________________ वेणइया 1427 - अभिधानराजेन्द्रः - भाग 6 वेणइया एहिके आमुष्मि के च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति / सम्प्रतयस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयतिगाथाद्वयार्थः कथानकेभ्योऽवसेयः तानि च ग्रन्थगौरवभयात्संक्षेपेणाच्यन्ते--- तत्र 'निमित्ते' इति-कचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरं गुरोविनयपरायणों यक्किमपि गुरुरुपदशिति तत्सर्व तथेति प्रविपद्य स्वचतसि निरन्तरं विमृशति, विमृशतश्च, यत्र क्वादि सन्देह उपजायते तत्र भूयोऽपि विनयेन गुरुपाद-मूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्व शास्त्रार्थ तस्य चिन्तयतः प्रज्ञाप्रकर्षमुपजगाम द्वितीयस्त्वेतद्गुणविकलः। तौ चान्यदा गुरुनिदेशात् क्वचित्प्रत्यासन्ने ग्राभे गन्तं प्रवृत्ती, पथि च कानिचित् महान्ति पदानि तावदर्शताम्, तत्र विमृश्यकारिणा पृष्टम्-- भोः कस्यामूनि पदानि ? तेनोक्तम्- किमत प्रष्टव्यं हस्तिनोऽमूनि पदानि / ततो विमृश्यकारी प्राह- मैव भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हरितनी वामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च समतका गुर्वी च प्रजने कल्या, अद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति / तत एवमुक्त सोऽविमृश्यकारी ब्रूते- कथमेतदवसीयते ? विमृश्यकारी प्राह-- 'ज्ञानं प्रत्ययसार' मित्यगे प्रत्ययतो व्यक्त भविष्यति / ततः प्राप्तौ तौ विवक्षितं ग्राम, दृष्टा चावासिता तस्य ग्रामस्थ बहिः प्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा / अत्रान्तरे च काचिदाराचेडी महत्तमं प्रत्याह-वर्धाप्यसे राज्ञः पुत्रलाभेनेति / ततः शब्दितो विमृश्यकारिणा द्वितीयः, परिभावय पारचे टोकचनमिति, तनोक्तं परिभावितं मया सर्व, नान्यथा तव / ज्ञानमिति / तस्तिो हस्तपादान् प्रक्षाल्य तस्मिन् महासरस्तटे न्यग्रोधतरोरधो विश्रामाय स्थिती, दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतघटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः। ततश्चिन्तयामास-- नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति / पृष्ट तया। प्रश्नसमकालभेव च शिरसोनिपत्य भूमौ घटः शवखण्डशो भग्नः / / तता झटित्ये-वाविमृश्यकारिणा प्रोगतस्ते पुत्रो घट इव व्यापत्तिमिति / विमृश्यकारी ब्रूते स्म-मावयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्तते, याहि मातर्वृद्ध ! स्त्रि! स्वपुत्रमुखमवलोकयातत एवमुक्ता सा प्रत्युजीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम / दृष्टश्चोभूलितजङ्घः स्वपुत्रौ गृहमागतः। ततः प्रणता स्वपुत्रेण, सा चाशीर्वाद निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तान्तम्। ततः पुत्रमापृच्छ्य वस्त्रयुगलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविमृश्यकारी च खेदमावहन् स्वचेतसि अचिन्तयत्- ननमहं गुरुणा न सम्यक परिपाठितः, कथमन्यथाऽहं न जानामि ? एष जानातीति / गुरुप्रयोजन कृत्वा समागतौ द्वौ गुरोः पावें / तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपुटः सबहुमान-मानन्दाश्रुप्लावितलोचनो गुरोः / पादावन्तरा शिरः प्रक्षिप्य प्रणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमित-गात्रयष्टिर्मात्सयवह्निसम्पर्खतो धूमायमानोऽवतिष्ठते / ततो गुरुस्त प्रत्याहू-- रे ! किमिति पादयोर्न पतसि ? स प्राह- य एव सम्यक पाठितः स एव पतिष्यति, नाहमिति।गुरुराह-कथ त्वं न सम्यक् पाठित: ? ततः स प्राचीनं वृत्तान्तं सकलमचीकथत्, यावदेतस्य ज्ञान सर्व सत्यं न ममेति। ततो गुरुणा विमृश्यकारी पृष्टः-कथय वत्स ! कथं त्वयेद ज्ञातमिति ? ततः स प्राहमया युष्मत्पादादेशेन विमर्शः कर्तुमारब्धोयथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्या? तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितम्, दक्षिणे च पार्श्वे वृत्तिसमारूढवल्लीवितान आलूनविशीर्णो हस्तिनीकृतो दृष्टो न वामपार्वे ततो निश्चिक्येनूनं वामेन चक्षुषा काणेति / तथा नान्य एवंविधपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितम् / तच्च मानुषं क्वचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत्, कायिकीं दृष्ट्वा, राज्ञीति निश्चितम्। वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभर्तृका। भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद् गुर्वी दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति। वृद्धस्त्रियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतो-- यथैष घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति। तत एवमुक्ते गुरुणा स विमृश्यकारी चक्षषा सानन्दमीक्षितः प्रशंसितश्च / द्वितीय प्रत्युवाच-तव दोषो यन्न विमर्श करोषि, न मम / वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्श तु यूयमिति / विमृश्यकारिणो वैनयिकी बुद्धिः / / 1 / / 'अत्थसत्थे त्ति' अर्थ-शास्त्रे कल्पको मन्त्री दृष्टान्तः, 'दहिकुंडगउच्छुकलावओ य' इति संविधानके 'लेह त्ति' लिपिपरिज्ञानं, 'गणिए' ति गणितपरिज्ञानम्, एते चढे अपि वैनयिक्यौ बुद्धी 2-3-4 / 'कूवे' त्ति खातपरिज्ञानकुशलेन केनाऽप्युक्तं यथैतद्दूरे जलमिति / ततस्तावत्प्रमाण खात परं नोत्पन्न जलम्, ततस्ते खात परिज्ञाननिष्णाताय निवेदयामासुः-- नोत्पन्नं जलमिति / ततस्तेनोक्तंपाणिप्रहारेण पावन्यिाहत, आहतानि तैः, ततः पाणिप्रहारसमकालमेव समुच्छलित तत्र जलम्, खातपरिज्ञानकुशलस्य पुंसो वैनयिकी बुद्धिः 5 ! 'अस्से' त्ति बहवोऽश्ववणिजो द्वारवती जग्मुः, तत्र सर्वे कुमाराः स्थूलान् बृहतश्चाश्वान गृह्णन्ति, वासुदेवेन पुनर्यो लघीयान् दुर्बलो लक्षणसम्पन्नः स गृहीतः, स च कार्यनिर्वाही प्रभूताश्वावहश्च जातः। वासुदेवस्य वैनयिकी बुद्धिः। 6 / 'गद्दभे त्ति कोऽपि राजा प्रथमयौवनिकामधिरूढस्तरुणिमानमेव धारितवान, वृद्धांस्तु सर्वानपि निषेधयामास / सोऽन्यदा कटकेन गच्छन्नपान्तरालेऽटव्यां पतितवान्, तत्र च समस्तोऽपि जन स्तृषा पीड्यते, ततः किंकर्तव्यतामूढचेता राजा केनाप्युक्तोदेव ! न वृद्धपुरुषशेमुषीपोतमन्तरेणायमापत्समुद्रस्तरीतुं शक्यते. ततो गवेषयन्तु देवपादाः क्वापिवृद्धमिति। ततो राज्ञा सर्वस्मिन्नपि कटके पटह उद्घो