Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1449
________________ वेजयंत 1425 - अभिधानराजेन्द्रः - भाग 6 वेढिम स्स वेजयंते णामं दारे पण्णत्ते / अट्ट जोयणाई उद्धं उच्चत्तेणं नस्याचेद्वण्र्णलावण्य-तया परिणमन्ति ते / / 5 / / सचेव सव्वा वत्तव्वता० जाव णिचे / कहि णं भंते !0 रायहा राज्ञा तृतीयवैधेन, कारिता वैद्यकक्रिया। णी? दाहिणे णं० जाव वेजयंते देवे ||2|| जी०३ प्रति० नीरोगः समभूद्दिव्य-रूपलावण्यवर्णभाक् // 6 // २उ०। एवं प्रतिक्रमणोऽपि, स्याद्दोषश्चेद्विशुध्यति। वैजयन्तद्वारं जयन्ाद्वारवद्वाच्यम्, “समवेजयंतं पि अप्प-डिओण गमेणं लवणस्स दाहिणेणं रायहाणी।" (जी०।) 'कहिणं भंते ! इत्यादि का नस्याचेचरणस्यैव, शुद्धिः शुद्धितरा भवेत्॥७॥" भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्ते, भगवानाह-गौतम ! आ०क०४ अ०। लवणसमुद्रस्य दक्षिण-पर्यन्ते धातकीखण्डद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र वेजगणा(ण्णा)य-न०(वैद्यकज्ञात) आयुर्वेदोदाहरणे, पञ्चा०४१ विव०। लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तमा एतद्वक्तव्यता सर्वाऽपि विजय वेजमाण-त्रि०(वेद्यमान) अनुभूयमाने, विशे०। द्वारवदवसेया।नवरं राजधानी वैजन्तद्वारस्य दक्षिणतो वेदितव्या / जी० वेज्जसंवेज-त्रि०(वेद्यसंवेद्य) वेद्य संवेद्यते यस्मिन्नपायादिनिबन्धनं पदं तद् 3 प्रति०२ उ०। जं०। प्रधाने, स्वगुणैरपरेषां पताकायामिव व्यवस्थिते, वेद्यसंवेद्यपदम्, वेद्यं वेदनीयं वस्तुस्थित्या तथाभावयोगिसामासूत्र०१ श्रु०६अ। न्येनाविकल्पकज्ञानग्राह्यमित्यर्थः। संवेद्यते-क्षयोपशमानुरूपं निश्चयवेजयंतकूड न०(वैजयन्तकूड) जम्बूद्वीपे मन्दरस्योत्तरे रुचकवरपर्वत- बुद्ध्या विज्ञायते यस्मिन्नाशयस्थानेऽपायादिनिबन्धनं नरकस्वर्गादिस्यार्द्धकूटे, स्था० 8 ठा०३ उ०। कारण स्यादि तद्वेद्यसंवेद्यपदम् अपायादिनिबन्धवेदके, नपुं० / वेजयंती-स्त्री०(वैजयन्ती) अङ्गारकादीनां महाग्रहाणा-मग्रमहिष्याम्, ग्रन्थिभेदजनितेरुचिविशेषे च। द्वा० 22 द्वा०1 स्था० 4 ठा० 1 उ०। जं०। पताकायाम्, सूत्र० 1 श्रु०६ अ०। चं० प्र०। वेट्ठणग-पुं०(वेष्टनक) श्रीदेवताध्यासितपट्टे, बृ०६उ०। कर्णाभरणविशेषे, पताकाविशेषे, ज्ञा०१श्रु०१अ०रा० आ०म०। प्रश्न० आ० चू०। / जं०२वक्ष०। स०। पूर्वरुचकवास्तव्यायां स्वनामख्याताया दिकुमायोम्, तिला स्था०। / वेणगबद्ध-०(वेष्टनकबद्ध) श्रीदेवताध्यासितपट्टो वेष्टनक उच्यते, आ० म०। तद्यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः / श्रेष्ठिनि, बृ०६ उ०। दो वेजयंती (सूत्र 62) स्था० 2 ठा० 3 उ०। जेड-त्रि०(बीड) व्रीडाऽस्यास्तीति व्रीडः भूमार्थेऽस्त्यर्थ प्रत्ययः। लज्जाआ० का जाद्वीला रुचकस्य नैर्ऋतकोणदेव्याम्, ति० औत्तराहा- 1 प्रकर्षवति, भ०१५ श०। जनादिपर्वतस्य दक्षिणस्यां दिशि नन्दापुष्करिण्याम्, स्था०४ ठा०२ | वेडा-स्त्री०(ब्रीडा) लज्जायाम, भ०१५ श०। उ०पती० / पश्चिमाञ्जनाद्रेर्दक्षिणतो नन्दापुष्करिण्याम्, द्वी०। शक्रस्य वेडंबय-पुं०(विडम्बक) विदूषके, नानावेषादिकारिणि, अनु० / त्रायस्त्रिंशोत्पातपर्वतराजधान्याम, द्वी० पक्षस्य पञ्चदश्यां रात्रौ, ज्यो० 4 पाहु० / जं०। कल्प० / जम्बूद्वीपे द्वीपे प्रथमबलदेवमातरि, स० / वेडिस-पु०(वेतस) "इ: स्वप्रादौ' ||8/1:46|| इत्यत इत्त्वम्। 'इत्त्वे षष्ठजिननिष्क्रमणशिविकायाम्, स०। वेतसे" / / 1207 // वेतसे तस्य डो भवति इत्चे सति। इति तस्य डः। वेत्रे,प्रा०१पाद। वेज-त्रि०(वेद्य) अनुभावनीये (आचा०१ श्रु०५ अ०४ उ०।) तत्त्वे, अने० 4 अधि०। मले, वक्खहं ति वा चोण्णं ति वा कलुसं ति वा वेज ति वेद-धा०(वेष्ट) वेष्टने, 'वेष्टः" / / 8 / 4 / 221 / / इति कृतषलोपस्य वेष्टधावा वेरं ति वा पंको त्ति वा मलो त्ति वा सत्त एगट्टित्ता। नि० चू० 20 उ०। तोरन्त्यस्य ढः / वेढइ। प्रा०। वेष्टयते कोशिकारकीट इव / प्रश्न०३ आश्र०। द्वार / वेढिडइ / पक्षे "वेष्टेः परिआलः" ||8451 / / इति वैद्य-पुं० "ऐतएत्" / / 8 / 1 / 148 // इत्यैकारस्य एकारः / प्रा०। आयुर्वेदज्ञे, परियालादेशे-परियालेइ वेढेइ / वेष्टयति। प्रा० 4 पाद / आ००। वेष्ट-पुं० वेष्टने, स्था०४ ठा०४ उ०।छन्दोविशेषे, नं०। एकार्थप्रतिबद्धअत्र वैद्येन दृष्टान्तः वचनसंकलिकायाम, स०। "एकस्य नृपतेरेक-स्तनुजोऽतीव वल्लभः / वेढअ-पु०(वेष्टक) एकवस्तुविषयपदपद्धतौ, ज्ञा० 1 श्रु० 16 अ० / स दध्यौ माऽस्य रोगोऽभू-चिकित्सा कारयामि तत् / / 1 / / वर्णनार्थानां वाक्यपद्धतौ. ज्ञा० 1 श्रु० 16 अ० / निक्षेपनियुक्त्युआकार्य वैद्यानूचे स, चिकित्सत सुतं मम। पोद्धातनियुक्तिलक्षणे सूत्रव्याख्याने, अनु० / यथाऽस्य नैव रोग: स्या--दूचिरे तैः करिष्यते // 2 // वेढिम-न०(वेष्टिम) वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमम्। स्था० 4 ठा० 4 उ० / राजोचे कीदृशाः कस्य, योगा एकोऽवदत्ततः। वेष्टननिष्पन्ने पुष्पलम्बूसकादौ, भ०६ श०३३ उ० / रा०। शा० / रोगाः स्युश्चेन्निवर्तन्ते, न स्युश्चेन्मारयन्ति तम् / / 3 / / आचा० / दश०। यद्ग्रथिनं वेष्ट्यतेयथा पुष्पलम्बूसकः; गेन्दुक इत्यर्थः / ज्ञा०१ श्रु०१अ०। पुष्पवेष्टनकक्रमेण निष्पन्ने आनन्दपुरादिप्रतीतरूपे द्वितीयः रमहि रोगश्चे-द्भवेत्तदुपशाम्यति। एकं द्वौ त्रीणि वस्त्राणि वेष्टयित्वा उत्थापिते रूपके, अनु०। नि० चू० / नो चेद् गुणं वा दोषं वा, न किंचिदपि कुर्वते ||4|| वस्त्रादिनिर्वर्तित-पुत्तलिकादिके, आचा०२ श्रु०२ चू०५ अ०। पुष्पतृतीयोऽभिदधे रोगः, स्याचेत्तदुपशाम्यति। मुकुट इव उपर्युपरि शिखरीकृत्य मालास्थापने, जी०३ प्रतिक

Loading...

Page Navigation
1 ... 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492