Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वेउध्वियलद्धि 1424 - अभिधानराजेन्द्रः - भाग 6 वेजयंत देव नानाकाररूपविकरणशक्तिः / / 11||26 // ग०२ अधि०। पा०। औ०। चउवीसगा दंडगा भणितव्वा' एवम्- उपदर्शितेन प्रकारेण अप्रापिवेउव्वियसमुग्घाय-पुं०(वैक्रियसमुद्धात) वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातविषयेऽपि चतुर्विशतिः-चतुर्विशतिसंख्याः- 'चउवीसा' बैंक्रियसमुद्घातः, पं० सं०२ द्वार / रा० / वैक्रियलब्धिमतो वैक्रियो- इति चतुर्विशतिः-चतुर्विंशतिस्थानपरिमाणा दण्डका--दण्डक-सूत्राणि त्पादनाय बहिरात्मप्रदेशप्रक्षेपे, आचा०१ श्रु०२ अ०१ उ०। ज्ञा०। भणितव्याः। प्रज्ञा०३६ पद। वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीरादहिनिष्काश्य शरीर- वेउव्वियसय-न०(वैक्रियशत) वैक्रियलब्धिमतिशते, स०६०० सम० / विष्कम्भबाहल्यमान-मायामतः संख्येययोजनप्रमाणं दण्ड निसृजति, I सवियसरीर न० कियशरीरभरीरभेटे कर्म० 5 कर्मo: निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुगलान् प्राग्वच्छातयति। / वेउब्वियसरीरकायप्पओग-पुं०(वैक्रियशरीरकायप्रयोग) वैक्रियपतथा चोक्तम्- "वेउव्वियसमुग्घाएणं समोहणइ समोहणित्ता संखेजाई र्याप्तस्य कायप्रयोगे, भ०८ श०१ उ०। जोयणाई दंडं निसिरइ निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति। वेउव्वियसरीरि-त्रि०(वैक्रियशरीरिन्) विभूषितशरीरे, भ०१८ 105 प्रज्ञा०१२पद। उ०। ('वग्गणा' शब्देऽस्मिन्नेव भागे 786 पृष्ठे व्याख्यातम्।) वेउव्वियसमुग्धातो जहा कसायसमुग्घातो तहा निरवसेसो माणितव्यो, नवरं जस्स नऽस्थितस्सन वुचति, एत्थ विचउवीसं वेउव्यिया-स्त्री०(वैकुर्विका) विकुर्वितनानारूपधारिण्याम, चं० प्र०१६ चउवीसा दंडगा भाणियव्वा।। (सू०३३५४) पाहु०। 'वेउव्विए' इत्यादि, वैक्रियसमुद्धातो यथा कषायसमुद्घातः प्राक् वेकुंठ-पुं०(वैकुण्ठ) विकुण्ठाख्यविष्णुलोकाधिपती, प्रा० 1 पाद। प्रतिपादितः तथा निरवशेषो भणितव्यः, केवलं यस्य वैक्रियसमुद्घातो वैकुंठतित्थ-न०(वैकुण्ठतीर्थ) मथुरायां वैष्णवतीर्थभेदे, ती० 8 कल्प० / नास्ति वैक्रियलब्धेरेवासम्भवात्तस्य नोच्यते, शेषस्य उच्यते। स चैवम्- वेकुंथु-पुं०(वैकुन्थु) चमरसुरेन्द्रस्य पीठानीकाधिपती, स्था०५ ठा० 170 / एगमेगस्स णं भंते ! नेरझ्यस्स नेरइयत्ते केवइया वेउव्वियसमुग्घाया वेग-पुं०(वेग) जवे, तं०1 प्रश्न०। गतिविशेषे, औ०। रये, आव० 4 अ०। अतीता ? गोयमा ! अणता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ सम्म अत्थि कस्सइनऽस्थि, जस्स अस्थि जहण्णेणं एको वा दो वा तिणि वा वेगच्छ-न०(वैकक्ष) उत्तरासङ्गे, उपा०२ अ०। उक्कोसेणं सिय संखेजा वा सिय असंखेजा वा सिय अणंता था। एगमेगस्स णं भंते नेरइयरस असुरकुमारते केवइया वेउब्धियसमुग्घाया अतीता? वेगच्छछिण्णग-पुं०(वैकच्छच्छिन्नक) उत्तरासङ्गन्यायेन विदारिते, गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ औ० / सूत्र०। नऽस्थि, जस्सत्थि सिय संखिजा सिय असंखिजा सिय अणंता वा, एवं वेगच्छिया-स्त्री०(वैकक्षिकी) संयतीनामुपकरणविशेषे, वृ० 1 उ०२ नेरइयस्स० जाव थणियकुमारत्ते / एगमेगस्स ण भंते ! नेरइयस्स प्रक०।"वेगच्छिया उपड़े कंचुकमुक्कच्छियं च छादेति'' औपकक्षिकीपुढविकाइयत्ते केवइया वेउटिवयसमुग्घाया अतीता? गोयमा ! नऽस्थि, विपरीतो वैकक्षिकीनामकः पटः; स च कञ्चुकमौपकक्षिकी वस्त्रं छादयन् केवझ्या पुरेक्खडा? गोयमा। नऽत्थि, एवं० जाव तेउक्काइयत्ते, एगमेगस्स वामपार्श्वे परिधीयते। बृ०३ उ०। पं०व०। नि० चू०। णं भंते नेरइयस्स वाउकाइयत्ते केवइया वेउव्वियसमुग्धाया अतीता? | वेगवई-स्त्री०(वेगवती) अस्थिकग्रामस्य समीपनद्याम, ती०३ कल्प० / गोयमा अणंता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि, कस्सइ आ० क० / आ० म०। आ० चू०।। नऽस्थि, जस्सऽस्थिजहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेजा वेगसर-पुं०(वेगसर) अश्वतरे, स्था० 3 ठा० 4 उ०। वा असंखेजा वा अणंता वा, वणस्सइकाइयत्ते० जाव चउरिदियत्ते जहा वेगुण्ण-न०(वैगुण्य) वैधर्मे, विपरीतभावे, आव० 4 अ०। पुढविकाइयत्ते, तिरिक्खपंचिंदियत्ते मणुस्सत्ते जहा वाउकाइयत्ते, वेजयंत पुं०(वैजयन्त) ऊर्ध्वलोकेऽनुत्तरोपपातिकविमानानां द्वितीये वाणमंतरजोइसियवेमाणियत्तेसु जहा असुरकुमारत्ते' इह यत्र वैक्रिय विमाने, स्था०५ ठा० 3 उ० जी०। प्रज्ञा०। अणु० स०। जम्बूद्वीपस्य समुद्धातसम्भवस्तत्र भावना कषायसमुद्धातवद्भावनीया, अन्यत्र तु प्रतिषेधः सुप्रतीतः वैक्रियलब्धेरेवासम्भवात्, यथा च नैरयिकस्य लवणसमुद्रस्य धातकीखण्डस्य कालोदस्य पुष्करवरद्वीपस्य पुष्करोचतुर्विशतिदण्डकक्रमेण सूत्रमुपदर्शितमेवमसुरकुमारादीनामपि चतुर्विश दस्य च दक्षिणद्वारेषु, स्था० 4 ठा०२ उ० / स०। तिदण्डकक्रमेण प्रत्येकं सूत्रमवगन्तव्यम्, नवरमसुरकुमारादिषु स्तनित __ वैजयन्तद्वारप्रतिपादनार्थमाहकुमारपर्यवसानेषु व्यन्तरादिषु च परस्परं स्वस्थाने एकोत्तरिका परस्थाने कहिणं भंते ! जंबूदीवस्स वेजयंते णामं दारे पण्णत्ते ? संख्येयादयो वक्तव्याः, वायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्येषु तु परस्पर गोयमा ? जंबूदीवे दीवे मंदरस्स पव्वयस्स दक्खिणेणं पणस्वस्थाने परस्थाने वाएकोत्तरिकाः, शेषं तथैव। एवमेतान्यपि चतुर्विंश- यालीसं जोयणसहस्साइं अबाधाए जंबूद्दीवदीवदाहिणपेरंते तिश्चतुर्विंशतिदण्डकसूत्राणि भवन्ति / तथा चाह-- 'एवमेते चउवीस लवणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थं णं जंबुद्दीवस्स दीव

Page Navigation
1 ... 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492