SearchBrowseAboutContactDonate
Page Preview
Page 1450
Loading...
Download File
Download File
Page Text
________________ वेढिम 1426 - अभिधानराजेन्द्रः - भाग 6 वेणइया 4 अधि०। ('आवस्सय' शब्दे द्वितीयभागे 446 पृष्ट विशेषतो व्याख्या - लवावसंकीय अणागएहिं, तमिदम्।) णो किरियमाहंसु अकिरियवादी॥४।। वेढिमा स्त्री०(वेष्टिमा) माषपिष्टपूरितकरोटिकायाम, प्रश्न० 5 संव० द्वार। रास्यानं संख्या-परिच्छेदः उप- सामीप्येन संख्या उपसंख्यावेण-पुं०. स्वी०(वीणा) 'रवराणा स्वराः प्रायोऽपभशे" ||8 / 4 / 326 / / सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्ययाःइत्यपभ्रंशे ईकारस्थाने एकारः। वाहाभेदे, प्रा०॥ अपरिज्ञानेन व्यामूढमतयरते वैनथिकाः रवाग्रहगरता इति एतद्- यथा विनयादेव केवलात्स्वर्गगोक्षावाप्तिरित्युदाहृतवन्तः। एतच ते महामोहावेणइय-न०(वेनयिक) विनय एव वैनयिकम्।दश० अ०१ उ०। रथा०। च्छादिताः ‘उदाहुः उदाहृतवन्तः, आस्माकम् अवभासते आविर्भवति गुरुशुश्रूषायाम, भ० 12 श० 5 उ० / ज्ञानादिविनये कर्मक्षयादिके प्राप्यते इति यावत्, अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या। तद्यथाविनयफले, नं० / भारया०। त्रि०ा विनयेन चरति वैनयिकः। शिष्रो, ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपारय विनयादेवैकरमात्तदवाप्त्यदश० 3 अ० / विनयमर्हन्तीति वैनयिकाः / आचार्यादिषु, 3 उ० / ग्युपगमादिति। यदुप्युक्तम्- 'सर्वकल्याणभाजनं' तदपि सम्यग्दर्शनादिविनयादेव मोक्ष इत्येवं गोशाल-कमतानुरारिणि, सूत्र०१ २०६अ। संभवे सहि विनयस्य कल्याणभाक्त्वं भवति नैवकस्येति, तद्रहितो "वैनसिकमतं विनय-श्वेतोवाकायदानतः कार्यः। सुरनृपलियतिज्ञाति-- विनयोपेतः सर्वस्य ग्रहतया न्यत्कारमेवापादयति, ततश्च विवक्षिस्थविरा-धनमातृपितृषु सदा'" / / 1 // इति। स्था० 4 ठा०४ उ०। नं० / तार्थावमा सनाभावत्तेषामेवंवादिनामज्ञानानाधृतत्वमे मावशिष्यते पुनः- इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छता नाभि-प्रेतार्थावाप्तिरित्युक्ता वैनयिकाः। सूत्र० 1 अ० 12 अ०। द्वात्रिंशदनेन प्रकमेण योज्याः। तद्यथा-सुरनृपतियतिज्ञाति-रथविराध वेणइयवाह--पुं०(वैनयिकवादिन) विनयेन चरतिस् वा प्रयोजनमेषामिति ममातृपितृषु मनसा वाचा कायेन दानेन चतुर्विधो विनयो विधेयः / सूत्र० वैनायिकाः, तेच ते वादिनश्चेति वैनयिकवादिनः / 'वनय एववावैनयिक 1 श्रु०१२ अ०॥ तदेव ये स्वर्गादिहेतुतया तदन्त्येवं शीलाच ते वैनयिकवादिनः अथ वैनयिकवाद निराचिकीर्षुः प्रकमते - विधृतलिदाचारशास्त्रविनयप्रतिपत्तिलक्षणेषु वादिषु भ०३ श०१ उ० सचं असचं इति चिंतयंता, असाहु साहु त्ति उदाहरंता। नं०। स्था०। जे मे जणा वेणइया अणेगे, पुट्ठा वि भावं विणइंसु णाम / / 3 / / / वेणइया-रसी०(वैनयिकी) विनयो गुरुशुश्रूषा सकारणमस्यास्तत्प्रधाना सद्भ्यो हितं सत्य-परमार्थो यथावस्थितपदार्थनिरूपण या मोक्षो वा वैनथिकी। स्था० 4 ठा० 4 उ०। आ० म० / गुरु विनयलभ्यशास्त्रार्थतदुपायभूतो वा संयमः सत्यं तदसत्यम इति- एवं विचिन्तयन्तो सरकारजन्ये बुद्धिभेदे, ज्ञा० १श्रु०१ अ० | आ००। मन्यमानाः, एवमसत्यमपि रात्यमिति मन्यमानाः / तथाहि संप्रति वैनयिक्या लक्षण प्रतिपादयतिसम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्ता भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहिअपेआला। विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधु- उभयो लोगफलवई, विणयसमुत्था हवइ बुद्धी / / 64 / / मप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधुम् इति एवम् निमित्ते 1 अत्थसत्थे अ२, उदाहरन्तः- प्रतिपादयन्तो न सम्यग्यथावस्थित धर्मस्य परीक्षकाः, लेहे 3 गणिए अ४ कूव 5 अस्से अ६। युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात्, क एते इत्येतदाह- ये गद्दभ 7 लक्खण 8 गंठी 6, इमे-बुद्ध्या, प्रत्यक्षासन्नीकृता जनाइव--प्राकृतपुरुषा इव जना विनयेन अगए 10 रहिए अ११ गणिया य 12 // 65 / / चरन्ति वैनयिकाः विनयादेव केवलात्स्वर्ग मोक्षावाप्तिरित्येवं वादिनः सीआ साढी दीहं, च तणं अवसव्वयं च कुंचस्स / / 13 / / अनेकवहयो द्वात्रिंशद्धेदभिन्नत्वात्तेषाम् / ते च विनयचारिणः केनचिद्धमार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा भावंपरमार्थ यथार्थापलब्धं निव्वोदए अ 14 गोणे, घोडगपडणं च रुक्खाओ / / 15 / 16 / / स्वाभिप्राय वा विनयोदेव स्वर्गमोक्षावाप्तिरित्येवं व्यनैषुः-विनीतवन्तः इहाऽतिगुरुकार्य दुर्निवहत्वाद्भर इक भरस्तन्निस्तरणे समर्थाः भरन्निसर्वदा सर्वस्य सर्वसिद्धये विनय ग्राहितवन्तः / नामशब्दः संभावना स्तरणसमर्थाः, त्रयो वर्गास्त्रिवर्गाः लोकरूड्या धर्मार्थकामारतदर्जनोयाम्। संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति / तदुक्तम- "तस्मात् पायप्रतिपादकं यत्सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रार्थी तयोर्गृहीतं पेयालं' कल्याणानां सर्वेषां भाजनं विनयः इति // 3 // " प्रमाण सारो वा यया सा तथाविधा / अत्राह-नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्या-स्त्रिवर्णसूत्रार्थगृहीतसारत्वं ततोऽश्रुतकिं चान्यत् निश्रितत्वं नोपपद्यते, न हि श्रुताभ्यासमतरेण त्रिवर्गसूत्रार्थगृहीतअणोवसंखा इति ते उदाहु, सारत्वं संभवति / अत्रोच्यते-इह प्रायो वृत्तिमाश्रित्याश्रुतनिश्रितअढेस ओभासइ अम्ह एवं। ररामुक्तं, ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः। तथा उभयलोकफलवती
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy