Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1443
________________ वुड्ढावास 1416 - अभिधानराजेन्द्रः - भाग 6 बुद्धि - | अत्र पर आहस(झ)रए य कालियसुए, पुव्वगए जइ उ एत्तिओ कालो। आयार (प) कप्पनामे, कालच्छेदे उ कयरेसिं // 566|| कालिकश्रुते च पूर्वगते च श्रुते श(झ)रके चशब्दात्- ग्राहके च यदि एतावान कालो लगति तर्हि आचारप्रकल्पनाम्नि निशीथेऽध्ययने योऽसौ कालच्छेदः कृतो यथा ऋतुबद्धे मासे मासमासितव्यं, वर्षासु चतुरो मासानिति स कतरेषां दृष्टव्यः। सूरिराहसुत्तत्थ तदुभएहिं, जे उ समत्ता महिड्डिया थेरा। एएसिं तु पकप्पे, भणितो कालो निययसुत्ते / / 567 / / सूत्रार्थतदुभयैर्य समाप्ता महर्द्धिकाः स्थविरा एतेषामाचार प्रकल्प नैत्यिक सूत्रे भणितः कालो द्रष्टव्यः, न तु सूत्रार्थ-ग्राहकाणामपि ग्रहणे श(झ)रणे च। तावानुत्कृष्टः कालो यथा लगन् संभवति तथोपदर्शयतिथेरे निस्साणेणं, कारणजातेण एत्तिओ कालो। अजाणं पणगं पुण, नवगग्गहणं तु सेसाणं // 568|| स्थविरे-जड्डाबलपरिक्षीणे निश्रणेन-निश्रया कारणजातेन आत्मपरनिष्पत्तिलक्षणेन जातेन कारणेन एतावान्पूर्वोक्त प्रमाण एकत्र रथाने उत्कृष्टः काला भवति। आचार्याणाभार्थिकाणां पुनर्वृद्धवासमावसन्तीनां पञ्चक क्षेत्रपञ्चकं भवति। तहाथा-स बाह्ये क्षेत्रे द्वौ भागौ बहिद्वौ भागावन्तः एकः, एकैकस्मिश्च क्षेत्रविभागेद्वौ द्वौ मासाववस्थानं पशमो वर्षाराप्रयोग्यः क्षेत्रविभागः, शषाणा साधूनां पुनः कारणवशतएकत्र स्थितानां नवकग्रहणं नवमिर्भागःक्षेत्रकरणम्। इह ये जवाब लपरिक्षीणाः स्थविरास्तेषां समीपे आत्म-- परनिष्पतिमिच्छता यादृशाः सहाया दातव्या __स्तादृशानभिधित्सुराहजे गिहिउं धारयिउं व जोग्गा, थेराण ते देंति सहायहे। गेण्हंति ठाणठिया सुहेणं, किचं च थेराण करेंति सव्वं // 566 / / सूत्रमर्थच ग्रहीतुधारयितुं च योग्यास्तान्सहायकान स्थविराणा ददति। ततस्ते स्थानस्थिताः कालिकश्रुतं, दृष्टिवादं वासुखेन गृह्णन्ति, कृत्यं च सर्व स्थविराणां कुर्वन्ति / एवं तेषां ग्रहणे श(झ)रणे च पूर्वोक्त उत्कृष्टः काल एकत्रावस्थाने भवति / गतं तरुणनिष्पत्तिद्वारम्। अधुना क्षेत्रालाभद्वारमाहआ(सज्ज) भव्व खेत्तकाले, बहुपाउग्गा न संति खेत्ता वा। निचंच विभत्ताणं, सच्छंदादी बहू दोसा।।१७।। आ(सद्य)भाव्य-प्रतीत्य क्षेत्रकालौ, तद्यथा-अन्येषु क्षेत्रेष्वशिवादीनि कारणानि, यदि नास्ति सांप्रतमन्येषु क्षेत्रेषुतादृशः कालो येन संस्तरन्ति, अथ बहुप्रायोग्यानि महागणप्रायोग्यानिन सन्ति क्षेत्राणि, यदि पुनर्गहतो गणस्य विभागः क्रियते ततो विभक्तानामधाप्यपरिनिष्पन्नत्वेनागीताथानां नित्यमवश्यं स्वच्छन्दादयो दोषा भवन्ति / एतैः कारणैः ऋतुबद्धातीत वर्षातीतं च कालमेकक्षेत्रे यतनया तिष्ठन्ति। अधुना कृतसंलेखद्वारम्, तरुणप्रतिकर्मद्वारं चाऽऽहजह चेव उत्तमढे, कयसलेहम्मि ठंति तह चेव / तरुणपडिक्कम्मं पुण, रोगविमुक्के बलविवड्डी।।५७१।। यथा चैवमुत्तमार्थे प्रतिपन्ने तिष्ठन्ति, तथा चैव कृतसंलेखेऽपि तिष्ठन्ति / इयमत्र भावना यथा प्रतिपन्नोत्तमार्थास्तत्प्रतिचारका वा तन्निश्रया एकत्र वसन्ति एवं प्रतिपन्नसंलेखनास्तत्प्रतिचारकाश्चैतन्निश्रा एकत्र स्थाने वसन्ति / तरुणप्रतिकर्म नामरोगविमुक्तस्य सतस्तस्य बलविवृद्धिकरणं तन्निमित्त मासातीतं वर्षातीतं च कालं तिष्ठन्ति / व्य० 4 उ० / जी० / दर्श०। पं० भा०। आ० चू०। वुड्डि-स्त्री०(वृद्धि) 'उदृत्वादौ' ||8/1 / 131 / / इति ऋत उत्त्वम् / प्रा० / "दग्ध-विदग्ध-वृद्धि-वृद्धेदः ||8/2 / 40 // इति संयुक्तस्य ढः / प्रा० / प्रति०। शरीरस्य वर्द्धने, स्था०३ ठा०२ उ०। सूत्र०। स्फीती, पञ्चा० 7 विव० आ० म०1 वृद्धिहानौ दण्डकःजीवा णं भंते ! किं वखंति हायंति अवड्डिया ? गोयमा ! जीवा णो वडति नो हायंति अवट्ठिया। नेरइया णं भंते ! किं वदंति हायंति अवट्ठिया ? गोयमा ! नेरइया वड्बंति वि, हायंति वि, अवट्ठिया वि, जहा नेरइया एवं० जाव वेमाणि-या। सिद्धा णं भंते ! पुच्छा, गोयमा! सिद्धा वढंति, नो हायंति, अवट्ठिया वि। जीवाणं भंते ! केवतियं कालं अवटिया (वि)? सव्वद्धं, नेरइयां णं भंते ! केवतियं कालं वडंति ? गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं आवलियाए असंखेजतिभागं, एवं हायंति। नेरइया णं भंते केवतियं कालं अवट्ठिया ? गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता। एंव सत्तसु वि पुढवीसु वडंति हायंति भाणियव्वं / नवरं अवट्ठिएसु इमं नाणत्तं, तं जहा-रयणप्पभाए पुढवीए अडयालीसं मुहुत्ता, सक्करप्पभाए पुढवीए चोद्दस रातिदियाणं, वालुयप्पभाए पुढवीए मासं, पंकप्पभाए पुढवीए दो मासा, धूमप्पमाए पुढवीएचत्तारिमासा, तमाए अट्टमासा, तमतमाए बारसमासा। असुरकुमारा विवढंति हायंतिजहानेरइया, अवट्ठिया जहण्णेणं एग समए उक्कोसेणं अठ्ठचत्तालीसं मुहुत्ता। एंव दसविहा वि, एगिदिया वळति वि हायंति वि अवट्ठिया वि, एएहिं तिहि वि जह

Loading...

Page Navigation
1 ... 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492