________________ वेणइया 1428 - अभिधानराजेन्द्रः - भाग 6 वेणइया षितः / तत्र चैकेन पितृभक्तेन प्रच्छन्नो निजपिता समानीतो वर्त्तते, ततस्तेनोक्तं-मम पिता वृद्धोऽस्तीति। ततो नीतो राज्ञः पार्थे, राज्ञा च सगौरवं पृष्टः- कथम महापुरुष ! कथं मे कटके पानीयं भविष्यति ? तेनोक्तं देव ! रासभाः स्वैरं मुच्यन्ता,यत्रते भुवं जिघ्रन्ति तत्र पानीयमतिप्रत्यासन्नमवगन्तव्यम् / तथैव कारितं राज्ञा; समुत्पादितं पानीयं, स्वस्थीबभूव च समस्तं कटकमिति / स्थविरस्य वैनयिकी बुद्धिः 71 'लक्खण' ति पारसीकः कोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्य कालनियमनं कृत्वा अश्वरक्षणमूल्यं द्वावश्वौ प्रतिपन्नवान्, सोऽपि चाश्वस्वामिनो दुहित्रा समं वर्तते। ततः सा तेन पृष्टा-कावश्वौ भव्याविति? तयोक्तम्- अमीषामश्वानां विश्वस्तानां मध्ये यः पाषाणभृतकुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाकर्ण्य नोत्रस्यतस्तौ भव्यो, तने तथैवैती परीक्षितौ / ततो वेतनप्रदानकाले सोऽभिधत्ते- मह्यममुकममुकं वाऽश्वं देहि / अश्वस्वामी प्राह- सर्वानप्यन्यान् अश्वान गृहाण, किमेताभ्यां तवेति ? स नेच्छति, ततोऽश्वस्वामिना स्वभार्याय न्यवेदि, भणितं चगृहजामाता क्रियतामेष इति / अन्यथा प्रधानावश्वावेष गृहीत्या यास्यति / सानैच्छत्। ततो ऽश्वस्वामी प्राह-लक्षणयुक्तेनाश्वेनान्येऽपि बहयोऽश्वाः सम्पद्यन्ते, कुटुम्ब च परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्मारिक्रयतामेतदिति / ततः प्रतिपन्नं तया, दत्ता तस्मै स्वदुहिता, कृतो गृहजामातेति / अश्वस्वामिनो वैनयिकी बुद्धिः 8 / 'गठि' त्ति पाटलिपुरे नगरे मुरुण्डो राजा / तत्र परराष्ट्रराजेन त्रीणि कौतुकनिमित्तं प्रेषितानि, तद्यथा-'मूद सूत्र, समा यष्टिरलक्षितद्वारः समुद्गको जतुना घोलितः तानि च मुरुण्डेन राज्ञा सर्वेषामप्यात्मपुरुषाणां दर्शितानि, पर केनापि न ज्ञातानि, तत आकारिताः पादलिप्ताचार्याः / पृष्ट राज्ञाभगवन् ! यूयं जानीत ? सूरय उक्तवन्तो-बाढम् / ततः सूत्रमुष्णोदके क्षिप्तम्, उष्णोदकसम्पक्काच विलीनं मदनत्रमिति लब्धः सूत्रस्यान्तः। यष्टिरपि पानीये क्षिप्ता, ततोगुरुभागो मूलमिति ज्ञातम् / समुद्के - प्युष्णोदके क्षिप्ते जतु सर्वं गलितमिति द्वार प्रकट बभूव / ततो राजा सूरीन प्रत्यवादीत्-भगवान् ! यूयमपि दुर्विज्ञेयं किमपि कौतुकं कुरुत येन तत्र प्रेषयामि / ततः सूरि-भिस्तुम्बकमेकस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतम् / ततस्तथा तत्खण्ड सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्टराजकीयाः पुरुषाः- एतदभड्क्त्वा इतो रत्नानि ग्रहीतव्यानि, न शक्तं तैरेवं कर्तुम् / पादलिप्तसूरीणां वैनयिकी बुद्धिः / / / अगए' त्ति क्वचित्पुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति, विषकरः सर्वत्र पातितः। ततः कोऽपि कियद्विषमानयति, तत्रैको वैद्यो यवमात्रं विषमानीय राज्ञः समर्पितवान्-देव ! गृहाण विषमिति / राजा चस्तोक विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास-देव! सहस्रवेधीदं विषं तस्मादप्रसादं मा कार्षीः, राजाऽवादीत्-कथमेतदवसेयम्।? स उवाच-देव! आनाय्यतां कोऽपि जीर्णो हस्ती। आनायितो राज्ञा हस्ती। ततो वैद्येन तस्य हस्तिनः पुच्छदेशे बाल(क) मेकमुत्पाट्य तदीयरन्ध्र विष सञ्चारितम्, विषं च प्रसरमाददानं यत्र तत्र प्रसरति तत्तत्सर्व विपन्नं कुर्वत् दृश्यते। वैद्यश्च राजानमभिधत्ते- देव ! सर्वोऽयेष हस्ती विषमयो जातः / योऽप्येनं भक्षयति सोऽपि विषमयो भवति, एवमेतद्विषं सहस्रवेधि / ततो राजा हस्तिहानिदूनचेतास्यं प्रत्युवाच अस्ति कोऽपि हस्तिनः प्रतीकारविधिः? सोऽवादीत- बाढमस्ति। ततस्तस्मिन्नेव बालरन्ध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो विषविकारः प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय। वैद्यस्य वैनयिकी बुद्धिः 10 / रहिए गणिया य'त्ति स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच गणिकायाः सर्षपराशेरुपरि नर्तनं ते द्वे अपि वैनयिकीबुद्धिफले 11-12 / 'सीये' त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धाः, ते च तस्मै आचार्याय प्रभूत द्रव्यं दत्तवन्तः / राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चितदेतज्ज्ञात्वा चिन्तितम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारयामः / ततो यदा भोजनाय समागतः स्नानशटिकां याचेत तदा ते कुमाराः शुष्कामपि शाटी वदन्ति-"अहो सीया साडी' द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो दीर्घ तृणं, पूर्व च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः। तत आचार्येण ज्ञातं-सर्वं मम विरक्तं, केवलमेते कुमारा मम भक्तिवशात् ज्ञापयन्ति, ततो यथान लक्ष्यते तथा पलाययामास कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः 13 / 'निव्वोदएणं' ति कोऽपि वणिग्भार्या चिरं प्रोषिते भर्तरि दास्या निजसद्भावं निवेदयति- आनय कमपि पुरुषमिति / ततस्तया समानीतो, नखप्रक्षालनादिकं, च सर्व तस्य कारितं रात्रौ च तौ द्वावपि सम्भोगाय द्वितीयभूमिकामारूढौ, मेघश्च वृष्टिं कर्तुमारब्धवान्। ततस्तेन तृषापीडितेन पुरुषेण नीव्रोदकं पीतम् / तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एव शून्यदेवकुलिकायां मोचितः / प्रभाते च दृष्टो दाण्डपाशिकैः, परिभावितं सद्यः तत्तस्य नखादिकर्मा, ततः पृष्टाः सर्वेऽपि नापिताः-केनेदं भोः कृतमस्य नखादिकं कर्मेति ? तत एकेन नापितेनोक्तं मया कृतममुकाभिधवणिग्भार्यादासचेट्यादेशेन / ततः सा पृष्टासाऽपि च पूर्व न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास / दाण्डपाशिकानां वैनयिकी बुद्धिः 14 / 'गोणे घोडगपडणं च रुक्खाओ' कोऽप्यकृत पुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति। ततोऽन्यदा मित्रं बलीवर्दी याचित्वा हलं वाहयति, अन्यदाच विकालवेलायांतावानीय वाटके क्षिप्तौ। स च वयस्यो भोजनं कुर्वन्नास्ते। ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्याऽवलोकिताविति स स्वगृहं गतः। तौ च बलीवौ वारकान्निः शृत्यान्यत्र गतौ। ततोऽप्यपहृतौ तस्करैः / स च बलीवईस्वामी तमकृतपुण्य वराक बलिवर्दी याचते। सचदातुंनशक्नोति। ततो नीयतेतेनराजकुलम् / पथिच गच्छतस्तस्य कोऽप्यश्वारूढः पुरुषः सम्मुखमागच्छति। स चाश्वेन पातितः। अश्वश्च पलायमानोवर्तते। ततस्तेनोक्तम्-आहन्यतामेष दण्डना