Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेढिम 1426 - अभिधानराजेन्द्रः - भाग 6 वेणइया 4 अधि०। ('आवस्सय' शब्दे द्वितीयभागे 446 पृष्ट विशेषतो व्याख्या - लवावसंकीय अणागएहिं, तमिदम्।) णो किरियमाहंसु अकिरियवादी॥४।। वेढिमा स्त्री०(वेष्टिमा) माषपिष्टपूरितकरोटिकायाम, प्रश्न० 5 संव० द्वार। रास्यानं संख्या-परिच्छेदः उप- सामीप्येन संख्या उपसंख्यावेण-पुं०. स्वी०(वीणा) 'रवराणा स्वराः प्रायोऽपभशे" ||8 / 4 / 326 / / सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्ययाःइत्यपभ्रंशे ईकारस्थाने एकारः। वाहाभेदे, प्रा०॥ अपरिज्ञानेन व्यामूढमतयरते वैनथिकाः रवाग्रहगरता इति एतद्- यथा विनयादेव केवलात्स्वर्गगोक्षावाप्तिरित्युदाहृतवन्तः। एतच ते महामोहावेणइय-न०(वेनयिक) विनय एव वैनयिकम्।दश० अ०१ उ०। रथा०। च्छादिताः ‘उदाहुः उदाहृतवन्तः, आस्माकम् अवभासते आविर्भवति गुरुशुश्रूषायाम, भ० 12 श० 5 उ० / ज्ञानादिविनये कर्मक्षयादिके प्राप्यते इति यावत्, अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या। तद्यथाविनयफले, नं० / भारया०। त्रि०ा विनयेन चरति वैनयिकः। शिष्रो, ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपारय विनयादेवैकरमात्तदवाप्त्यदश० 3 अ० / विनयमर्हन्तीति वैनयिकाः / आचार्यादिषु, 3 उ० / ग्युपगमादिति। यदुप्युक्तम्- 'सर्वकल्याणभाजनं' तदपि सम्यग्दर्शनादिविनयादेव मोक्ष इत्येवं गोशाल-कमतानुरारिणि, सूत्र०१ २०६अ। संभवे सहि विनयस्य कल्याणभाक्त्वं भवति नैवकस्येति, तद्रहितो "वैनसिकमतं विनय-श्वेतोवाकायदानतः कार्यः। सुरनृपलियतिज्ञाति-- विनयोपेतः सर्वस्य ग्रहतया न्यत्कारमेवापादयति, ततश्च विवक्षिस्थविरा-धनमातृपितृषु सदा'" / / 1 // इति। स्था० 4 ठा०४ उ०। नं० / तार्थावमा सनाभावत्तेषामेवंवादिनामज्ञानानाधृतत्वमे मावशिष्यते पुनः- इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छता नाभि-प्रेतार्थावाप्तिरित्युक्ता वैनयिकाः। सूत्र० 1 अ० 12 अ०। द्वात्रिंशदनेन प्रकमेण योज्याः। तद्यथा-सुरनृपतियतिज्ञाति-रथविराध वेणइयवाह--पुं०(वैनयिकवादिन) विनयेन चरतिस् वा प्रयोजनमेषामिति ममातृपितृषु मनसा वाचा कायेन दानेन चतुर्विधो विनयो विधेयः / सूत्र० वैनायिकाः, तेच ते वादिनश्चेति वैनयिकवादिनः / 'वनय एववावैनयिक 1 श्रु०१२ अ०॥ तदेव ये स्वर्गादिहेतुतया तदन्त्येवं शीलाच ते वैनयिकवादिनः अथ वैनयिकवाद निराचिकीर्षुः प्रकमते - विधृतलिदाचारशास्त्रविनयप्रतिपत्तिलक्षणेषु वादिषु भ०३ श०१ उ० सचं असचं इति चिंतयंता, असाहु साहु त्ति उदाहरंता। नं०। स्था०। जे मे जणा वेणइया अणेगे, पुट्ठा वि भावं विणइंसु णाम / / 3 / / / वेणइया-रसी०(वैनयिकी) विनयो गुरुशुश्रूषा सकारणमस्यास्तत्प्रधाना सद्भ्यो हितं सत्य-परमार्थो यथावस्थितपदार्थनिरूपण या मोक्षो वा वैनथिकी। स्था० 4 ठा० 4 उ०। आ० म० / गुरु विनयलभ्यशास्त्रार्थतदुपायभूतो वा संयमः सत्यं तदसत्यम इति- एवं विचिन्तयन्तो सरकारजन्ये बुद्धिभेदे, ज्ञा० १श्रु०१ अ० | आ००। मन्यमानाः, एवमसत्यमपि रात्यमिति मन्यमानाः / तथाहि संप्रति वैनयिक्या लक्षण प्रतिपादयतिसम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्ता भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहिअपेआला। विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधु- उभयो लोगफलवई, विणयसमुत्था हवइ बुद्धी / / 64 / / मप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधुम् इति एवम् निमित्ते 1 अत्थसत्थे अ२, उदाहरन्तः- प्रतिपादयन्तो न सम्यग्यथावस्थित धर्मस्य परीक्षकाः, लेहे 3 गणिए अ४ कूव 5 अस्से अ६। युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात्, क एते इत्येतदाह- ये गद्दभ 7 लक्खण 8 गंठी 6, इमे-बुद्ध्या, प्रत्यक्षासन्नीकृता जनाइव--प्राकृतपुरुषा इव जना विनयेन अगए 10 रहिए अ११ गणिया य 12 // 65 / / चरन्ति वैनयिकाः विनयादेव केवलात्स्वर्ग मोक्षावाप्तिरित्येवं वादिनः सीआ साढी दीहं, च तणं अवसव्वयं च कुंचस्स / / 13 / / अनेकवहयो द्वात्रिंशद्धेदभिन्नत्वात्तेषाम् / ते च विनयचारिणः केनचिद्धमार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा भावंपरमार्थ यथार्थापलब्धं निव्वोदए अ 14 गोणे, घोडगपडणं च रुक्खाओ / / 15 / 16 / / स्वाभिप्राय वा विनयोदेव स्वर्गमोक्षावाप्तिरित्येवं व्यनैषुः-विनीतवन्तः इहाऽतिगुरुकार्य दुर्निवहत्वाद्भर इक भरस्तन्निस्तरणे समर्थाः भरन्निसर्वदा सर्वस्य सर्वसिद्धये विनय ग्राहितवन्तः / नामशब्दः संभावना स्तरणसमर्थाः, त्रयो वर्गास्त्रिवर्गाः लोकरूड्या धर्मार्थकामारतदर्जनोयाम्। संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति / तदुक्तम- "तस्मात् पायप्रतिपादकं यत्सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रार्थी तयोर्गृहीतं पेयालं' कल्याणानां सर्वेषां भाजनं विनयः इति // 3 // " प्रमाण सारो वा यया सा तथाविधा / अत्राह-नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्या-स्त्रिवर्णसूत्रार्थगृहीतसारत्वं ततोऽश्रुतकिं चान्यत् निश्रितत्वं नोपपद्यते, न हि श्रुताभ्यासमतरेण त्रिवर्गसूत्रार्थगृहीतअणोवसंखा इति ते उदाहु, सारत्वं संभवति / अत्रोच्यते-इह प्रायो वृत्तिमाश्रित्याश्रुतनिश्रितअढेस ओभासइ अम्ह एवं। ररामुक्तं, ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः। तथा उभयलोकफलवती

Page Navigation
1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492