Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1442
________________ वुड्डावास 1418 - अभिधानराजेन्द्रः - भाग 6 बुड्डावास त्राप्यलाभे परग्रामादेरर्द्धक्रोशात्तथाऽप्यलाभे क्रोशादपि, एवमर्द्धक्रोशवृद्ध्या तावद्गन्तव्यं यावदुत्कर्षतोऽपि द्वात्रिंशतोयोजनेभ्योऽपि / तथा चाह- स्थिरमृदुकस्याप्रतिहार्यस्य संस्तारकस्य वसत्यादावलाभे अप्रतिहार्यस्यैव संस्तारकरस्यानयनाय परग्रामे व्रजन्ति, तत्र च आरतोऽलभ्यमाने द्वात्रिंशतिज-योजनान्यपि यावत् व्रजन्ति। एतदेव सुव्यक्तमाहवसहिनिवेसणसाही, दूराणयणं पि जो उ पाउग्गो। असतीए पडिहारिय, मंगलकरणम्मि नीणेति // 558 / वसतौ यथासंस्तृतस्थिरमृदुकः संस्तारको मार्गणीयः, तदभावे निवेशने अप्रतिहार्यो गवेषणीयः, तत्राप्यलाभे 'साहि' त्ति वाटके, तत्राप्यलाभे यः प्रायोग्योऽप्रतिहार्यः संस्तारकस्तस्य दूरादपि द्वात्रिंशद्योजनप्रमाणादानयनं कर्त्तव्यम् / एवमपि तथा-रूपस्याप्रतिहार्यस्य संस्तारकस्यासति- अलाभे प्रतिहार्य मङ्गलकरणेमङ्गलकरणनिमित्त ध्रियमाणं 'नीणयन्ति' आनयन्ति। एतदेव स्पष्टतरमाहओगालीफलगं पुण, मंगलबुद्धी, सारविजंत। पुणरवि मंगलदिवसे, अच्चियमहियं पवेसिंति // 556|| ओगालीफलक नाम-आर्यकप्रायकप्रभृतीनामावल्या समागतं चम्पकपट्टादिफलक मङ्गलबुद्ध्या 'सारविजंतं ध्रियमाणम् / तथाहिते मङ्गलबुद्ध्या तं फलकं धरन्ति, उत्सवादिषु च तं फलक श्रीखण्डादिना अर्चयन्ति, पुष्पादिभिर्महयन्ति न चकोऽपि तं फलकं परिभुङ्क्ते. एवं मङ्गलबुद्ध्या साराप्यमाणं साधवो याचन्ते / यथा-अस्माकमाचार्याः स्थविरास्तेषामिदं फलक प्रातिहार्यं समर्पयत अस्माकं विरताना पूज्यास्ते देवानामपि पूज्याः किं पूनर्युष्माकम्। ते एवमुक्ताः सन्तो बुवतेसत्यं दद्मः केवलमुत्सवदिवसे आनेतव्यो येन वयं पूजयामः / ततः पुनरपि दास्यामः, एवमुक्ते तं नीत्वा उत्सवदिवसे तस्यां पूजावेलायां प्रेषयन्ति। येनावष्वष्कणोत्ष्वष्कणा दोषा न भवन्ति / ततः पुनरपि तस्मिन् मङ्गलदिवसे अर्चितमहितं चम्पकादिपट्टकं वसतौ प्रवेशयन्ति। पुण्णम्मि अप्पणती, अण्णस्स व वुड्डवासिणो दें ति। मुत्तूण वुड्डवासिं, आवजइ चउलहुँ सेसे // 560 / / पूर्णे वृद्धवासे कालगतत्वादिना यश्चास्य सत्कश्चम्पकादिपट्टस्तस्य तं समर्पयन्ति, अन्यस्य वा वृद्धवासिनो ददति / वृद्धवासिनं मुक्त्वा यद्यन्यस्य शेषस्य समर्पयन्ति ततः शेषे शेषेस्य समर्पणे तेषां प्रायश्चित्तमापद्यते-चतुर्लघु / ईदृशस्य फलकस्यालाभे यदन्यत्- अपरिशाटिफलकं तदप्रातिहार्य मृगयन्ते, तदलाभे प्रातिहार्यमपि / एवं क्षेत्रकालवसति-संस्तारकयतना कर्तव्या / एतरयतनाविभागासंभवे त्रिविभागा यतना कर्तव्या तस्या अप्यसंभवे एकविभागाऽपीति / गत जगाबलक्षीणमिति द्वारम्। इदानी ग्लानद्वारमाहपडियरति गिलाणं वा, सयं गिलाणो वि तत्थ वि तहेव / प्रतिचरितग्लानम्, यदि वा-स्वयं ग्लानो जातस्ततस्तस्य वृद्धावासो | भवति, तत्रापि तथैव क्षेत्रकालवसतिसंस्थारकयतना द्रष्टव्या / गतं ग्लानद्वारम्। असहायताद्वारमाहभावियकुलेसु अच्छति, असहाए रीयतो दोसा / / 561 / / भावितकुलेषु-संविग्नभावितेषु कुलेष्वसहायः-सहायहीनस्तिष्ठति। यतस्तस्य रीयमाणस्य विहरतो बहवो दोषास्त्र्यादिभ्यः / गतमसहायताद्वारम्। संप्रति दौर्बल्यद्वारमाहओमादी तवसा वा, अचईतो दुब्बलोऽपि एमेव। संतासंतसतीए, बलकरदव्वे य जयणाओ॥५६२|| अवमम्-दुर्भिक्षम, आदिशब्दात-नगररोधादिपरिग्रहः, तत्रावमौदर्येण दुर्बलीभूतो न शक्नोति विहर्तुं तपसा वा क्षामीभूतः / कथमित्याह-- 'संतासंतसतीए' सद्भावेनाऽसद्भावेन वा। तत्र सद्भावो न लभ्यते, प्रायः यथातृप्ति भक्ष्य केवलमन्तं प्रान्तं तेन क्षामीभूतः, असद्भावो-यथातृपित भक्ष्यस्यैवाभावः / स तथा क्षामीभूतो येन विहर्तुमशक्नुवन् एवमेव क्षीणजवाबलगतेन प्रकारेण तिष्ठति, केवलं तेन बलकरद्रव्यैर्यतना कर्त्तव्या। प्रथमत उद्ग्रमादिशुद्धं तदुत्पादनीय, तदभाव पशकपरिहाण्यापिततो बलिकीभूतो विहरति / गत दौर्बल्यद्वारम् / सांप्रतमुत्तमार्थद्वारमाहपडिवन्न उत्तमहे, पडियरगा वा वसंति तन्निस्सा। प्रतिपन्न उत्तमार्थोऽनशनं येन स प्रतिपन्नोत्तमार्थः / स वा तस्य प्रतिचारकस्तन्निश्रा उत्तमार्थप्रतिपन्ननिश्राः, मासातीतं वर्षाकालातीतं वा तिष्ठन्ति। गतमुत्तमार्थद्वारम्। अधुना तरुणनिष्पत्तिद्वारमाहआयपरे निप्फत्ती, कुणमाणो वा वि अत्थेजा / / 563|| आत्मनः परस्य च सूत्रार्थतदुभयेन निष्पत्तिं कुर्वन्वा वृद्धावासेन तिष्ठत्। कियन्तं कालमत आहसंवच्छरं च स(झ)रए, बारस वासाइ कालियसुयम्मि, सोलस य दिट्ठिवाए, एसो उकोसतो कालो॥५६४।। संवत्सरं यावत्कालिकश्रुतं श(झ)रति- परावर्तयति ग्रहणे पुनः कालिकश्रुते / कालिकश्रुतस्य लगन्ति द्वादश वर्षाणि. दृष्टिवादेदृष्टिवादग्रहणमधिकृत्य षोडश वर्षाणि, एष एतावान् आत्मपरनिष्पत्तिमधिकृत्यैकत्रावस्थानस्योत्कृष्टतः कालः / एतदेव सुव्यक्तमाहबारस वासे गहिए, उक्कालिय स(झ)रति वरसमेगं तु। सोलस उ दिहिवाए, गहणं स(झ)रणं दस दुवे य॥५६५।। द्वादश वर्षाणि यावत् यत्परिपूर्ण गृहीतम् उत्कालिक श्रुतं तत् वर्षमेकं श(झ)रति-एकेन वर्षेन परावर्त्यते / ग्रहणमधिकृत्य दृष्टिवादे षोडश वर्षाणि लगन्ति। श(झ)रणमधिकृत्य, पुनर्दशद्रेचद्वादश वर्षाणीत्यर्थः। ततो ग्रहणं श(झ)रणं वाऽधिकृत्य तावन्तं कालमेकत्रावतिष्ठते।

Loading...

Page Navigation
1 ... 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492