________________ वेजयंत 1425 - अभिधानराजेन्द्रः - भाग 6 वेढिम स्स वेजयंते णामं दारे पण्णत्ते / अट्ट जोयणाई उद्धं उच्चत्तेणं नस्याचेद्वण्र्णलावण्य-तया परिणमन्ति ते / / 5 / / सचेव सव्वा वत्तव्वता० जाव णिचे / कहि णं भंते !0 रायहा राज्ञा तृतीयवैधेन, कारिता वैद्यकक्रिया। णी? दाहिणे णं० जाव वेजयंते देवे ||2|| जी०३ प्रति० नीरोगः समभूद्दिव्य-रूपलावण्यवर्णभाक् // 6 // २उ०। एवं प्रतिक्रमणोऽपि, स्याद्दोषश्चेद्विशुध्यति। वैजयन्तद्वारं जयन्ाद्वारवद्वाच्यम्, “समवेजयंतं पि अप्प-डिओण गमेणं लवणस्स दाहिणेणं रायहाणी।" (जी०।) 'कहिणं भंते ! इत्यादि का नस्याचेचरणस्यैव, शुद्धिः शुद्धितरा भवेत्॥७॥" भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्ते, भगवानाह-गौतम ! आ०क०४ अ०। लवणसमुद्रस्य दक्षिण-पर्यन्ते धातकीखण्डद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र वेजगणा(ण्णा)य-न०(वैद्यकज्ञात) आयुर्वेदोदाहरणे, पञ्चा०४१ विव०। लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तमा एतद्वक्तव्यता सर्वाऽपि विजय वेजमाण-त्रि०(वेद्यमान) अनुभूयमाने, विशे०। द्वारवदवसेया।नवरं राजधानी वैजन्तद्वारस्य दक्षिणतो वेदितव्या / जी० वेज्जसंवेज-त्रि०(वेद्यसंवेद्य) वेद्य संवेद्यते यस्मिन्नपायादिनिबन्धनं पदं तद् 3 प्रति०२ उ०। जं०। प्रधाने, स्वगुणैरपरेषां पताकायामिव व्यवस्थिते, वेद्यसंवेद्यपदम्, वेद्यं वेदनीयं वस्तुस्थित्या तथाभावयोगिसामासूत्र०१ श्रु०६अ। न्येनाविकल्पकज्ञानग्राह्यमित्यर्थः। संवेद्यते-क्षयोपशमानुरूपं निश्चयवेजयंतकूड न०(वैजयन्तकूड) जम्बूद्वीपे मन्दरस्योत्तरे रुचकवरपर्वत- बुद्ध्या विज्ञायते यस्मिन्नाशयस्थानेऽपायादिनिबन्धनं नरकस्वर्गादिस्यार्द्धकूटे, स्था० 8 ठा०३ उ०। कारण स्यादि तद्वेद्यसंवेद्यपदम् अपायादिनिबन्धवेदके, नपुं० / वेजयंती-स्त्री०(वैजयन्ती) अङ्गारकादीनां महाग्रहाणा-मग्रमहिष्याम्, ग्रन्थिभेदजनितेरुचिविशेषे च। द्वा० 22 द्वा०1 स्था० 4 ठा० 1 उ०। जं०। पताकायाम्, सूत्र० 1 श्रु०६ अ०। चं० प्र०। वेट्ठणग-पुं०(वेष्टनक) श्रीदेवताध्यासितपट्टे, बृ०६उ०। कर्णाभरणविशेषे, पताकाविशेषे, ज्ञा०१श्रु०१अ०रा० आ०म०। प्रश्न० आ० चू०। / जं०२वक्ष०। स०। पूर्वरुचकवास्तव्यायां स्वनामख्याताया दिकुमायोम्, तिला स्था०। / वेणगबद्ध-०(वेष्टनकबद्ध) श्रीदेवताध्यासितपट्टो वेष्टनक उच्यते, आ० म०। तद्यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः / श्रेष्ठिनि, बृ०६ उ०। दो वेजयंती (सूत्र 62) स्था० 2 ठा० 3 उ०। जेड-त्रि०(बीड) व्रीडाऽस्यास्तीति व्रीडः भूमार्थेऽस्त्यर्थ प्रत्ययः। लज्जाआ० का जाद्वीला रुचकस्य नैर्ऋतकोणदेव्याम्, ति० औत्तराहा- 1 प्रकर्षवति, भ०१५ श०। जनादिपर्वतस्य दक्षिणस्यां दिशि नन्दापुष्करिण्याम्, स्था०४ ठा०२ | वेडा-स्त्री०(ब्रीडा) लज्जायाम, भ०१५ श०। उ०पती० / पश्चिमाञ्जनाद्रेर्दक्षिणतो नन्दापुष्करिण्याम्, द्वी०। शक्रस्य वेडंबय-पुं०(विडम्बक) विदूषके, नानावेषादिकारिणि, अनु० / त्रायस्त्रिंशोत्पातपर्वतराजधान्याम, द्वी० पक्षस्य पञ्चदश्यां रात्रौ, ज्यो० 4 पाहु० / जं०। कल्प० / जम्बूद्वीपे द्वीपे प्रथमबलदेवमातरि, स० / वेडिस-पु०(वेतस) "इ: स्वप्रादौ' ||8/1:46|| इत्यत इत्त्वम्। 'इत्त्वे षष्ठजिननिष्क्रमणशिविकायाम्, स०। वेतसे" / / 1207 // वेतसे तस्य डो भवति इत्चे सति। इति तस्य डः। वेत्रे,प्रा०१पाद। वेज-त्रि०(वेद्य) अनुभावनीये (आचा०१ श्रु०५ अ०४ उ०।) तत्त्वे, अने० 4 अधि०। मले, वक्खहं ति वा चोण्णं ति वा कलुसं ति वा वेज ति वेद-धा०(वेष्ट) वेष्टने, 'वेष्टः" / / 8 / 4 / 221 / / इति कृतषलोपस्य वेष्टधावा वेरं ति वा पंको त्ति वा मलो त्ति वा सत्त एगट्टित्ता। नि० चू० 20 उ०। तोरन्त्यस्य ढः / वेढइ। प्रा०। वेष्टयते कोशिकारकीट इव / प्रश्न०३ आश्र०। द्वार / वेढिडइ / पक्षे "वेष्टेः परिआलः" ||8451 / / इति वैद्य-पुं० "ऐतएत्" / / 8 / 1 / 148 // इत्यैकारस्य एकारः / प्रा०। आयुर्वेदज्ञे, परियालादेशे-परियालेइ वेढेइ / वेष्टयति। प्रा० 4 पाद / आ००। वेष्ट-पुं० वेष्टने, स्था०४ ठा०४ उ०।छन्दोविशेषे, नं०। एकार्थप्रतिबद्धअत्र वैद्येन दृष्टान्तः वचनसंकलिकायाम, स०। "एकस्य नृपतेरेक-स्तनुजोऽतीव वल्लभः / वेढअ-पु०(वेष्टक) एकवस्तुविषयपदपद्धतौ, ज्ञा० 1 श्रु० 16 अ० / स दध्यौ माऽस्य रोगोऽभू-चिकित्सा कारयामि तत् / / 1 / / वर्णनार्थानां वाक्यपद्धतौ. ज्ञा० 1 श्रु० 16 अ० / निक्षेपनियुक्त्युआकार्य वैद्यानूचे स, चिकित्सत सुतं मम। पोद्धातनियुक्तिलक्षणे सूत्रव्याख्याने, अनु० / यथाऽस्य नैव रोग: स्या--दूचिरे तैः करिष्यते // 2 // वेढिम-न०(वेष्टिम) वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमम्। स्था० 4 ठा० 4 उ० / राजोचे कीदृशाः कस्य, योगा एकोऽवदत्ततः। वेष्टननिष्पन्ने पुष्पलम्बूसकादौ, भ०६ श०३३ उ० / रा०। शा० / रोगाः स्युश्चेन्निवर्तन्ते, न स्युश्चेन्मारयन्ति तम् / / 3 / / आचा० / दश०। यद्ग्रथिनं वेष्ट्यतेयथा पुष्पलम्बूसकः; गेन्दुक इत्यर्थः / ज्ञा०१ श्रु०१अ०। पुष्पवेष्टनकक्रमेण निष्पन्ने आनन्दपुरादिप्रतीतरूपे द्वितीयः रमहि रोगश्चे-द्भवेत्तदुपशाम्यति। एकं द्वौ त्रीणि वस्त्राणि वेष्टयित्वा उत्थापिते रूपके, अनु०। नि० चू० / नो चेद् गुणं वा दोषं वा, न किंचिदपि कुर्वते ||4|| वस्त्रादिनिर्वर्तित-पुत्तलिकादिके, आचा०२ श्रु०२ चू०५ अ०। पुष्पतृतीयोऽभिदधे रोगः, स्याचेत्तदुपशाम्यति। मुकुट इव उपर्युपरि शिखरीकृत्य मालास्थापने, जी०३ प्रतिक