Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेद 1431 - अभिधानराजेन्द्रः - भाग 6 वेद (क्षयकश्रेण्यांवेदयक्षपण 'खवगसेदि' शब्देतृतीयभागे७२८ पृष्ठगतम्।) वेदस्थितिनिरूपणम्-- पुरिसत्तं सन्नित्तं, सयं पुहुत्तं तु होइ अयराणं / त्थीपलियसयपुहुत्तं, नपुंसगत्तं अणुन्नद्धा॥४६|| पुरुषत्वम-- पुरुषवेदो निरन्तरं भवन् जधन्य-तोऽन्तर्मुहूर्तमुत्कर्षतोऽन्तराण!--सागरोपमाण शतपृथक्त्वं भवति, केवलं तुशब्दस्याऽधिकार्थसूचनात्तदपि सागरो-पमशतपृथक्त्वं मनाक् सातिरेकं द्रष्टव्यम्, तथा चोक्तं प्रज्ञापनायाम्- 'पुरिसवेएणं भंते ! पुरिसवेए त्ति कालओ केव चिरं होइ ? गोयम !जहन्नणं अंतोमुहत्त, उक्कोसेणं सागरो-वमसयपुहुत्तं साइरेग' तथा सीपश्चेन्द्रियो गर्भजो जीवः, तद्भावः संज्ञित्वं, तदप्यवच्छेदेन जधन्येनान्तर्मुहूर्त कालम, उत्कर्षतः सागरोपमशतपृथक्त्वं भवति / अत्रापि सागरोपमशतपृथक्त्वं सातिरेकमवगन्तव्यम्. तथा प्रज्ञापनायामभिहितत्वात्। तथा च प्रज्ञापनाग्रन्थः- 'सन्नी ण भंते सन्नि निकालयो केकिर होइ ? गायमा ! जहन्नेण अंतोमुहत्तं, उक्कोसेणं सागरावमसयपुहु साइरेग' ति तथा 'थीपलियसयपुहुत्त' ति स्त्रीस्त्रीवेदो जघन्यत एकसमसम उत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च: तत्र समयमात्र-भावन क्रियते-- काचित् युवतिरुपशमश्रेण्या वेदत्रयापशमेनाऽवेदकत्वमनुभूय, ततः श्रेणेः प्रतिपतन्ती स्त्रीवेदोदयमेकं समयनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः मुस्त्वमेव, न स्त्रीत्वं, तत एवं जघन्यतः स्त्रीवेदः समयमात्रं भवति / उत्कर्षतः स्त्रीवेदावस्थानचिन्तायां पुनर्भगवता आर्यश्यामेन पूर्वपूर्वतनसुरिमतभेदमुपदश्यता पशादेशाः प्रज्ञताः, तद्यथा- "इत्थीवेए णं भंते ! इन्वायए शिकलओ केव चिरं हाइ ? गोथमा ! एगेणं आएरोणं जहन्नेणं एग समय, उझोर दसारि पलिओवभरायं पुत्यकोडीपुहुत्तमभहिय 1. एगेणं आएसेणं जहन्नेणं एक समय, उक्कोसेणं अद्वारस पलिओवभाइ पवकाडिहुत्तमाहियाई 2, एगेणं आएसणं जहन्नण एक समये, उकासेणं पइसलिओवभाई पुटखको डिपुत्तमन्भहियाई 3, एगेण आएसेणं जहन्नेण एवं समयं उक्कोसेणं पलिओक्मसथं पुव्वकोडिपुहुत्तमभहियं 4, एगणं आएसणं जहणेनं एगं समयं, उक्कोसेणं पलिओवमहत्तं पुवकोडिपुत्तमभहियं ति 5," अमीषां चादेशानामियं भावना--- कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पाषान् भवाननुभ्य ईश नकल्पे पञ्चपञ्चाशत्पल्योपभप्रमाणोत्कृष्टायुष्कास्व.रिगृहोतदेवीधु मध्ये स्वीत्वनोत्पन्नः, ततः स्वायुःक्षये ततश्च्युत्वा भूयोऽपि नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नः, ततो भूयो द्वितीयं वारमशानदेवलोके पञ्चपञ्चाशत्पल्योपमप्रमाणात्कृष्टायुष्कास्वपरोगृहीतासु देवीषु मध्ये देवीत्वेनोत्पन्नः, ततः परमवश्य वेदान्तरमेव गच्छाते। एवं दशोत्तरं पल्योपमशत पूर्वकोटिपृथक्त्वा राधिक प्राप्यते / अत्र पर आह-- ननु यदि देवकुरूत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु खीषु मध्ये समुत्पद्यते, ततोऽधिकाऽपि स्त्रीवेदस्याऽव- | स्थितिरवाप्यते, ततः किमेतावत्येवोपदिष्टा ? तदयुक्तभभिप्रायाऽपरिज्ञानात्, तथाहि-इहतावद्देवीभ्यश्च्युत्वा असंख्येयवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीत्वेन नोत्पद्यते, देवयोनेश्च्युतानागसंख्येयवर्षायुष्केषु मध्ये उत्पातप्रतिषेधात्, नाप्यसंख्येयवर्षायुष्का सती योषिदुत्कृष्टायुष्कासु देवीषु मध्ये जायते, यत उक्तं प्रज्ञा-पनाटीकाकृता-'जओ असंखेजवासाउया उक्कोसटिइंन पावेई' इति, ततो यथोक्तप्रभाणैव स्त्रीवेदसेत्कृष्टा स्थितिरवाप्यते। द्वितीयादेशवादिनः पुनरेवमाहुः-- नारीषु तिरश्चीषु वा पूर्वकोट्या-युष्कासु मध्ये पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकारा देवीषु मध्ये समुत्पद्यमाना नियमतः परिगृहीतास्वेधोत्पद्यते, नाऽपरिगृहीतासु, ततस्तन्मतेन स्त्रीवेदस्योत्कृष्टमयस्थानमष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वं च। तृतीयाऽदेशवादिना तु मतेन सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्रय समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्त्रीवेदस्य स्थितिः / चतुर्थाऽऽदेशवादिना तु मतेन सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदवीष्वपि मध्ये पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते, ततस्तन्मतेन पल्योधमशतं पूर्वकोटिपृथक्त्वाभ्यधिकमवाप्यते, एष एव चाऽऽदशो ग्रन्थकृता परिगृहीताः, प्रायोऽस्यैव बहुभिः सूरिभिः परिगृहीतत्यात्। पञ्चमादेशवादिनः पुनरित्थमाहुः- नानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्त्यते, तर्हि पल्योपमपृथक्त्वमेव पूर्वकोटिपृथक्त्वा-- भ्यधिकं प्राप्यते, न ततोऽभ्यधिकम्। तत्र नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाऽश्मे भवे देवकुर्यादिषु विपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन समुत्पद्य, ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीत्वेनोपजायते तदनन्तरं चावश्य वेदान्तरमधिगच्छतीति (पं० सं०) तथा नपुंसक जघन्यत एक समयमुत्कर्षतोऽनन्ताद्धा। तत्र एकसमयता स्त्रीवेदस्येव भावनीया अन्याद्धा सांच्यावहारिकजीवानधिकृत्याऽसंख्येयपुद्गलपरावर्तस्वरूपा द्रष्टव्या। तथा चोक्तम्- 'नपुंसगवेए णं भंते ! नपुंसकवेय त्ति कालओ कियचिर होई? गोयमा! जहन्नेणं एक समय, उक्कोसेणं अणंत कालं, अणंताओ उस्सप्पिणीओस्सप्पिणी कालओ, खेत्तओ-अणंता लोगा असंखेजा पोग्गलपरियट्टा आवलियाए असंखेजइभागो' असांव्यावहारिकजीवानधिकृत्य पुनर्द्विधाऽनन्ताऽद्धा, कांश्चिदधिकृत्याऽनादिरपर्यवसाना, केचन कदाचिदप्यसाव्यावहारिकराशेरुद्धृत्य सांव्यावहारिकराशी पतिष्यन्ति, कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना। ये असांव्यावहारिकराशेरुसत्य सांव्यावहारिकराशावागमिष्यन्ति, आगमिष्यन्तीति च प्रज्ञापककालभाविनोऽसांव्यावहारिकराशौवर्तमानान् जीवानधिकृत्योच्यते, अन्यथा चे असांव्यावहारिकराशे निर्गत्य सांव्यावहारिकराशावागमन् आगच्छन्ति आगमिष्यन्ति वा तेषां सर्वेषामपि नपुंसकवेदाऽद्धानादिसपर्यवसाना / पं० सं०२ द्वार। प्रवृत्तिकाले वेदः पुरुषवेदो वा नपुंसकवेदो वा भवेत, न स्त्रीवेदः स्त्रियाः परि

Page Navigation
1 ... 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492