________________ वेद 1430- अभिधानराजेन्द्रः - भाग 6 वेद 15 अ० / सद्भूतार्थागमे, यो० वि०। व्य०। समस्तदर्शनिनां सिद्धान्ते, बृ०३ उ० / विदन्ति तेन तमिति वा वेदः / विद ज्ञान, अस्माद् घञ्। नि० चू०१ उ०॥ वेद्यते जीवादिस्वरूपमनेनेति वेदः। आवाराङ्गाद्यागमे, आचा० 1 श्रु०१ अ० 1 उ० / वेद्यते सकलं चरावरमनेनति देदः / आगमे, आचा० 1 श्रु०४ अ०४ उ०। स च लौकिकलोकोत्तरकुंभावचनिकभेदः श्रुतवद् व्याख्यातव्यः / ज्ञा० 1 श्रु०१ अ० / रा०। विदन्त्यस्माद्धेयोपादयपदार्थानिति वेदः। आगमे, स च नामस्थापनाट्रव्यभावभेदाचतुर्धा, तत्र नामस्थापनाद्रव्याणि प्रतीतानि। भावेक्षायोपशमिकभाववयंयमाचारः / आचा० 1 श्रु० 1 अ० 1 उ० / ऋगादी, स्था० 3 ठा० 4 उ० / चत्तारो वेथा संगोवंगा' (मिथ्याशुत) चत्वारश्च वेदा, ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदलक्षणाः, साङ्गोपाङ्गाः- शिक्षा 1 कल्प 2 व्याकरण 3 इन्दो 4 निरुक्त 5 ज्योतिष्कानयन 6 लक्षणानि पडुपाङ्गानि, तद्व्याख्यानरूपाणि तैः सह वर्तन्ते। अनु० / विपा० / उत्त०। आ०म०॥ त्रिविधानि वेदपदानि-कानिचित् विधिप्रतिपादकानि यथा- स्वर्गकामोऽग्निहोत्रं जुहुयादित्यादीनि, कानिचिदनुवादपराणि यथा-द्वादश मासाः संवत्सरं इत्यादीनि, कानिचि स्तुतिपराणि, यथा इद पुरुष एवेत्यादीनि। कल्प०१ अधि०३ क्षण। (वेदानामपौरुषेयत्वम, 'आगम' शब्दे द्वितीयभागे 53 पृष्ठ चिन्तितम्।) वेदने, अनुभये, सूत्र०१ श्रु०२ अ०१ उ० / वेधते इति वेदः / पं० सं०१ द्वार। मैथुनाभिलाषे. स०। कइविहे णं भंते ! वेइ पण्णत्ते ? गोयमा ! तिविहे वेए पण्णत्ते, तं जहा- इत्थीवेए, पुरिसवेए, णपुंसगवेए। (सू० 1534) 'काइविहे' त्यादि, तत्र, स्त्रीवेदः - पुस्कामिता. पुरुषदेदः - रत्रीकामिता, नपुंसकतेदः- स्त्रीपुंस्कामितेति / एते च पूर्वोदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति। स० 156 सम०। सूत्र। (विरतवेदस्वरूपं 'गोयरचरिया' शब्दे तृतीयभागे 1006 पृष्ठ प्रतिपादितम्।) संप्रति वेदत्रिकमाहपुरसित्थि तदुभयं पइ, अहिलासो जव्वसा हवइ सो उ / त्थीनरनपुंवेउदओ, फुफुमतणनगरदाहसमो।।२२। / प्रतिशब्दः प्रत्येकंयोज्यते, पुरुषं प्रति स्त्रियं प्रति तदुभय प्रति, रतीपुरुष प्रतीत्यर्थः / यदशाद्यत्पारतन्त्र्यादभिलाषोवाञ्छा भवति-जायते / तुशब्दः परस्परापेक्षया पुनरर्थे। स्त्रीयोषित नरः-पुरुषः 'नपु' ति नपुंसक तैवेद्यतेऽनुभूयते स्त्रीनरनपुंवेदस्तस्योदयः स्त्रीनरनपुंवेदोदयो होगा इति शेषः फुकुमा-करीष, तृणानि प्रतीतानि नगर-पुर फुम्फुमातृणनगराणि तषा दाहस्तेन समस्तुल्य इति गाथाऽक्षरार्थः। भावार्थस्त्वयम्-- यवशात् स्त्रियाः पुरुष प्रत्यभिलाषो भवति, यथा पित्तवशान् मधुरद्रव्यं प्रति स फुफुमादाहरूमः यथा यथा वाल्यतेतथा तथा ज्वलति बृहति च। एवमबलाऽपि यथा यथा सस्पृश्यते पुरुषण तथा तथा अस्या अधिकतरोऽ भिलाषो जायते, भुज्यमानायां तु छन्नकरीषदाहनुल्योऽभिलामो; मन्द इत्यर्थः इति स्त्रीवेदोदयः। यद्वशात पुरुषस्य रिवर प्रत्यभिलाषा भवति, यथा-श्लेष्मवशादम्ल प्रति स पुनस्तृणदाहसमः, यथा तृणाना दाई ज्वलनं विध्यापनं च भवति एवं पुवेदोदर स्त्रियाः सेवन प्रत्युत्सुकोऽभिलाषो भवति, निवर्तते च तत्सेवन शीघ्रमिति नरवेदादयः ! यद्वशान्नपुंसकस्य तदुभयं प्रत्यभिलाषो भवति, यथा पित्तश्लेष्मवशान्मज्जिका प्रति स पुनर्नगरदाहसमः, यथा-नगरं दह्यमान महता कालेन दह्यते विध्यापयति च महतैव एवं नपुंसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवन प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते नापि सेक्ने तृप्तिरिति नपुंवेदोदयः। कर्म०१ कर्म० / बृ० / प्रव० / प्रज्ञा०। प्रत्येक त्रिकभङ्गाःत्रिविधेऽपि प्रत्येक त्रिकभङ्गः कर्तव्यो भवति, कथमिति चेदुच्यते-पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेद वेदयति, पुरुषो नपुसकवेद वेदयतिच! एवं स्त्रीनपुंसकयोरपि वेदत्रयो मन्तव्यः / बृ०४ उ० ! नैरयिकदण्डकःनेरइया णं भंते ! किं इत्थीवेया पुरिसवेया णपुसंगवेया पण्णत्ता ? गोयमा ! णो इत्थीवेया, णो पुरिसवेया, णपुंसगवेया पण्णत्ता / असुरकुमारा णं भंते ! किं इत्थीवेया पुरिसवेया नपुंसगवेया ? गोयमा ! इत्थीवेया पुरिसवेया, णो णपुंसगवेया० जाव थणियकुमारपुढवीअकऊतेओवा-ऊवणस्सइबितिचउरिं दियसमुच्छिमपंचिं दियतिरिक्ख-समुच्छिममणुस्सा णपुंसगवेया गब्भवक्कं तियमणुस्सा पंचिंदियतिरिया य तिवेया जहा असुरकुमारा तहा वाणमन्तरा, जोइसियवेमाणिया वि। (सू० 156) स० 157 सम०। ते णं भंते ! जीवा किं इत्थीवेया पुरिसवेया णपुंसगवेया ? गोयमा ! णो इत्थिवेया, णो पुरिसवेया, गंपुंसगवेया। 'ते ण भंते!' इत्यादि इत्थीवेयगा' इति स्त्रियाः वेदो येषां ते स्त्रीवेदकाः, एवं पुरुपवेदका नपुंसकवेदका इत्यपि भावनीयम् / तत्र स्त्रियाः परयभिलाषः स्त्रीवेदः, पुंसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यभिलाषा नपुंसकवेदः। भगवानाह-गौतम! न स्त्रीवेदका न पुरुषवेदका नपुंसकवेदकाः संमूछिमत्त्वात्, / 'नारकसमूच्छिमा नपुंसका' इति भगवद्चनम् / जी०१ प्रति०। (निर्ग्रन्थानां वेदः 'णिग्गंथ' शब्द' चतुर्थभागे 2034 पृष्ठ गतः।) (परिहारविशुद्धिकानां वेदः परिहारविसुद्धिय' शब्दे पक्षमभाग 665 पृष्ठे गतः।) वनस्पतिजीवाना बंदःते गं भंते ! जीवा किं इत्थीवेदवंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ? गोयमा ! इत्थीवेदबंधए वा पुरिसवेदबंधए वा नपुंसगवेयबंधए वा, छव्वीसं भंगा। भ०११ श०१ उ०। 1 नपुंसगवेदए नपुंसगवेदगा। (सू. 23) इति भ. 11 . 1 उ /