________________ वेउव्विय 1423 - अभिधानराजेन्द्रः - भाग 6 वेउव्वियलद्धि तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्याप्तकस्यैव। तथा धातुगणे धातुः, हलश्चेति घत्रि / विकुर्वणं विकुर्वस्तेन चरतीति ठकि देवस्य भवनवाग्यादेः, तत्रासुरादेर्दशविधस्य पर्याप्तकस्येतरस्य च, एवं 'ठस्येक' इति इकादेशे च वैकुर्विकः / प्रव० 1 द्वार। वैक्रियलब्धिमति व्यन्तरस्याष्टविधस्य ज्योतिष्कस्य पञ्चविधस्या तथा यदि वैमानिकस्य मनुष्ये, वातादिविक्रियविशेषान्महाप्रमाणे सागारिके, महाराष्ट्रविषये किं कल्पोपपन्नस्य, कल्पातीतस्य ? उभयस्यापि पर्याप्तस्यापर्याप्तस्य वेराटकप्रक्षेपेण विकृते सागारिके, बृ० 1 उ० 3 प्रक० / नि० चू० / चेति। तथा वैक्रियं भदन्त ! किंसंस्थितम् ? उच्यते - नानासंस्थितम्, भोगाद्यर्थ निष्पादिते विमानभेदे, स्था० 3 ठा० 3 उ० / विकृते, स्था० तत्र वायोः पताकासंस्थितं, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्ड- ३ठा०३ उ०। विशे०। संस्थित, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थित, देवानां भवधारणीयं | वेउध्वियंगोवंगणाम--त्रि०(वैक्रियाङ्गोपाङ्गनामन्) अङ्गोपाङ्गनामकर्मसमचतुरस्त्रसंस्थानसंस्थितमुत्तरवैक्रिय नाना-संस्थितं, केवलं कल्पा भेदे, यदुदयाद्वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागतीतानां भवधारणीयमेव / तथा बैंक्रियशरीरावगाहना भवन्त ! किंमहती? परिणतिरुपजायते तद्वैक्रियाङ्गोपाङ्गनाम / कर्म०६ कर्म० / गौतम! जघन्यतोऽड्गुलासंख्येयभागमुत्कर्षतः सातिरेक योजनलक्षम्, वे उव्वियछक्क-न०(वैक्रियषट्क) देवगतिदेवानुपूर्वी नरकगतिनरवायोरुभयथा अगलासंख्येयभागम्, एवं नारकस्य जघन्येन भवधार कानुपूर्वीवैक्रियशरीरवैक्रियाङ्गोपाङ्गमिति वैक्रियोपलक्षिते, षट्के, कर्म० णीयम्, उत्कर्षतः पञ्चधनुःशतानि, एषा च सप्तयां, षष्ठ्यादिषुत्वियमेव 1 कर्म०। अर्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यड्गुलसंख्येयभाग वेउव्वियऽवग-न०(वैक्रियाष्टक) देवगतिदेवानुपूर्वीदेवायुर्नरकगतिमुत्कर्षतश्च नारकस्य भवधारणीयद्विगुणेति। पञ्चेन्द्रियतिरश्वा योजनशत नरकानुपूर्वीनरकायुर्वैक्रियशरीरवैक्रियाङ्गोपाङ्गोपलक्षितेऽष्टके, कर्म०१ पृथकत्वमुत्कर्षतः. मनुष्याणां तूत्कर्षतःसातिरेक योजनानां लक्षं, देवानां कर्म। तु लक्षमेवोत्तरक्रिय, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसोधर्मेशानान सप्त हस्ताः, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलान्तकयोः वेउध्वियणाम-न०(वैक्रियनामन्) वैक्रियनिबन्धनं नाम वैक्रियनाम / पञ्च, महाशुक्रराहरनारयोश्चत्वारः, आनतादिषु त्रयो, ग्रैवेयकेषु द्वयनुत्त यदुदयवशात् वैक्रियशरीरप्रायोग्यान पुङ्गलानादाय वैक्रिय-शरीररूपतया रेष्वेक इति / अनन्तरोक्तं सूत्रमेवाह– 'एवं० जाव सणंकुमारे' त्यादि, परिणामयति, परिणमय्य च जीवप्रदेशैः सहाऽन्योऽन्यानुगमरूपतया एवमिति-'दुविहे पन्नत्ते एगिदिय' इत्यादिना पूर्वदर्शितक्रमेण प्रज्ञापनोक्त संबन्धयति, तथाभूते नामकर्मभेदे, कर्म०१ कर्म०। वैक्रियावगाहनामानसूत्रं वाच्यम्। कियद् दूरमित्याह-यावत्सनत्कुमारे / वेउव्वियदुग-न०(वैक्रियद्विक) वैक्रि यशरीरवैक्रियाङ्गोपाङ्ग मिति आरब्धं भवधारणीयवैक्रियशरीरपरिहाणिमिति गम्यत्, ततोऽपि याव- / वैक्रियोपलक्षिते, द्वये, कर्म० 1 कर्म०। दनुत्तराणिअनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि वेउव्वियपरदारगमण-न०(वैक्रियपरदारगमन) देवाङ्गनागमने, आव० भवन्ति तेषां रत्नी रत्निः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति। ६अ। पुस्तकान्तरे त्विदं वाक्यमन्यथाऽपि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण | वेउध्वियमीससरीरकायप्पओग-पुं०(वैक्रियमिश्रशरीरकायप्रयोग) कार्येति। स० 152 सम० / प्रज्ञा०। सूत्र०। (सूत्राणि 'ओगाहणा' शब्दे देवनारकेषु उत्पद्यमानस्यापर्याप्तकस्य कायप्रयोगे, वैक्रियशरीरस्य तृतीयभागे 78 पृष्ठे उक्तानि।) कार्मणेनैव लब्धिः, वैक्रियपरित्यागे त्वौदारिकप्रवेशाऽद्धायामौदारिकेवइआणं भंते ! वेउंव्विअसरीरा पण्णत्ता ? गोयमा! दुविहा कोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रया पण्णत्ता, तं जहा-बद्धेल्लया य, मुक्केल्लया य / तत्थ णं जे ते इति / भ० 8 श० 1 उ०। बद्धेल्लया ते णं असंखिज्जा असंखेचाहिं उस्सप्पिणीओस वेउध्वियलद्धि-स्त्री०(वैक्रियलब्धि) वैक्रियशरीरकरणशक्ती, सा चानेकधाप्पिणीहिं अवहीरंति कालओ,खेत्तओ-असंखिज्जाओ सेढीओ अणुत्व 1 महत्त्व 2 लघुत्व 3 गुरुत्व 4 प्राप्ति 5 प्राकाम्ये 6 शित्व७ वशित्वा 8 पयरस्स असंखेजइमागो। तत्थ णं जे ते मुक्केल्लया ते णं अणंता। ऽप्रतिघातित्वा 6 अन्तर्धान 10 कामरूपित्वादिभेदात् / तत्राणुत्वम् अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, सेसं अणुशरीरविकरणम्, येन विसच्छिद्रमपि प्रविशति तत्रच चक्रवर्तिभोगानपि जहा ओरालिअस्स मुक्केल्लया तहा एए वि भाणिअव्वा / भुङ्क्ते / / 1 / / महत्त्वम्- मेरोरपि महत्तरकशरीरकरण-सामर्थ्यम् / / 2 / / तत्र नारकदेवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्वा तु लघुत्वम्- वायोरपि लघुतरशरीरता // 3 // गुरुत्वम्- वज्रादपि गुरुतरवैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले-ततः समान्येन चतुर्गतिका- शरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता॥४॥प्राप्तिभूमिष्ठस्य अगुल्यग्रेण नामपि जीवानाममूनि बद्धान्यसंख्येयानि लभ्यन्ते, तानि च कालतोऽ- मेरुपर्वतप्रभाकरादिस्पर्शसामर्थ्यम् / / 5 / / प्राकाम्यम्- अप्सुभूमाविव संख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरा- गमनशक्तिः,तथा अपिच-भूमावुन्मज्जननिमजने / / 6 / / ईशित्वम्संख्येयभागवयंसंख्येयश्रेणीनां यः प्रदेशराशिस्तत्संख्यानि संभवन्ति, त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणम् // 7 // वशित्वम्मुक्तानि यथौदारिकाणि तथैव। अनु०। शरीरतद्वतोरभेदोपचा-रान्मत्व- सर्वजीववशीकरणलब्धिः ||8 अप्रतिधातित्वम्- अग्निमध्येऽपि थीयलोपाद्वा वैक्रियशरीरवति जीवे, विशे०। 'विकुर्व' विक्रियायामिति निःसङ्गगमनम्।।६।।अन्तर्धानम् अदृश्यरूपता॥१०॥कामरूपित्वम्-युगप