________________ वुड्डोवुड्डि 1421 - अभिधानराजेन्द्रः - भाग 6 वुसीमंत जाव पडिक्कमाहि, आणंदं च समणोवासयं एयमटुंखामेहि। तएणं समणे शतानि पञ्चदशोत्तराणि 615, तथा युगे द्वाषष्टिश्चन्द्रमासास्ततोऽष्टादशभगवं गोयमे ! समणस्स भगवओ महावीरस्स अंतिए एयमट्ट विणएणं शतानां त्रिंशदधिकानां द्वाषष्ट्या भागो ह्रियते, लब्धा एकोनत्रिंशदहोरात्रा पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ० जाव पडिक्कमइ, द्वात्रिंशच द्वाषष्टिभागा अहोरात्रस्य। तत्र द्वत्रिंशद्वाषष्टिभागा मुहूर्तस्य आणदं च समणोवासय एयमढें खामेइ' इति / अथवा--भगवान् करणार्थ त्रिंशता गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि 660, अपगतसंशयोऽपि शिष्यसम्प्रत्ययार्थं पृच्छति, तथाहि-तभर्थ शिष्येभ्यः तेषां द्वाषष्ट्या भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः, शेषा तिष्ठाति त्रिंशत् प्ररूप्य तेषां सम्प्रत्ययार्थ तत्समक्ष भूयोऽपि भगवन्तं पृच्छतीति / यदि 30, एकोनत्रिंशयाहोरात्रा मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातान्यष्टी वा-इत्थमेव सूत्ररचनाकल्प इति न कश्चिद्दोषः / एवं भगवता गौतमेन शतानि सप्तत्यधिकानि 870, ततः पाश्चात्याः पञ्चदश मुहूर्ता एषु मध्ये प्रश्ने कृते सति भगवान् श्रीवर्द्धमानस्वामी प्रतिवचनमभिधातुकामः प्रतिक्षप्यन्ते, तत आगतं चन्द्रमासे मुहूर्तपरिमाणमष्टौ शतानि पञ्चाशीसविशेषबोधनाय प्रथमतो नक्षत्रमासे यावन्तो मुहूर्ताः सम्भवन्ति तावतो त्यधिकानि त्रिंशच द्वाषष्टिभागा मुहूर्तस्य / कर्ममासश्च त्रिंशदहोरात्रनिरूपयति-'ला अढे' त्यादि, तावदिति शिष्योक्तपदानुवादः, स च प्रमाणस्ततस्तत्र मुहूर्तपरिमाणं नव शतानि परिपूर्णानि। तदेवं मासगतं न्यायमार्गप्रदर्शनार्थम्। तथाहि-सर्वेणापि गुरुणा शिष्येण प्रश्ने कृते सति मुहूर्तपरिमाणमुक्तम् ! एतदनुसारेण च चन्द्रादिसंवत्सरगतं युगगतं च शिष्यपृष्टस्य पदस्य अन्यस्य वा शिष्योक्तस्य तथाविधस्य पदस्य मुहूर्तपरिमाणं स्वयं परिभावनीयम् / सू०प्र०१पाहु०। अनुवादुपरस्सर प्रतिवचनभधिधातव्यं येन गुरुषु शिष्याणां बहुमानो वुत्त-त्रि०(उक्त) "विषण्णोक्त-वमनोवुन्न-वुत्त-विचम् ||8|4|421 / / भवति-यथाऽहं गुरूणां सम्मत इति। अन्यच तावच्छब्दस्यायमर्थः इति उक्त' शब्दस्य वुत्तादेशः। प्रा० अभिहिते, सूत्र०१ श्रु०१ अ०३ आस्तामन्यत्प्रतिवक्तव्यमिदानीं तावदेव तावग्रे कथयामि, एमस्मिन्न उ० / आचा० / नि० चू०। क्षत्रमासे अष्टौ मुहूर्त्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि व्युक्त-त्रि० विशेषेणोक्ते, संथा०। एकस्य च मुहूर्तस्य राप्तविंशति सप्तपष्टिं भागानहमाख्याता इति स्व वुत्ततं-पुं०(वृत्तान्त) "उदृत्वादौ'' ||8/1:131 / / इति ऋत उत्त्वम्। शिष्यभ्यो वदेत्। एतेन चैतदावेइयति-इह शिष्येण सम्यगधीलशास्त्रेणापि प्रा० / समाचारे, आ० म०१ अ०। गुर्वनुज्ञातेन सता तत्त्वोपदेशोऽपरस्मै दातव्यो नान्यथेति। अथ कथमेकस्मिन्नक्षत्रमासे अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च वुत्तपडिवुत्तिया स्त्री०(उक्तप्रत्युक्तिका) भणितप्रतिभणिते, भ०११२० मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः इति ? उच्यते-इह युगे-चन्द्र / 11 उ०। चन्द्रचन्द्राऽभिवर्द्धित-चन्द्राऽभिवर्द्धित-चन्द्रचन्द्राऽभिवर्द्धितरूप- | वुत्तित्ता-अव्य०(उक्त्त्वा) पदवाक्यादिकंभणित्वेत्यर्थे, स्था०३ठा०२ उ०। संवत्सरपञ्चकाऽऽत्मके सप्तषष्टिर्नक्षत्रमासाः, युगे चोक्तस्वरूपे अहोरात्रा- वुदगुल-पुं०(वुदगुड) आर्द्र गुडे, बृ०२ उ०। णामष्टादश शतानि त्रिंशदधिकानि 1830, तत एतेषां सप्तषष्ट्या भागो वुन्न-त्रि०(विषण्ण) "विषण्णोक्त-वर्त्मनो बुन्न-वुत्त-विचम् व्हियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविशतिः, सा ||4|421 // विषण्णस्थाने वुन्नादेशः / प्रा०। भीतोद्विग्रयोः, दे० ना० मुहूर्तानयनार्थ त्रिंशता गुण्यते जातानिषट् शतानि त्रिंशदधिकानि 630, 7 वर्ग 64 गाथा। तेषां सप्तषष्ट्या भागे हते लब्धा नव मुहूर्ताः 6, शेषाऽवतिष्ठते सप्तविंशतिः / वुप्फ-(देशी)-शेखरे, दे० ना०७ वर्ग 74 गाथा। आगतं नक्षत्रमासः-सप्तविंशतिरहोरात्राः नव मुहूर्ता एकस्य च मुहूर्त्तस्य वुयावइत्ता-अव्य०(विवाप्य) प्रव्रज्याभेदे, स्था०३ ठा०२ उ०। (विशेषासप्तविंशतिः सप्तषष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहूर्तकरणार्थ त्रिशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तराणि 810, तेषां मध्ये र्थस्तु पव्वजा' शब्दे पञ्चभागे 731 पृष्ठे गतः।) उपरितना मुहूर्ताः प्रक्षिप्यन्ते, जातान्यष्टौ शतान्ये-कोनविंशत्यधि दुसिय-पुं०(व्युषित) अनेक प्रकारं दशविधचक्रवालसामाचार्या स्थिते, कानि, 816, आगतं नक्षत्रमासे मुहूर्तपरिमाणमौ शतान्येकोनविंशत्य / सूत्र०१ श्रु०१ अ०४ उ०। धिकानि एकस्य च मूहर्त्तस्य सप्तविंशतिः सप्तषष्टिभागा इति / इद च / दुसी-स्त्री०(वृषी) व्युषन्तः सीदन्त्यस्यामिति वृषी।ऋषीणामासने, क० नक्षत्र-मासगतमुहूर्तपरिणाममुपलक्षणम्, तेन सूर्यादिमासानाम- प्र०१प्रक० / चारित्रे, सूत्र०१२०१४ अ०। संविग्ने, नि० चू०१६ उ०। प्यहोरात्रसंख्यां परिभाव्य मुहूर्तपरिमाणं यथाऽऽगम भावनीयम्।। वुसीमंत-त्रि०(वश्यवत्) वश्य आत्मा इन्द्रियाणि वा वश्यानि विद्यन्ते तच्चैवम्- सूर्यमासा युगे षष्टिर्भवन्ति, युगे चाष्टादशशताति त्रिंशद- येषां ते वश्यवन्तः 'वसंति वा साहुगुणेहिं वुसीमंतं, अहवा-वुसीमाधिकान्यहोरात्राणम्, ततस्तेषां षष्ट्या भागे हृते लब्धाः त्रिंशदहोरात्राः संविग्गा तेसिं ति’ उत्त०५ अ० आत्मवशगेषु वश्येन्द्रियेषु, सूत्र०१ श्रु० एकसय चाहोरात्रस्यार्द्धम्, एतावत्सूर्यमासंपरिमाणं त्रिंशन्मुहूर्त्तश्वाहोरात्र 8 अ० / तीर्थ कृत्सु, सत्संयमवत्सु, सूत्र०१ श्रु० 8 अ०। पुं० / इति त्रिंशत्त्रिंशता गुण्यते, जातानि नव शतानि मुहूर्तानाम्, अर्द्ध एकचत्वारिंशे महाग्रहे, स्था०२ ठा०३ उ०। सू०प्र०। चन्द्रपूत्रे ज्योतिचाहोरात्रस्य पञ्चदश मुहूर्ताः / तत आगतं सूर्यभासे मुहूर्तपरिमाणं नव | कभेदे, प्रज्ञा०२ पद।