________________ वेउध्वियलद्धि 1424 - अभिधानराजेन्द्रः - भाग 6 वेजयंत देव नानाकाररूपविकरणशक्तिः / / 11||26 // ग०२ अधि०। पा०। औ०। चउवीसगा दंडगा भणितव्वा' एवम्- उपदर्शितेन प्रकारेण अप्रापिवेउव्वियसमुग्घाय-पुं०(वैक्रियसमुद्धात) वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातविषयेऽपि चतुर्विशतिः-चतुर्विशतिसंख्याः- 'चउवीसा' बैंक्रियसमुद्घातः, पं० सं०२ द्वार / रा० / वैक्रियलब्धिमतो वैक्रियो- इति चतुर्विशतिः-चतुर्विंशतिस्थानपरिमाणा दण्डका--दण्डक-सूत्राणि त्पादनाय बहिरात्मप्रदेशप्रक्षेपे, आचा०१ श्रु०२ अ०१ उ०। ज्ञा०। भणितव्याः। प्रज्ञा०३६ पद। वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीरादहिनिष्काश्य शरीर- वेउव्वियसय-न०(वैक्रियशत) वैक्रियलब्धिमतिशते, स०६०० सम० / विष्कम्भबाहल्यमान-मायामतः संख्येययोजनप्रमाणं दण्ड निसृजति, I सवियसरीर न० कियशरीरभरीरभेटे कर्म० 5 कर्मo: निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुगलान् प्राग्वच्छातयति। / वेउब्वियसरीरकायप्पओग-पुं०(वैक्रियशरीरकायप्रयोग) वैक्रियपतथा चोक्तम्- "वेउव्वियसमुग्घाएणं समोहणइ समोहणित्ता संखेजाई र्याप्तस्य कायप्रयोगे, भ०८ श०१ उ०। जोयणाई दंडं निसिरइ निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति। वेउव्वियसरीरि-त्रि०(वैक्रियशरीरिन्) विभूषितशरीरे, भ०१८ 105 प्रज्ञा०१२पद। उ०। ('वग्गणा' शब्देऽस्मिन्नेव भागे 786 पृष्ठे व्याख्यातम्।) वेउव्वियसमुग्धातो जहा कसायसमुग्घातो तहा निरवसेसो माणितव्यो, नवरं जस्स नऽस्थितस्सन वुचति, एत्थ विचउवीसं वेउव्यिया-स्त्री०(वैकुर्विका) विकुर्वितनानारूपधारिण्याम, चं० प्र०१६ चउवीसा दंडगा भाणियव्वा।। (सू०३३५४) पाहु०। 'वेउव्विए' इत्यादि, वैक्रियसमुद्धातो यथा कषायसमुद्घातः प्राक् वेकुंठ-पुं०(वैकुण्ठ) विकुण्ठाख्यविष्णुलोकाधिपती, प्रा० 1 पाद। प्रतिपादितः तथा निरवशेषो भणितव्यः, केवलं यस्य वैक्रियसमुद्घातो वैकुंठतित्थ-न०(वैकुण्ठतीर्थ) मथुरायां वैष्णवतीर्थभेदे, ती० 8 कल्प० / नास्ति वैक्रियलब्धेरेवासम्भवात्तस्य नोच्यते, शेषस्य उच्यते। स चैवम्- वेकुंथु-पुं०(वैकुन्थु) चमरसुरेन्द्रस्य पीठानीकाधिपती, स्था०५ ठा० 170 / एगमेगस्स णं भंते ! नेरझ्यस्स नेरइयत्ते केवइया वेउव्वियसमुग्घाया वेग-पुं०(वेग) जवे, तं०1 प्रश्न०। गतिविशेषे, औ०। रये, आव० 4 अ०। अतीता ? गोयमा ! अणता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ सम्म अत्थि कस्सइनऽस्थि, जस्स अस्थि जहण्णेणं एको वा दो वा तिणि वा वेगच्छ-न०(वैकक्ष) उत्तरासङ्गे, उपा०२ अ०। उक्कोसेणं सिय संखेजा वा सिय असंखेजा वा सिय अणंता था। एगमेगस्स णं भंते नेरइयरस असुरकुमारते केवइया वेउब्धियसमुग्घाया अतीता? वेगच्छछिण्णग-पुं०(वैकच्छच्छिन्नक) उत्तरासङ्गन्यायेन विदारिते, गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ औ० / सूत्र०। नऽस्थि, जस्सत्थि सिय संखिजा सिय असंखिजा सिय अणंता वा, एवं वेगच्छिया-स्त्री०(वैकक्षिकी) संयतीनामुपकरणविशेषे, वृ० 1 उ०२ नेरइयस्स० जाव थणियकुमारत्ते / एगमेगस्स ण भंते ! नेरइयस्स प्रक०।"वेगच्छिया उपड़े कंचुकमुक्कच्छियं च छादेति'' औपकक्षिकीपुढविकाइयत्ते केवइया वेउटिवयसमुग्घाया अतीता? गोयमा ! नऽस्थि, विपरीतो वैकक्षिकीनामकः पटः; स च कञ्चुकमौपकक्षिकी वस्त्रं छादयन् केवझ्या पुरेक्खडा? गोयमा। नऽत्थि, एवं० जाव तेउक्काइयत्ते, एगमेगस्स वामपार्श्वे परिधीयते। बृ०३ उ०। पं०व०। नि० चू०। णं भंते नेरइयस्स वाउकाइयत्ते केवइया वेउव्वियसमुग्धाया अतीता? | वेगवई-स्त्री०(वेगवती) अस्थिकग्रामस्य समीपनद्याम, ती०३ कल्प० / गोयमा अणंता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि, कस्सइ आ० क० / आ० म०। आ० चू०।। नऽस्थि, जस्सऽस्थिजहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेजा वेगसर-पुं०(वेगसर) अश्वतरे, स्था० 3 ठा० 4 उ०। वा असंखेजा वा अणंता वा, वणस्सइकाइयत्ते० जाव चउरिदियत्ते जहा वेगुण्ण-न०(वैगुण्य) वैधर्मे, विपरीतभावे, आव० 4 अ०। पुढविकाइयत्ते, तिरिक्खपंचिंदियत्ते मणुस्सत्ते जहा वाउकाइयत्ते, वेजयंत पुं०(वैजयन्त) ऊर्ध्वलोकेऽनुत्तरोपपातिकविमानानां द्वितीये वाणमंतरजोइसियवेमाणियत्तेसु जहा असुरकुमारत्ते' इह यत्र वैक्रिय विमाने, स्था०५ ठा० 3 उ० जी०। प्रज्ञा०। अणु० स०। जम्बूद्वीपस्य समुद्धातसम्भवस्तत्र भावना कषायसमुद्धातवद्भावनीया, अन्यत्र तु प्रतिषेधः सुप्रतीतः वैक्रियलब्धेरेवासम्भवात्, यथा च नैरयिकस्य लवणसमुद्रस्य धातकीखण्डस्य कालोदस्य पुष्करवरद्वीपस्य पुष्करोचतुर्विशतिदण्डकक्रमेण सूत्रमुपदर्शितमेवमसुरकुमारादीनामपि चतुर्विश दस्य च दक्षिणद्वारेषु, स्था० 4 ठा०२ उ० / स०। तिदण्डकक्रमेण प्रत्येकं सूत्रमवगन्तव्यम्, नवरमसुरकुमारादिषु स्तनित __ वैजयन्तद्वारप्रतिपादनार्थमाहकुमारपर्यवसानेषु व्यन्तरादिषु च परस्परं स्वस्थाने एकोत्तरिका परस्थाने कहिणं भंते ! जंबूदीवस्स वेजयंते णामं दारे पण्णत्ते ? संख्येयादयो वक्तव्याः, वायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्येषु तु परस्पर गोयमा ? जंबूदीवे दीवे मंदरस्स पव्वयस्स दक्खिणेणं पणस्वस्थाने परस्थाने वाएकोत्तरिकाः, शेषं तथैव। एवमेतान्यपि चतुर्विंश- यालीसं जोयणसहस्साइं अबाधाए जंबूद्दीवदीवदाहिणपेरंते तिश्चतुर्विंशतिदण्डकसूत्राणि भवन्ति / तथा चाह-- 'एवमेते चउवीस लवणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थं णं जंबुद्दीवस्स दीव