Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1441
________________ वुड्डावास 1417 - अमिधानराजेन्द्रः - भाग 6 वुड्डावास तस्य वृद्धस्य योग्ये आहार उपाश्रये निवाते छविस्त्राणं वस्वं तस्मिन् / वर्षासु ऋतुबद्धकालकल्पं न कुर्वन्तीति भावः / तथा त्रिविधा यतना मृदुके च एषणीयानि, तदलाभे पञ्चकपरिहाण्याऽप्युत्पादनीयानि / / ऋतुबद्धे काले च कर्तव्या। तदेवमुक्ता चतुर्विधा यतना। सांप्रतमविपरीतमेव कालं व्याख्यानयतिसंप्रति प्रकारान्तरेण चतुर्विधामेव यतनामाह अव्विवरीतो नाम, कालं उवठाणदोस परिहरति। वुड्डावासे जयणा, खेत्ते काले य वसहि-संथारे। असती वसहीए पुण, अविवरीओ उवढेऽवि / / 553|| खेत्तम्मि नवगमादी, परिहाणी एक्कहिं वसई / / 546 / / अविपरीतो नाम कालः क्रियमाणः, एष यत् काले ऋतुबद्धे प्रतिमासवृद्धावासे यतना चतुर्विधा, तद्यथा-क्षेत्रे, काले, वसतौ, संस्तारे च। मन्यान्यवसतिभिक्षादिग्रहणत उपस्थानदोषान् नित्यवासदोषान्परितत्र क्षेत्रे नवकोटिविभागः नवकमादिं कृत्वा एकैकविभागे परिहाण्या हरति / असत्यभावे वसतेरुपलक्षणमेतत् भिक्षाद्यभावे च उपस्थेऽपि तावद्वक्तव्यं यावदेकरिमन्नपि भागे चिरकाल वसति / इयमत्र भावना- एकस्यां वसतौ सततमवस्थितेऽपि यतना कर्तव्या। क्षेत्रे नव भागान्करोति तत्रैकस्मिन् भागे वसतिं गृहीत्वा तस्मिन्नेव भागे तिविहा जयणाऽऽहारे, उवहीसेज्जासु होइ कायव्वा। संस्तारकभिक्षादीनि निर्दिशति, शेषानष्टौ भागान् परिहरति / ततश्व उग्गमसुद्धा तिविहा, असईएपणगपरिहाणी।।५५४|| तावत्परिपूर्णो मार्गशीर्षः। ततो द्वितीये पौषमासे द्वितीये भागे वसत्यादि आहारे उपधौ शय्यासुचवसतिषु कायतनेत्यत आह-त्रीण्यपि प्रथमत गृह्णाति शेषानष्टौ भागान्परिहरति / एवं तृतीयादिषु विमाभेषु माधादय उद्गमादिशुद्धानि-उद्गमोत्पादनैषणाशुद्धानि ग्रहीतव्यानि / तेषामसत्यआषाढान्ता मासा नेतव्याः, वर्षाकाले चतुरो मासान् नवमे भागे वसत्यादि भावे पञ्चकपरिहाण्याऽपि समुत्पादनीयानि / गता कालयतना। गृह्णाति शेषानष्टौ भागान्परिहरति। तथाविध-भिक्षाद्यभावे नव वसतयः अष्टौ भिक्षादियोग्या भागाः परिकल्पनीयाः, वसत्यलाभे अष्टौ भागा वसतियतनामाहवसतियोग्या नव भागा भिक्षादियोग्याः, वसत्यलाभे भिक्षाधलाभे चाष्टी सेलियकाणिट्टघरे, पक्केट्टाऽऽमे य पिंडदारघरे / वसतिभागा अष्टौ भिक्षादिभागाः, एवं त्रिभिः प्रकारैरेकेकभागपरिहाण्या कडगे कडगत्तघरे, वोच्चत्थे होंति चउगुरुगा / / 555|| तावत् ज्ञेयं यावदेकस्मिन् भागे वसतिं भिक्षादीनि च गृह्णाति। शैलिकं नाम पाषाणेष्टकाभिः कृत 'काणिट्ट तिलोहमय्य इष्टास्ताभिः एतदेव प्रतिपिपादयिषुराह-- कृतं काणेष्टकागृहं पक्केट्ट' इति पक्केष्टकागृहम् 'आमये' त्ति आमा भागे भागे मासं, काले वी जाव एकहिं सव्वं / अपक्कास्ताभिरिष्टकाभिः कृतं गृहमामेष्टकागृहम्। 'पिण्डदारुघर' मिति पुरिसेसु वि सत्तण्हं, असतीए जाव एक्को उ१५५०॥ गृहशब्दः प्रत्येकमभिसंबध्यते पिण्डगृहं चिक्खल्लपिण्डैर्निष्पादित ऋतुबद्ध काले भागे भागे मासं कुर्यात, अलाभे वसतिभिक्षादीनां च दारुगृहं करपत्रस्फाटितदारुफलकमयं गृहम् 'कडक' ति यंशदलपूर्वप्रकारेणैकैकपरिहाण्या तावद्यतेत यावत् कालेऽपिऋतुबद्धकालेऽपि निर्मापितकटात्मकं गृहं कटकगृह, तृणगृह-दर्भादितृणमयम्। एतेषां सति सर्वं वसत्यादिकमेकस्मिन् भागे गृह्णीयात् / पुरुषेष्वपि सहायभूतेषु लाभे प्रथमं ग्रहीतव्यं, तदभावे द्वितीयम्, एवं शेषाण्यपिभावनीयानि। चिन्तायां सप्तानामभाव एकैकपरिहाण्या तावद्यतना विधेया यावदेकोऽपि यदि पुनः सति विपर्यस्तं कुर्यात्, तदा विपर्यस्ते-विपर्यास प्रायश्चित्तं सहायो भवत्विति। भवति चत्वारो गुरुकाः। पुव्वभणिया उ जयणा, वसही मिक्खे वियारमादी य। तत्राोषु चतुर्पु गृहेषु यो गुणो भवति तमभिधित्सुराहसा चेव य होइइहं, वुड्डावासे वसंताणं / / 551 / / कोटिमघरे वसंतो, आलित्तमवि न डज्झती तेणं / पूर्वम् - ओधनियुक्ती, कल्पाध्ययने या या वसतौ भिक्षायां विचारादौ सेलादीणं गहणं, रक्खति य निवायवसहीओ // 556 / / च यतना भणिता महता प्रबन्धेन सैव चेह वृद्धावासे वसतां भवति कोटिमपरिबद्धभूमिकं गृहं तच्च शिलादिमयं तस्मिन्वसन आदीप्येऽपि ज्ञातव्या / उता क्षेत्रयतना। प्रदीपनकेऽपिनदह्यते तत्रानेः प्रवेशाऽसंभवात्, तेन कारणेन शिलादीनां कालयतनामाह ग्रहणम्। तथा रक्षति निवाता वसतिः शीतादिकमिति वा शैलादिग्रहणमधीरा कालगच्छेयं, करेंति अपरक्कमा तहिं थेरा। कारि। उक्ता वसतियतना। कालं वा विवरीयं, करेंति तिविहं तहिं जयणा / / 552 / / संप्रति संस्तारकयतनामाहधीरा–बुद्धिमन्तः संयमकरणोद्यता अप्रमादिनोऽपराक्रमा जङ्घाबल थिरमउअस्स उ असती, अप्पडिहारिस्सचेव वचंति। परिहीनाः स्थविरास्तत्र वृद्धावासे कालगच्छेदं कुर्वन्ति, ऋतुबद्धे काले बत्तीसजोयणाणि वि, आरेण अलब्भमाणम्मिा५५७।। अष्टसु मासेषु प्रतिमासमन्यान्यवसतिं भिक्षादिग्रहणतो वर्षासु चतुरो योवसतौयथा संस्तृतश्चम्पकपट्टोऽन्योवा स्थिरमृदुकः संस्तारकोऽप्रतिहार्यः मासान् एकवसत्येकभागभिक्षादिग्रहणतस्तद्धागे पूर्वोक्तयतनया कालत्रुटि स ग्रहीतव्यः / तस्याभावे वसतेरेवसंबन्धि यन्निवेशनं गृहं तस्मादानेतव्यः / कुर्वन्ति। तथा कालमविपरीतं च कुर्वन्ति। ऋतुबद्धे काले वर्षाकालकल्प तस्याप्यलाभेवाटकादहिष्ठोऽप्यानेतव्यः। तत्राप्यसति स्वनामे दरतोऽपि, त

Loading...

Page Navigation
1 ... 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492