________________ वुड्डि 1420 - अभिधानराजेन्द्रः - भाग 6 वुड्डोवुड्डि नेणं एक समयं, उक्कोसेणं आवलियाए असंखेजतिभागं, मेवेत्यतः संख्याता मासा इत्याधुक्तम्, 'एवं गेवेजदेवाणं ति इह यद्यपि वेइंदिया वढंति हायंति तहेव, अवट्ठिया। जहण्णेणं एक समयं ग्रैवेयकाधस्तनत्रये संख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे उक्कोसेणं दो अंतोमुहुत्ता, एवं० जाव चउरिदिया, अवसेसा सव्वे लक्षाणि विरह उच्यते तथाऽपि द्विगुणितेऽपि च संख्यातवर्षत्वं न वड्ढति हायंति तहेव / अवट्ठियाणं णाणत्तं इम, तं जहा- विरुध्यते, विजयादिषु त्वसंख्यातकालो विरहः स च द्विगुणितोऽपि स संमुच्छिमपंचिं दियतिरिक्खजोणिया णं दो अंतोमुहुत्ता; एवं, सर्वार्थसिद्धे पल्योपमसंख्येयभागः सोऽपि द्विगुणितः संख्येयभाग गब्भवतियाणं चउव्वीसं मुहुत्ता, संमुच्छिममणुस्साणं अट्ठच- एव स्यादत एवोक्तम्- 'विजयवेजयंतजयंतापराजियाणं असंखेजाई तालीसं मुहुत्ता, गब्भवकं तिय-मणुस्साणं चउव्वीसं मुहुत्ता, वासहसस्साई इत्यादीति। श०५ श०८ उ०। वाणमंतरजोतिससोहम्मीसाणेसु अट्ठचत्तालीसं मुहुत्ता, | वनिकर-त्रि०(वद्धिकर) वर्द्धनकारिणि, पा० विव०। सणंकुमारे अट्ठारसरातिंदियाइं चत्तालीस य मुहुत्ता, माहिंदे दुड्डिकज-न० (वृद्धिकार्य) पुत्रकार्यादिषु वृद्धिकर्तव्येषु, ध०२ अधि० चउवीसं रातिंदियाइं वीस य मुहुत्ता, बंभलोए पंचचत्तालीसं वुड्डिधम्मय-न०(वृद्धिधर्मक) वर्धनशीले जीवबद्धशरीरे, आचा० 1 श्रु० रातिंदियाइं, लंतए नउति रातिंदियाई, महासुक्के सर्टि रातिदि 1 अ०५ उ०। यसतं, सहस्सारे दो रा, तिंदियसयाई, आणयपाणयाणं संखेज्जा मासा, आरणचुयाणं संखेज्जाई वासाइं, एवं गेवेजदेवाणं विजय वुड्डिपय-न०(वृद्धिपद) वृद्धिस्थाने, "वड्डइयणाणचरणे, जम्हा तम्हा उ वेजयंतजयंतअपराजियाणं असं खिज्जाई वाससहस्साई, तेण वुड्पिदा पवर पहाणमेत्तं, सव्वेसिं रायदेवाणं" पं०भा०५ कल्प० / सव्वट्ठसिद्धेय पलिओवमस्स असंखेजतिभागो, एवं भाणियव्वं, वुड्डोवुड्डि-स्त्री०(वृद्ध्यपवृद्धि) प्रतिमासे मुहूर्तानां चन्द्रमसो वृद्ध्यपवृद्धी, वडंति हायंति जहण्णेणं एवं समयं उक्कोसेणं आवलियाए सू० प्र०। (चन्द्रमसो वृद्ध्यपवृद्धी 'चंद' शब्दे तृतीयभागे 106 पृष्ठे गते।) असंखेजतिभागं, अवट्ठियाणं जं भणियं / सिद्धाणं भंते ! ता कहं ते वद्धोवद्धी (वुड्डोवुड्डी) मुहुत्ताणं आहितेति वदेकेवतियं कालं वर्ल्डति? गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं ज्जा ? ता अट्ठ एकूणवीसे मुहुत्तसते सत्तावीसं च सहिभागे अट्ठ समया, केवतियं कालं अवट्ठिया ? गोयमा ! जहण्णेणं मुहुत्तस्स आहितेति वदेज्जा। (सू०५) एक समयं उक्कोसेणं छम्मासा। (सू० 2224) 'ता कहं ते वद्धोवद्धी मुहुत्ताण' मित्यादि अत्र तावच्छब्दः क्रमार्थः, 'जीवा ण' मित्यादि, 'नेरइया णं भंते ! केवतियं कालं अवट्टिया ? क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषयं प्रभूतं प्रष्टव्यं, परं तदास्तां गोयमा ! जहन्नेणं एवं समय उक्कोसेणं चउव्वीसमुहत्त' ति, कथम् ? सम्प्रत्येतावदेव तावत्पृच्छामि। कथम्-केनप्रकारेण भगवन् ! ते-त्वया सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्तते वा, मुहूर्ताना - दिवसरात्रिविषयाणां वृद्ध्यपवृद्धी आख्यात इति भगवान् उत्कृष्टतो विरहकालस्यैवरूपत्वात्, अन्येषु पुनादशमुहूर्तेषु यावन्त प्रसादमाधाय वदेत्-यथावस्थितं वस्तुस्वरूप कथयेत्, येनमे संशयापउत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विशतिमुहूर्तान यावन्नारकाणा- गमो भवति, अपगतसंशयश्च परेभ्यो निःशङ्कमुपदिशामीति। अत्राह-ननु मेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः / एवं रत्नप्रभादिषु गौतमोऽपि चतुर्दशपूर्वधरस्सर्वाक्षरसन्निपाती सम्मिन्नश्रोता-स्सकलयो यत्रोत्पादोद्वर्तनाविरहकालश्चतुर्विशतिमुहूतादिको व्युत्क्रान्ति- प्रज्ञापरिज्ञापनीयभावकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय पदेऽभिहितः सतत्र तेषु तत्तुल्यस्य समसंख्यानामुत्पादोद्वर्त्तनाकालस्य एव / उक्तं च- "संखाईए वि भवे, साहइ ज वा परो उ पुच्छेजा। नयण मीलनाद् द्विगुणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्तादिकः सूत्रोक्तो अणाइसेसी, वियाणाई एस छउमत्थो॥१॥" ततः कथं संशयसम्भवभवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति। स्तदभावाच किमर्थं पृच्छ-तीति ? उच्यते यद्यपि भगवान् गौतमो 'एगिदिया बड्डति वि' त्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्प- यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाधुदये वर्तमातराणां चोद्वर्तनात्, ‘हायति वि' त्ति बहुतराणामुद्वर्तनादल्पतराणां नत्वात् छद्मस्थता, छास्थस्य च कदाचिदनाभोगोऽपि जायते / यत चोत्पादात्, 'अवट्ठिया वि' त्ति तुल्यानामुत्पादादुद्वर्तनाचेति / एतेहिं उक्तम्- "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नेति। ज्ञानावरणीय तिहिं वि' त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्ध्यादिष्वावलिकाया असंख्येयो हि, ज्ञानावरणप्रकृतिकर्म // 1 // " ततोऽना-भोगसम्भवादुपपद्यते भागस्ततः पर यथायोगं वृद्ध्यादेरभावात्, 'दो अंतोमुहुत्त' त्ति एक- भगवतोऽपि संशयः, न चैतदनाएं , यत उक्तमुपासकश्रुते आनन्दश्रमणोमन्तर्मुहूर्त विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तनकाल इति।। पासकावधिनिर्णयविषये-- 'तेण भंते ! किं आणंदेणं समणोवासएणं तस्स 'आणयपाणयाण संखेना मासा आरणचुयाणं संखेज्जा वास' त्ति इह ठाणस्स आलोइयव्वं० जाव पडिक्कमियव्वं उयाहु मए ? ततो णं गोयमादि विरहकालस्य संख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि संख्यातत्व- समणे भगवंमहावीरगोयमएवं वयासी-तुमं चेवणं तस्स ठाणस्स आलोएहि०