Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1456
________________ वेद 1432- अभिधानराजेन्द्रः - भाग 6 वेभार हारविशुद्धिक कल्पप्रतिपत्त्यसंभवात्, अतीतनयमधिकृत्य पुनः वेदनमन्यासां प्रकृतीना यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोद्देशकः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेदवेदो वा। तत्र सवेदः श्रेणिप्रति- प्रज्ञापनायाः पञ्चविंशतितमे, पदे, भ०१६ श०३ उ०। पत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रतिपत्तौ त्ववेद इति / | वेदि-स्त्री०(वेदि) वितर्दिकायाम, प्रश्न०१आश्र० द्वार। उक्तं च- "वेदो पवित्तिकाले, इत्थीवजो उ होइएगयरो। पुव्वपडिवन्नओ वेदिग-स्त्री०(वैदिक) जात्यार्यभेदे, स्था०६ढा०३ उ०। पुण, होज सवेओ, अवेओ वा // 1 // " कर्म०४ कर्म०। (सवेदकानां कायस्थितिः 'कायठिइ' शब्दे तृतीयभागे 455 पृष्ठे उक्ता।) वेदि-स्त्री०(वेदी) देवार्चनस्थाने, भ० 11 106 उ०। वेदइत्ता-अव्य०(वेदयित्वा) परिज्ञाप्येत्यर्थे, सूत्र० 1 श्रु० 6 अ०। | वेदूण-(देशी)-लज्जायाम्, दे० ना० 7 वर्ग 65 गाथा। ज्ञात्वेत्यर्थे, सूत्र०१ श्रु०५ अ०२ उ०। वेदेसिय-त्रि०(वैदेशिक) विदेशवर्तिनि, व्य०३ उ०। वेदंग-पुं०(वेद) इभ्यजातिभेदे, प्रज्ञा० 1 पद। वैफल्ल-न०(वैफल्य) निष्फलत्वे, अष्ट०१७ अष्ट० / वेदंत-पुं०(वेदान्त) ऋगादिवेदजनिते निर्णये, स्था०३ ठा०४ उ०। वेभव-न०(वैभव) विभव एव वैभवं प्रज्ञादित्वात्स्वार्थेऽण, विभोर्भावः कर्म वेज्यमान-त्रि० विशेषेण कम्पमाने, स्था०७ ठा०६ उ०। वेति वा वैभवम्। प्रकर्षे, स्या०। वेदयत्-त्रि० विपाकेनानुभवति, दश० 3 अ० / वेभार-पुं०(वैभार) स्वनामख्याते राजगृहक्रीडापर्वते, भ०३ श० 4 उ०: ज्ञा०प्रश्न०। वेदंतवाइ-पुं०(वेदान्तवादिन) वेदान्तिके, आत्मैक्यवादिनि, आचा०१ वैभारकल्पःश्रु०५ अ०६उ०॥ वेदंतिय-पुं०(वेदान्तिक) ध्यानाध्ययनसमाधिमार्गानुष्ठानात्सिद्धिमुक्त "अथ वैभारकल्पोऽयं, स्तवरूपेण तन्यते। वति, सूत्र०१ श्रु०१ अ०३ उ०। एकात्म्यवादिनि, विशे०। संक्षिप्तरुचितोषाय, श्रीजिनप्रभसूरिभिः / / 1 / / वेदग-पुं०(वेदक) वेदयति निर्जरयति उपभुनक्तीति वेदकः दश०१ अ० / प्रकृतिजनितस्य सुकृतजनितस्य सुकृतदृष्कृतस्य च प्रतिबिम्बोदय- निर्भर भारतां बुद्धि, भारती तत्र के वयम् / / 2 / / न्यायेन भोक्तरि, प्रश्न०२ आश्र० द्वार / वेदयत्यनुभवति सम्यक्त्व- तीर्थभक्त्या तरलिता-स्तथापि व्यापिभिर्गुणैः / पुद्गलानिति वेदकः / अनुभवितरि, तदनथान्तरभूतत्वात्सम्यक्त्वभेदे राजन्तं तीर्थराज तं, स्तुमः किंचिज्जडा अपि / / 3 / / च / वेद्यत इति वा वेदकम / (विशे०) विहितप्रायदर्शनसप्तकक्षयेण अत्र दारिद्रयविद्रावि-रूपकारसकूपिका। जन्तुना वेद्यते चरमतत्पुद्गलग्रासमात्र यत्र तद्वेदकम्। विशे०। सम्यक्त्यपुगलवेदनात् क्षायोपशमिके सम्यक्त्वे, कर्म० 4 कर्म / / तप्तशीताम्बुकुन्डानि, कुर्युः कस्य न कौतुकम्॥४॥ इदानी वेदकसम्यक्त्वमाह त्रिकूटखण्डिकादीनि, शृङ्गाण्यस्य चकासति। जो चरमपोग्गले पुण, वेदंती वेयगं तयं बिंति! निःशेषकरणग्राम-स्यावनानि वनानि च / / 5 / / केसिं चि यमादेसो, वेयगदिट्ठीखओवसमो॥१२८|| औषध्यो विविधव्याधि-विध्वंसादिगुणोर्जिताः। यो दर्शनसप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वा भविष्यति नद्यो हृद्योदकाश्चात्र, सरस्वत्यादयोऽनघाः / / 6 / / तस्मिन्समये वर्तमानसम्यग्दर्शनस्य चरमान् पुद्गलान वेदयते तस्य बहुधा लौकिक तीर्थ, मागधालोचनादिकम् / तचरमपुद्गलवेदन वेदकसम्यक्त्वं पूर्वसूरयो बुवते / केषांचित पुनर्बोटि- यत्र चैत्येषु बिम्बानि, ध्वस्तबिम्बानि वार्हताम्।।७।। कानामयमादेशो वेदकदृष्टिर्वेदकसम्यग्दर्शनम्, क्षयोपशमिक सम्यग मेरूद्याने चतुष्कस्य, पुष्पसंख्यां विदन्ति ये। दर्शननाशः, तेषामयमनादेशः सम्यक्त्वापरिज्ञानादिति। वृ०१ उ०१ अमुष्मिन् सर्वतीर्थाना, विदांकुर्वन्तु ते मतिम् / / 8 / / प्रक०।वेदनं वेदः वेद एव वेदकः / वेदोदये, कर्म०६ कर्म०। श्रीशालिभद्रधन्यर्षिः, इहातप्तशिलोपरि। वेदत्थ-पुं०(वेदार्थ) वैदिकानुष्ठाने, प्रश्न०१ आश्र० द्वार। दृष्टौ कृततनूत्सर्गों, पुसां पापमथो हतः।।६।। वेदपरिणाम-पुं०(वेदपरिणाम) स्त्र्यादिभेदात्रिधा त्रिधा भिन्ने परिणाम श्वापदाः सिंहशार्दूल-भल्लूकगवलादयः। भेदे, स्था० 10 ठा०३ उ०।। न जातुतीर्थमाहात्म्या-दिह कुर्वन्त्युपलवम् / / 10 / / वेदपुरिस-पुं०(वेदपुरुष) वेदानुभवनप्रधान पुरुषो वेदपुरुषः, स चवीपुनपुसकसंबन्धिषु त्रिष्वपिलिङ्गेषु भवतीति। आहा च–'यपुरिसो तिलिंगो प्रतिदेशं विलोक्यन्ते, विहाराश्चात्र सौगताः। विपुरिसदेयाणुभूयकालमिति' / स्त्र्यादिवेदानुभवनप्रधाने पुरुष, स्था० आरुह्येनं च निर्वाण, प्रापुस्तेऽपि महर्षयः / / 11 / / 3 ठा० 1 उ०। रौहिणेयादिवीराणां, प्राग निवासतया श्रुताः। वेदरभी-स्त्री०(वैदभी) विदर्भदशजातायां भीष्मपुत्ररुक्मिपुत्र्याम्, अन्त० निवाद्यन्ते तमस्काण्ड-दुर्विगाह्या गुहा इह / / 12 / / 1 श्रु० 4 वर्ग०१ अ०। उपत्यकायामस्याद्रे-भांति राजगृहं पुरम्। वेदावेदुद्देसग-पुं०(वेदावेदोद्देशक) वेदे वेदने कर्मप्रकृतेरेकेस्या वेदो क्षितिप्रतिष्ठमित्यादि, नामान्यन्वभवंस्तदा / / 13 / /

Loading...

Page Navigation
1 ... 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492