________________ वुसीमंत 1422 - अभिधानराजेन्द्रः - भाग 6 वेउव्विय व्यवसिन्-त्रि० बुधत्वकार्ययुक्ते, "पठकः पाठकश्चैव, ये चान्ये कार्यत- वेदिका पञ्चप्रकारा-तत्र ऊर्ध्ववेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा त्पराः / सर्वे व्यसनिनो राजन! यः क्रियावान् स पण्डितः।।१।।" स्था० प्रत्युपेक्षते 1, अधोवेदिका जानुनोरधो हस्तौ निवेश्य 2, एव तिर्यग्वेदिका 4 ठा०४ उ०॥ जानुनोः पार्श्वतो हस्तौ नीत्या 3, द्विधा वेदिका बाहोरन्तरे द्वे अपि वूढ-त्रि०(व्यूढ) नीते, बृ०३ उ०। तो वसी कुडशो तं बूढो,' आ० म० जानुनी कृत्वा 4, एकतो वेदिका एक जानुं बाह्वोरन्तरे कृत्वेति 5. षष्ठी-- १अ०। प्रमादप्रत्युपेक्षणेति प्रक्रमः / स्था०६ ठा० 3 उ० / उत्त० / ओघ०। वूणक-(देशी)--पुत्रादौ बालके, व्य०२ उ०। ध०। पुं०। उपवेशनयोग्यमत्तवारणेषु, जी०३ प्रति० 4 अधिक। वूदल(न)-पुं०(व्यूदल) महोवाग्रामजे आह्वाभ्रातरि प्रसिद्धे, वीरे, ती० वेइयापुड-न०(वेदिकापुट) वेदिकायुग्मे, जी०३ प्रति० 4 अधि०। 33 कल्प०। वेइयापुडंतर-न०(वेदिकापुटान्तर) द्वयोर्वेदिकयोरपान्तराले, जी०३ वूह-पु०(व्यूह) स्थाणुरेवाऽयमिति निश्चये, ज्ञा० 1 श्रु०१०। इदमित्थ प्रति० 4 अधि०। मेवरूपे निश्चये, औ०। संयोगगिशेषे, सम्म०३ काण्ड / युयुत्सूना वेइयाबद्ध-न०(वेदिकाबद्ध) दशमे वन्दनदोषे, बृ० / दशमं दोष-माहसैन्यरचनायाम, यथा चक्रव्यूहे चक्रीकृतौ तुम्बारक प्रध्यादिषु "पंचेव वेइयाउ' त्ति, जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा राजन्यस्थापना। जं०२वक्ष०। रा०नि० चू०। स्था०। स०। समुदाये, उत्सङ्गे वा एकं जानु दक्षिणं वा वाम वा करद्वयान्तः कृत्वा वन्दनकं यत्र ज्ञा०१ श्रु०१ अ०। प्रश्न०। करोति तद्वेदिकाबद्धम् / बृ०३ उ०। वै-अव्य०(वै) अवधारणे, आ०म०१ अ०। निश्चये, कल्प०१ अधि०६ | वेइल्ल-पुं०(विचकिल)"स्थविरा-विचकिलायस्कारे" ||8/1 / 166|| क्षण। इत्यादेः स्वरस्य परेण सस्वरव्यञ्जनेन सहैत्। प्रा०ा तैलादित्वाल्लवेअड-धा०(खच) बन्धने, चुरा० / अदन्तः।"खचेर्वेअडः // 8483 // द्वित्वम्। मदनवृक्षे, प्रा०२ पाद। खचेर्वेअडादेशः / वेअडइ। खचयति। प्रा०।। वेउव्विय-न०(वैक्रिय) कर्म० / विविधा विशिष्टा वा क्रिया विक्रिया तस्यां वेअढ-(देशी)-भल्लातके, दे० ना० 7 वर्ग 66 गाथा। वैक्रियम् / तथाहि-तदेकं भूत्वाऽनेक भवति अनेक भूत्वा एकम, अणु वेइज्जमाण–त्रि०(वेद्यमान) अनुभूयमाने कर्मणि, भ० / 'वेइज-माणे वेइए' भूत्वा महद्भवति महद्भूत्वा अणुः, तथा-खचरं भूत्या भूमिचरं भवति भूचरं वेदनं कर्मणामनुभव इत्यर्थस्तच वेदनं स्थिति-क्षयादुदयप्राप्तस्य कर्मणा खचरम्, अदृश्यं भूत्वा दृश्यं भवति दृश्यं भूत्वा अदृश्यमित्यादि / शरीरभेदे, कर्म० 1 कर्म०। उदीरणाकरणेन चोदयमुपनीतस्य भवति। तस्य च वेदनाकालस्याऽसंख्येयसमयत्वादाद्यसमये वेद्यमानमेय वेदितव्यं भवतीति। भ०१श० वैकुर्विक-न० विशिष्ट कुर्वन्ति तदिति वैकुविक पृषोदरादित्वादभीष्ट१०॥ रूपसिद्धिः / कर्म० 1 कर्म० / शरीरभेदे, प्रश्न० 3 आश्र० द्वार। जी०। व्यज्यमान-त्रि०कम्पिते,व्येजितं कम्पितम्। 'एज' कम्पने, इति वचनात्। प्रज्ञा० / स्था० / अनु० / आव०! भ०१२०१ उ०। (व्येजनमपि तद्रूपापेक्षयोत्पाद एवेति 'कज्जकारणभाव' कइविहे णं भंते ! वेउव्वियसरीरे पण्णत्ते ? गोयमा ! दुविहे शब्दे तृतीयभागे 166 पृष्ठे व्याकृतम्।) पण्णत्ते, एगिदियवेउव्वियसरीरे य,पंचिंदिय-वेउव्वियसरीरे अ। एवं० जाव सणंकुमारे आढत्तं० जाव अणुत्तराणं भवधारणिज्जा० वेइत्थी-स्त्री०(वेदस्त्री०) पुरुषाभिलाषरूपे स्त्रीवेदोदये, सूत्र०१ श्रु०४ जाव तेसिं रयणीरयणी परिहायइ। (सू०१५२४) अ० 1 उ०। 'कइविहे ण' मित्यादि स्पष्ट, नवरं विविधा विशिष्टा वा क्रिया विक्रिया वेइय-त्रि०(वेदित) कथिते, आचा० 1 श्रु०२ अ० 3 उ० / त्वेन रसविपाकेन प्रतिसमयमनुभूयमाने अपरिसमाप्ते शेषानुभावे, भ०१श० तस्यां भववैक्रियम्। विविध विशिष्ट वा कुर्वन्ति तदिति वैकुर्विकमिति। वा / तत्रैकेन्द्रियवैक्रियाशरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीर १उ०। नारकादीनाम् ‘एवं जावे' त्यादेरतिदेशादिदं द्रष्टव्यम्, यदुत 'जइ एगिदिवैदिक-पुं० वेदे विदिता वैदिकाः। विद्यवृद्धेषु, दश० 4 अ०। आचाo! यवेउव्वियसरीरए किंवाउकाइयएगिदियवेउब्वियसरीरए अवाउकाइयवैदिकानां हिंसैव गरीयसी धर्मसाधनयज्ञोपदेशात् तस्य च तया एगिदिय-वेउव्वियसरीरए ? गोयमा ! वाउकाइयएगिदियसरीरए नो विनाऽभावात् / सूत्र० 2 श्रु०२ अ० 1 वेदाश्रिते, स्था० 3 टा०३ उ०। अवाउकाइय' इत्यादिनाऽभिलापेनायमों दृश्यः / यदि वायोः किं व्येजित-त्रि० विशेषतः कम्पिते, जं०१ वक्ष०ा जी०। सूक्ष्मस्य बादरस्य वा ? बादरस्यैव / यदि बादरस्य कि पर्याप्तकवेइया-स्त्री०(वेदिका) देवार्चनस्थाने, नि० / जम्बूद्वीप जगत्यादिसम्ब- स्याऽपर्याप्तकस्य वा ? पर्याप्तकस्यैव। यदि पञ्चेन्द्रियस्य किं नारकस्य धिनीषु, प्रज्ञा० 2 पद / (वेदिकाप्रमाणं तु 'पुक्खरवरदीवड्ड' शब्दे पञ्चेन्द्रियतिरश्वो मनुजस्य, देवस्यवा? गौतम् ! सर्वेषाम् / तत्र नारकस्य पश्चमभागे६६६ पृष्ठे द्रष्टव्यम्।) उपवेशनयोग्यासु भूमिषु, जं०२ वक्ष०। सप्तविधस्य पर्याप्तकस्येतरस्य च / यदि तिरश्चः किं सम्मूर्छिमस्य (जम्यूद्वीपादीनां वेदिकाः ‘पउमवरवेइया' शब्दे पश्चमभागे 15 पृष्ठे इतरस्य वा ? इतरस्य, तस्यापि संख्यातवर्षायुष एव पर्याप्तस्य, गताः / ) सुण्डा प्रकारे, स्था०३ठा०३ उ०। प्रत्युपेक्षणाप्रकारे, स्था०। तस्यापि च जलचरादिभेदेन त्रिविधस्यापि। तथा मनुष्यस्य गर्भजस्यैव