________________ वुग्गाहिय 1413- अभिधानराजेन्द्रः - भाग 6 वुट्टिकाय यत्ते व्युद्ग्राहितादिभिः किमपि शक्यादिदर्शनमन्यद्वा-भारता- | किंचिदेतत् / द्वा० 28 द्वा०। दिकंमिथ्याश्रुतमभिगृहीतमभिगृहीतमाभिमुख्येनोपादयेतया स्वीकृत | वुट्ठाणवत्ति(ण)-त्रि०(व्युत्थानवर्तिन) योगप्रतिपन्थिदशावस्थिते, द्वा० तदामरणान्तं न मुञ्चन्ति, अत्रैव चैतेषां सम्यक्त्वमपिन लगति कुतश्चारित्र 25 द्वा०॥ गुणा इति। दुट्ठि-स्त्री०(वृष्टि) वर्षणं वृष्टिः। अधःपतने, स्था० 3 ठा० 3 उ० / महावर्षे, कथं पुनरमीषां सम्यक्त्वमपि न लगतीत्याह-- भ०३ श०७ उ०।"आदित्याज्जायते वृष्टिर्वृष्टरन्नं ततः प्रजाः।" दश० सोयसुयघोररणमुह-दारभरणपेयकिच्चमइएसुं / 10 // सग्गेसु देवपूयण-चिरजीवणदाणदिहेसु // 348|| दुट्ठिकाय-j०(वृष्टिकाय) वर्षणधर्मयुक्तस्योदकस्य राशौ, स्था० 3 ठा० इचेवमाइलोइय--कुस्सुइवुग्गाहणा कुहियकन्ना / 30 // फुडमवि दाइज्जतं, गिण्हंति न कारणं केइ॥३४६।। अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् इह भारतादौ शौचसुतघोररणमुखस्वदारभरणपेतकृत्यमयेषु देवपूजन प्रस्तावनापूर्वकमाहचिरजीवनदानदृष्टषु च स्वर्गेषु ये भाविता भवन्ति / तथा शौचविधानात्, अत्थि णं भंते ! पजने कालवसी वुट्टिकायं पकरेंति ? पुत्रोत्पादनात, घोरसमरशिरःप्रवेशात, धर्मपत्नीपोषणात्, पिण्ड- हंता अस्थि / जाहे णं भंते ! सक्के देविंदे देवराया वुट्टिकायं प्रदानादि प्रत्येक कर्मविधानात, वैश्वानरादिदेवपूजनात्, चन्द्रसहस्रा काउकामे भवति से कहमियाणिं पकरेंति ? हंता गोयमा ! ताहे दिरूपचिरकालजीवनात्, धनुःधरित्र्यादिदानात् स्वर्गा अवाप्यन्ते चेव णं से सक्के देविंदे देवराया अमितरपरिसए देवे सद्दावेति, इत्येवमादिलोकिक-कुश्रुतिव्युद्ग्राहणाकुथितकर्णाः सन्तस्तस्याः तए णं ते अम्भितरपरिसगा देवा सद्दाविया समाणा मज्झिमकुश्रुतेरघटनायां स्फुटमपि दर्यमानं कारणमुपपत्ति केचिद्गुरुकर्माणो न परिसए देवे सद्दावेति। तएणं ते मज्झिमपरिसगा देवा सद्दाविया प्रतिपद्यते; ते दुःसंज्ञाप्या मन्तव्याः / बृ० 4 उ01 समाणा बाहिरपरिसए देवे सद्दावेंति, तए णं ते बाहिरगा देवा देवा सदाविया समाणा बाहिरं बाहिरगा देवा सद्दावेति / तए णं दुग्गाहिया-स्त्री०(वैग्राहिकी) कलहप्रतिबद्धाया कथायाम्, दश०१ अ०। ते बाहिरगा देवा सद्दाविया समाणा आभिओगिए देवे सद्दावेति / बुग्गाहेमाण-त्रि०(व्युद्ग्राहयत) विविधत्वेनाधिक्येन च ग्राहयति, ज्ञा० तए णं ते० जाव सदाविया समाणा वुट्टिकाए देवे सदावेति। तए 1 श्रु०१२ अायुदग्रहे योजयति, औ०। विरुद्धग्रहवन्तं कुर्वति, भ० णं ते वुट्ठिकाइया देवा सदाविया समाया वुट्टिकायं पकरेंति, 6 श०३३ उ०। एवं खलु गोयमा ! सक्के देविंदे देवराया वुहिकायं पकरेति / वुच्चमाण-त्रि०(उच्यमान) आकुश्यमाने, सूत्र०१ श्रु०६ अ०। अस्थि णं भंते ! असुरकुमारा वि देवा वुट्टिकायं पकरेंति ? वुच्छिण्णकि रिय-त्रि०(व्युच्छिन्नक्रिय) योगाभावात् क्रियारहिते, हंता अस्थि / किं पत्तियन्नं भंते ! असुरकुमारा देवा वुट्टिकायं "धुच्छिन्नकिरियं अपडिवाइ परमसुक्झज्झाणं झियाइ'' आव० 4 अ०। पकरेंति? गोयमा ! जे इमे अरहंता भगवंता एएसिणं जम्मणमदुच्छिण्णदोहला-स्त्री०(व्युच्छिन्नदोहदा) पूर्णवाञ्छत्वादपगतगर्भका हिमासु वा निक्खमणमहिमासु वा णाणुपपायमहिमासु वा लिकमनोरथायाम, कल्प०१ अधि०४ क्षण। परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारा वि देवा बुटिकायं पकरेंति, एवं नागकुमारा वि एवं० जाव थणियवुच्छेय-पुं०(व्यवच्छेद) स्थगने, संवरणे, निवृत्तौ, आव० 6 अ० / दाने, कुमारा वाणमंतरजोइसिय-वेमाणिय एवं चेव। (सू०-५०४) आव०६ अ०। 'अस्थि ण' मित्यादि, त्ति अस्त्येतत् 'पज्जन्ने त्ति पर्यन्यः 'कालवासि' वुट्ठाण न०(व्युत्थान) आत्ममात्रप्रतिबन्धलक्षणे व्यवहारे, द्वा०। त्ति काले प्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी व्युत्थानं व्यवहारश्चे-न्न ध्यानाप्रतिबन्धतः। चेति कालवर्षी, वृष्टिकायप्रवर्षणतो जलसमूह प्रकरोति प्रवर्षतीत्यर्थः / स्थितं ध्यानान्तरारम्भ, एकध्यानान्तरं पुनः॥३०॥ इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यम्। तत्र च पर्जन्यस्य प्रवर्षणव्युत्थानमिति व्यवहार-आत्ममात्रप्रतिबन्धलक्षणं ध्यानप्रतिबन्धेन क्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव / शक्रप्रवर्षणक्रियाव्युत्थानं चेत्, न, ध्यानाप्रतिबन्धत; सुव्यापारलक्षणस्य तस्य करण- विधिस्त्वप्रतीत इति तं दर्शयन्नाह– 'जाहे' इत्यादि, अथवा पर्जन्य निरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामिव तत्प्रतिबन्धकत्वात्। एकध्या- इन्द्र एवोच्यते, स च कालवर्षी काले-जिनजन्मादिमहादौ वर्षतीति नान्तर पुनः ध्यानान्तरारम्भे मैत्र्यादिपरिकर्मणि स्थितम्, तथा च कृत्वा, 'जाहे ण' ति यदा ‘से कहमियाणि पकरेइ' त्ति स शक्रः कथं तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्यापि व्युत्थानत्वापत्तिरिति न | तदानीं प्रकरोति ? वृष्टिकायमिति प्रकृतम्। असुरकुमारसूत्रे किं-प