SearchBrowseAboutContactDonate
Page Preview
Page 1463
Loading...
Download File
Download File
Page Text
________________ वेयणा 1436 - अभिधानराजेन्द्रः - भाग 6 वेयणा - 'णेरइयाण गित्यादि, तत्राद्यासु तिसृषु पृथिवीषूष्णा वेदनां वेदयन्ते, हिमादिप्रपातेभिवेदयगाना वेदितव्याः, उष्णवेदनामयादिसम्पर्क ते हि शीताः ये नरकावासाश्च तदाश्रयभूताः सर्वतो जगत्प्रसिद्धखादि- शीतोष्णावदनामवरावशः शीतोष्णपुद्गलसम्बन्धे इति; व्यन्तरज्योतिष्कसगरा तिरिक्तबहुप्रतापोष्णपुद्गलसम्भूताः, चतुया तु पङ्कपभाभिधा-- वैमानिकास्वसुरकुमारवत् भावनीयाः / उक्ता शीतादिभेदात त्रिविधा नायां पृथिव्यां केचिन्त्रैरथिका उष्णवेदना केचिन शीतवेदनानुभवन्ति, वेदना / प्रज्ञा० 35 पद। तत्रत्यनरकावासानां शीतोष्णभेदतो द्विधा भेदात. केवल ये उगतेदना तिसु णं पुढवीसु णेरझ्याणं उसिणवेयणा पन्नत्ता, तं जहावेदयन्ते ते प्रभूततराः, प्रभूतेषु नरकावासेपुष्णवेदनासद्भावात / इतरे पढमाए दोचाए तच्चाए, तिसु णं पुढदीसु णेरइया उसिणवेयणं शीतवेदनागनुभवन्तः स्तोकाः, स्तोकतरेषु नरकावासेषु शीतवेदना पचणुमवमाणा विहरंति-पढमाए दोचाए तचाए। (सू०१४७+) सम्भवत्। धूगप्रणायानपि पृथिव्या केचित शीतवेदनाकाः केचिदुष्ण 'उशिणवेयण' निशिसृणामधारवभावनात, तिसृषु नारका उष्णवेदना वेदनाकाः, नवरं शीतवेदनाकाः प्रभूततराः, पभूतेषु नरकाबासेषु इत्युक्त्याऽपि यदुध्यते नेरशिका उष्णवेदना प्रत्यनुभवन्तो विहरन्तीति शीतवेदनासम्भवात, स्ताका उष्णवेदनाः कतिपयेष्वेव नरकावासेपृष्षण.. तपादनासातत्यप्रदर्शनार्थाम, स्था० 3 ठा० 1 30 / वेदनाावात्। अधस्तन्योस्तु द्वयोः, पृथिव्योः शीतवेदनामेव नैरयिका संप्रति तामेव वेदानां प्रकारान्तरेणाभिधित्सुः प्रश्ननिर्वअनुभवन्ति, त्नत्यनैरयिकाणां सर्वेषामुष्णयोनिकत्वात्, नरकावासना अनुपमहिमानुषतत्वात्। एतावत्सूत्रं चिरन्तनेष्वविप्रतिपत्त्या श्रूयते। __ चनसूत्रे आह-- चिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठान्त, ततस्तन्मतमाह-- कतिविहाणं भंते ! वेदणा पण्णत्ता? गोयमा! चउव्विहा वेदणा 'कई एकीए पुढवीए वेयण भणंति' इति केचिदाचार्या एकैकस्यां पृथिवयां पण्णत्ता, तं जहा-दव्वतो, खेत्ततो कालतो० जाव किं भावतो प्रश्ननिर्वचनरु पलया वदना भणन्ति, यथा भणन्ति तथोपदर्शयन्ति- वेदणं वेदेति ? गोयमा ! दव्वओ विवेदणं वेदेति० जाव भावओ 'ग्यापभे' त्यादि सुगमम् / तदेव नैरयिकाणां चिन्तिता शीतादिवेदना। वि वेदणं वेदेति, एवं० जाव वेमाणिया। सम्प्रत्यसुरकुमाराणा तां चिचिन्तयिषुरिदमाह-- असुरकुमारापुच्छा' / "कइविया ण मते ! इत्यादि, इह वेदना द्रव्याक्षेत्रकालभायसामग्रीवअसुरकु माराणां शीतादिवेदनाविषये पृच्छासूत्रं च वक्तव्यम्, शादुल्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसामग्रीवशादुत्पद्यमानत्वात्, तंत्र 'असुरखमाराणं भंते! किं सीयं वेदणं वेयति उसिण वेयण वेयंति सीओसिणं यदाऽस्यैव वेदना पुदलद्रव्य-सम्बन्धमधिकृत्य चिन्त्यते तदा द्रव्ययेदना, वेषण वयंति? इति भगवानाह– 'गोयमे' त्यादि, शीलामपि वेदनां द्रव्यतो वेदना द्रव्य-वेदना / नारकाद्युपपातक्षेत्रमधिकृत्य चिन्त्यमाना व दरान्त, यदा शीतल जलसम्पूर्णहृदादिषु निमज्जनादिकं विदधति, क्षेत्रवेदना / नारकादिभवकालसम्बन्धेन विवक्षमाणा कालवेदना / उष्णामपि वेदना वेदयन्ते यदा कोऽपि महर्द्धिकस्तजातीयोऽन्यजातीयो वेदनीय-कर्मोदयादुपजायमानत्वेन परिभाव्यमाना भाववेदना। एतामेव या कोपवशात विरूपतया दृष्ट्याऽवलोकमानः शरीरे सन्तापमुत्पादयति चतुर्विधां वेदनां चतुर्विशतिदण्डकक्रमेण चिन्तयति- 'नेरइया णं भंते ! यथा प्रथमोत्पन्नः ईशानेन्द्रो बलिचञ्चाराजधानीवास्तव्यानामसुर किं दव्वतो वेयणं वेदेति' इत्यादि, सकलमपि सुगमम्। कुमाराणामुत्पादितवान्, अन्यथा वा तथाविधोष्णपुद्गलसम्पृक्ता प्रकारान्तरेण वेदना प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे आहयुष्णवेदनामनुभवन्तो वेदितव्याः। यदा त्ववयवभेदेन शील-पुदलसम्पर्क उष्णपुदलसंपर्कश्योपजायते तदाशीतोष्णां वेदनां वेदयन्ते। ननु उपयोगः कतिविहा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेदणा क्रमेण जीवाना भवति तथास्वाभाव्यात्, कथमत्र शीतोष्णवेदनानुभवो पण्णत्ता, तं जहा-सारीरा, माणसा, सारीरमाणसा। नेरइया णं युगपत प्रख्याप्यते इति ? उच्यते-इहापि वेदनानुभवः क्रमेणैव, भंते ! किं सारीरंवेदणं वेदेति माणसं वेयणं वेदेति सारीरमाणसं त्थाजीवस्वाभाव्यात्, केवलं शीतोष्णवेदनाहेतुपुद्गलसम्पर्को युगपदुप वेदणं वेदेति ? गोयमा ! सारीरं पि वेदणं वेदेति माणसं पि जायत इति सूक्ष्म-माशुसञ्चारिणमुपयोगक्रममनपेक्ष्य यथैव ते वेदयमाना वेदणं वेदेति सारीरमाणसं पि वेदणं वेदेति, एवं० जाव युगपदभिमन्यन्ते तथैव प्रतिपादितमितिन कश्चिद्दोषः, सामान्यतः सूत्रस्य वेमाणिया / नवरं एगिंदियविगलिंदिया सारीरंवेदणं वेदेति, नो प्रवृत्तत्यात। एवं जाव वेमाणिय त्ति' एवम्-असुरोक्तेन प्रकारेण यावद् माणसं वेदणं वेदेति, नो सारीरमाणसं वेदणं वेदेति। वैमानिकास्ता बद सूत्रं वक्तव्य, तचैवम्-'पुढविकाइयाणं भंते ! किं सीयं _ 'कइविहा णं भंते !' इत्यादि शरीरे भवा शारीरी मनसि भवा मानसी, टेयण वेयंति ससिणं वेयण वेयति सीओसिणं वेयण वेयसि ? गोथमा! | तदुभयभवा शारीरमानसी, शारीरी च मानसी च शारीरमानसी सीयं पि वेयणं वेयंति उसिणं पि वेयणं वेयंति सीतोसिणं पि वेयणं वेयंति' | 'पुंवत्कर्मधारय' इति पुंवद्भावः / एतामेव चतुर्विशतिदण्डकक्रमणे इत्यादि / तत्र पृथिवीकायिकादयो मनुष्यपर्यवसानाः शीतवेदन | चिन्तयति-'नेरझ्याण भते! किंसारीरं वेथणं वेदेति' इत्यादि, तत्रयदा पर
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy