________________ वेद 1432- अभिधानराजेन्द्रः - भाग 6 वेभार हारविशुद्धिक कल्पप्रतिपत्त्यसंभवात्, अतीतनयमधिकृत्य पुनः वेदनमन्यासां प्रकृतीना यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोद्देशकः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेदवेदो वा। तत्र सवेदः श्रेणिप्रति- प्रज्ञापनायाः पञ्चविंशतितमे, पदे, भ०१६ श०३ उ०। पत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रतिपत्तौ त्ववेद इति / | वेदि-स्त्री०(वेदि) वितर्दिकायाम, प्रश्न०१आश्र० द्वार। उक्तं च- "वेदो पवित्तिकाले, इत्थीवजो उ होइएगयरो। पुव्वपडिवन्नओ वेदिग-स्त्री०(वैदिक) जात्यार्यभेदे, स्था०६ढा०३ उ०। पुण, होज सवेओ, अवेओ वा // 1 // " कर्म०४ कर्म०। (सवेदकानां कायस्थितिः 'कायठिइ' शब्दे तृतीयभागे 455 पृष्ठे उक्ता।) वेदि-स्त्री०(वेदी) देवार्चनस्थाने, भ० 11 106 उ०। वेदइत्ता-अव्य०(वेदयित्वा) परिज्ञाप्येत्यर्थे, सूत्र० 1 श्रु० 6 अ०। | वेदूण-(देशी)-लज्जायाम्, दे० ना० 7 वर्ग 65 गाथा। ज्ञात्वेत्यर्थे, सूत्र०१ श्रु०५ अ०२ उ०। वेदेसिय-त्रि०(वैदेशिक) विदेशवर्तिनि, व्य०३ उ०। वेदंग-पुं०(वेद) इभ्यजातिभेदे, प्रज्ञा० 1 पद। वैफल्ल-न०(वैफल्य) निष्फलत्वे, अष्ट०१७ अष्ट० / वेदंत-पुं०(वेदान्त) ऋगादिवेदजनिते निर्णये, स्था०३ ठा०४ उ०। वेभव-न०(वैभव) विभव एव वैभवं प्रज्ञादित्वात्स्वार्थेऽण, विभोर्भावः कर्म वेज्यमान-त्रि० विशेषेण कम्पमाने, स्था०७ ठा०६ उ०। वेति वा वैभवम्। प्रकर्षे, स्या०। वेदयत्-त्रि० विपाकेनानुभवति, दश० 3 अ० / वेभार-पुं०(वैभार) स्वनामख्याते राजगृहक्रीडापर्वते, भ०३ श० 4 उ०: ज्ञा०प्रश्न०। वेदंतवाइ-पुं०(वेदान्तवादिन) वेदान्तिके, आत्मैक्यवादिनि, आचा०१ वैभारकल्पःश्रु०५ अ०६उ०॥ वेदंतिय-पुं०(वेदान्तिक) ध्यानाध्ययनसमाधिमार्गानुष्ठानात्सिद्धिमुक्त "अथ वैभारकल्पोऽयं, स्तवरूपेण तन्यते। वति, सूत्र०१ श्रु०१ अ०३ उ०। एकात्म्यवादिनि, विशे०। संक्षिप्तरुचितोषाय, श्रीजिनप्रभसूरिभिः / / 1 / / वेदग-पुं०(वेदक) वेदयति निर्जरयति उपभुनक्तीति वेदकः दश०१ अ० / प्रकृतिजनितस्य सुकृतजनितस्य सुकृतदृष्कृतस्य च प्रतिबिम्बोदय- निर्भर भारतां बुद्धि, भारती तत्र के वयम् / / 2 / / न्यायेन भोक्तरि, प्रश्न०२ आश्र० द्वार / वेदयत्यनुभवति सम्यक्त्व- तीर्थभक्त्या तरलिता-स्तथापि व्यापिभिर्गुणैः / पुद्गलानिति वेदकः / अनुभवितरि, तदनथान्तरभूतत्वात्सम्यक्त्वभेदे राजन्तं तीर्थराज तं, स्तुमः किंचिज्जडा अपि / / 3 / / च / वेद्यत इति वा वेदकम / (विशे०) विहितप्रायदर्शनसप्तकक्षयेण अत्र दारिद्रयविद्रावि-रूपकारसकूपिका। जन्तुना वेद्यते चरमतत्पुद्गलग्रासमात्र यत्र तद्वेदकम्। विशे०। सम्यक्त्यपुगलवेदनात् क्षायोपशमिके सम्यक्त्वे, कर्म० 4 कर्म / / तप्तशीताम्बुकुन्डानि, कुर्युः कस्य न कौतुकम्॥४॥ इदानी वेदकसम्यक्त्वमाह त्रिकूटखण्डिकादीनि, शृङ्गाण्यस्य चकासति। जो चरमपोग्गले पुण, वेदंती वेयगं तयं बिंति! निःशेषकरणग्राम-स्यावनानि वनानि च / / 5 / / केसिं चि यमादेसो, वेयगदिट्ठीखओवसमो॥१२८|| औषध्यो विविधव्याधि-विध्वंसादिगुणोर्जिताः। यो दर्शनसप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वा भविष्यति नद्यो हृद्योदकाश्चात्र, सरस्वत्यादयोऽनघाः / / 6 / / तस्मिन्समये वर्तमानसम्यग्दर्शनस्य चरमान् पुद्गलान वेदयते तस्य बहुधा लौकिक तीर्थ, मागधालोचनादिकम् / तचरमपुद्गलवेदन वेदकसम्यक्त्वं पूर्वसूरयो बुवते / केषांचित पुनर्बोटि- यत्र चैत्येषु बिम्बानि, ध्वस्तबिम्बानि वार्हताम्।।७।। कानामयमादेशो वेदकदृष्टिर्वेदकसम्यग्दर्शनम्, क्षयोपशमिक सम्यग मेरूद्याने चतुष्कस्य, पुष्पसंख्यां विदन्ति ये। दर्शननाशः, तेषामयमनादेशः सम्यक्त्वापरिज्ञानादिति। वृ०१ उ०१ अमुष्मिन् सर्वतीर्थाना, विदांकुर्वन्तु ते मतिम् / / 8 / / प्रक०।वेदनं वेदः वेद एव वेदकः / वेदोदये, कर्म०६ कर्म०। श्रीशालिभद्रधन्यर्षिः, इहातप्तशिलोपरि। वेदत्थ-पुं०(वेदार्थ) वैदिकानुष्ठाने, प्रश्न०१ आश्र० द्वार। दृष्टौ कृततनूत्सर्गों, पुसां पापमथो हतः।।६।। वेदपरिणाम-पुं०(वेदपरिणाम) स्त्र्यादिभेदात्रिधा त्रिधा भिन्ने परिणाम श्वापदाः सिंहशार्दूल-भल्लूकगवलादयः। भेदे, स्था० 10 ठा०३ उ०।। न जातुतीर्थमाहात्म्या-दिह कुर्वन्त्युपलवम् / / 10 / / वेदपुरिस-पुं०(वेदपुरुष) वेदानुभवनप्रधान पुरुषो वेदपुरुषः, स चवीपुनपुसकसंबन्धिषु त्रिष्वपिलिङ्गेषु भवतीति। आहा च–'यपुरिसो तिलिंगो प्रतिदेशं विलोक्यन्ते, विहाराश्चात्र सौगताः। विपुरिसदेयाणुभूयकालमिति' / स्त्र्यादिवेदानुभवनप्रधाने पुरुष, स्था० आरुह्येनं च निर्वाण, प्रापुस्तेऽपि महर्षयः / / 11 / / 3 ठा० 1 उ०। रौहिणेयादिवीराणां, प्राग निवासतया श्रुताः। वेदरभी-स्त्री०(वैदभी) विदर्भदशजातायां भीष्मपुत्ररुक्मिपुत्र्याम्, अन्त० निवाद्यन्ते तमस्काण्ड-दुर्विगाह्या गुहा इह / / 12 / / 1 श्रु० 4 वर्ग०१ अ०। उपत्यकायामस्याद्रे-भांति राजगृहं पुरम्। वेदावेदुद्देसग-पुं०(वेदावेदोद्देशक) वेदे वेदने कर्मप्रकृतेरेकेस्या वेदो क्षितिप्रतिष्ठमित्यादि, नामान्यन्वभवंस्तदा / / 13 / /