, वर्षा रात्राश्चतुर्दश। अवतस्थे प्रभुर्वीर-स्तत्कथं नास्तु पावनम् // 25 // यस्यां नैकानि तीर्थानि, नालन्दानायनश्रियाम् / भव्यानां जनितानन्दा, नालन्दा नः पुनातु सा / / 26 / / मेघनादः स्फुरन्नादः, शात्रवाणां रणाङ्गणे। क्षेत्रपालाग्रणीः कामान्, कांस्तान् पुंसां पिपर्त्ति न ? |27|| श्रीगौतमस्यायतनं, कल्याणस्तूपसंनिधौ। दृष्टमात्रमपि प्रीति, पुष्णाति प्रणतात्मनाम् // 28 // वर्षे सिद्धा सरस्वद्रसशिखिकुमिते वैक्रमे तीर्थमौली, सेवाहेवाकिनां श्रीवितरसुरतरौ देवता सेवितस्य। वैभारक्षोणिकर्तुर्गुणगणभणनव्यापृता भक्तियुक्तः, सूक्तिर्जनप्रभीयं मृदुविशदपदा धीयतां धीरधीभिः // 26 // " इतिश्रीवैभारगिरिमहातीर्थकल्पः / ती०१० कल्प०। वेभेल-पुं०(वेभेल) जम्बूद्वीपे भारते वर्षे विन्ध्यगिरिपादमूले स्थिते सन्निदेशे, भ०३ श०२ उ०। ग०। वेमणस्स-न०(वैमनस्य) दैन्ये, प्रश्न० 1 आश्र० द्वार। वेमवं-पुं०(वेमवत्) तन्तुवाये, "येन रक्तस्फटानागो, निवसन वदरीवने। पातितः क्षतिशस्त्रेण, क्षत्रियः सैष वेमवान् ॥१॥"प्रव०२ द्वार। आव०। वेमाणिणी--स्त्री०(वैमानिकी) वैमानिकदेवस्त्रियाम्, जी०४ प्रति०३ उ०। वेमाणिय-पुं०(वैमानिक) विविधं मन्यन्ते उपभुज्यन्ते पुण्यवद्भिजीवैरिति विमानानि, तेषु भवाः वैमानिकाः। देवभेदेषु, प्रज्ञा० 1 पद। से किं तं वेमाणिया ? वेमाणिया दुविहा पण्णत्ता, तं जहाकप्पोपगा य, कप्पाईया य। प्रज्ञा०१ पद। (कल्पोपगा'कप्पोपग' शब्दे तृतीयभागे 241 पृष्ठे उक्ताः।) से किं तं कप्पाईया? कप्पाईया दुविहा पण्णत्ता, तं जहागेविजगाय, अणुत्तरोववाइया य। से किं तं गेविजगा? गेविज्जगा नवविहा पण्णत्ता, तं जहा-हिट्ठिमहिट्ठिमगेविनगा हिटिममज्झिमगेविजगा हिट्ठिमउवरिमगे विजगा, मज्झिमहेट्ठिमगेविज्जगा मज्झिममज्झिमगे विजगा मज्झि-महेट्ठिमगेविज्जगा, उवरिमहेट्ठिमगेविज्जगा उवरिम-मज्झिमगेविनगा उवरिमउवरिमगेविनगा। ते समासओ दुविहा पण्णत्ता, तं जहा-पञ्जत्तगा य, अपज्जत्तगा य / सेत्तं गेविजगा / / 'कप्पोवगा कप्पातीय ति कल्पः आचारः स चेह इन्द्रसामानिकत्रायस्त्रिंशादिव्यवहाररूपस्तमुपगाः- प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोक निवासिनः, यथोक्तरूपं कल्पमतीताः- अतीक्रान्ताः कल्पातीताः अधरतना-धस्तनयेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्रारततो भवन्ति कल्पातीताः / प्रज्ञा० 1 पद / प्रव० / उत्त०। (अनुत्तरोपपातिकाः 'अणुत्तरोववाइय' शब्दे प्रथमभागे 383 पृष्ठे उक्ताः।) ('ठाण' शब्दे चतुर्थभागे 1707 पृष्ठे वैमानिकानां स्थानानि विमानानि च।)-(स्थितिरेषां 'ठिइ' शब्देचतुर्थभागे 1726 पृष्ठे गता।) संप्रति कियन्त एकस्मिन् समये उत्पद्यन्ते? इति निरूपणार्थमाहसोहम्मीसाणेसुदेवा एगसमएणं केवतिया उववजंति? गोयमा ! जहन्नेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववजंति, एवं जाव सहस्सारे,आणतादी गेवेज्जा अणुत्तरा य एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा उववजंति ? सोहम्मीसाणेसु णं भंते ! देवा समए समए अवहीरमाणा अवहीरमाणा केवतिएणं कालेणं अवहिया सिया ? गोयमा! ते णं असंखेजा समए समए अवहीरमाणा अवहीरमाणा असंखेज्जाहिं उस्सप्पिणीहिं अवहीरंतिनो चेवणं अवहिया सिया० जाव सहस्सारो, आणतादिगेसु चउसु विगेवेग्जेसु अणुत्तरेसु य समए समए० जाव के वतिकालेणं अवहिया सिया ? गोयमा! ते णं असंखेज्जा समए समए अवहीरमाणापलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरंति, नो चेव णं अवहिया

Loading...

Page Navigation
1 ... 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492