________________ दुट्टिकाय 1414 - अभिधानराजेन्द्रः - भाग 6 वुड्डावास त्तियणं' ति किं प्रत्ययं-कारणमाश्रित्येत्यर्थः जम्मणमहिमासु व' त्ति ! वुड्डाऽणुग-त्रि०(वृद्धाऽनुग) वृद्धाननुगच्छतीति वृद्धानुगः / तत्र वृद्धाजन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः / भ०१४ श०२ उ०। स्तपः श्रुतपर्यायवयःप्रभृतयस्तदाचरितानुष्ठायी। दर्श०२ तत्त्व / वुड्ड-त्रि०(वृद्ध)"दग्ध-विदग्ध–वृद्धि–वृद्धे ढः" / / 8 / 2 / 40 / / इति संयुक्त- परिणतमतिपुरुषसेवके, ध०१ अधि०। वृद्धजनानुगत्या हि प्रवर्तमान: स्य ढः / "द्वितीयतुर्ययोरुपरि पूर्वः" |8||6|| इति ढोपरि डः / पुमान न जातुचिदपि विपदः पदं भवति / ध०१ अधि०। प्रव० / वृद्धान् प्रा० / श्रुतेन पयरिण वयसा च महति, व्य०५ 30 / सूत्र० स्थधिरे, ग० परिणतमतीननुगच्छति गुरुजनबुद्ध्या सेवत इति वृद्धानुगः / प्रव० 3 अधि०। प्रवसे,००१ अधि०१७गुण! सच-''मध्यमः सप्तमि 236 द्वार। यावत्परतो वृद्ध उच्यते।" आचा०१ श्रु०२ अ०१ 30 सातिवर्षेभ्य वुड्डा (ढ)वास-पुं०(वृद्धा (द्ध) वास) वृद्धगत आवारा वृद्धावासः। पं० उपरि वृद्धः / अन्ये त्याहुः-अर्वागपीन्द्रियादिहानिदर्शनात षष्टिवर्षेभ्यो- चू०१ कल्प०। ऽप्युपरि वृद्धोऽभिधीयते / ग०१ अधि०। ध०। सप्ततिवर्षाणां मतान्रा सम्प्रति वृद्धावासशब्दस्य व्युत्पत्तिमाहपेक्षया षष्टिवर्षाणा वा उपरिवर्तिनि, पिं०। तापसे, अनु०। प्रथम-मुत्पन्न बुवस्स उ जो वासो, वुद्धिं पगतो उ कारणेणं तु / त्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेः / ज्ञा० 1 श्रु०१४ अ०] एसो तु वुड्डवासो, तस्स उकालो इमो होइ॥५१६|| पितृमातुलादी, सूत्र० 1 श्रु०२ अ० 1 उ०। स्थविरस्यार्यकालकस्य वृद्धस्य-जरसा परिणतस्थ परिक्षीण जावतस्य वसो वृद्ध-वासः / शिष्ययोः संप्रज्वलितार्यभद्रयोः शिष्ये, कल्प० 2 अधि० 8 क्षण / "बुढंति देशी पदत्वादवदग्धम्। विनष्ट, बृ०१ उ०२ प्रक०। अथवा-वृद्धः कारागनशन रागेण वृद्धि गतो वासो वृद्ध-वासः / एष खलु वृद्धवासो वृद्धवः / दार्थः, तर तुवृद्धवासस्य कालोऽयं-वक्ष्यमाणा वुलकुमारी-स्त्री०(वृद्धकुमारी) बृहत्त्वादपरिणीतत्वाच बृहत्कुमारी / धन्यादिभेदभिन्ना भवति। अधिकवयःकन्यायाम, ज्ञा०२ श्रु०१ वर्ग०१ अ० / तमेवाहवुडत्त-न०(दृद्धत्व) जरायाम, आचा०! अंतोमुहुत्तकालं, जहन्नमुक्कोसपुवकोडीओ। "गात्र सङ्कुचित गतिर्विगलिता दन्ताश्च नाशं गता, मुत्तुं गिहिपरियागं, जंजस्स व आउयं तित्थे / / 526 // दृष्टिम्यिति रूपभव हसते वक्त्रंच लालायते। वृद्धवासो जघन्येनान्तर्मुहूर्तकालम्। कथमिति चेत् ? उच्यते वृद्धवासवाक्यं नैव करोति वान्धवजनः पत्नी न शुश्रूषते, बुद्ध्या स्थितस्थान्तर्मुहूर्तानन्तरं मरणभावादुत्कर्षतः पूर्वकोटिगृहिपर्याय धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते॥१॥ नववर्षलक्षणं मुक्त्वा नववर्षोना पूर्वकोटी इत्यर्थः / कधमेतावान्कालो न विभूषणमस्य युज्यते, न च हास्य कुत एव विभ्रमः। वृद्धवासस्य लभ्यते इति चेत् ? कोऽपि नववर्षप्रमाण एवं श्रमणो जातः, अथ तेषु च र्तते जनो, ध्रुवमायाति परां विडम्बनाम्॥२॥" स च श्राभण्यपरिग्रहात्तदनन्तरमेव प्रतिकूलकर्मोदयवशतः क्षीण"जज करेइ त तं, न सोहए जोव्वणे अतिकते / पुरिसस्स महिलिगाए, जवाबलतया रोगेण वा विहर्तुमसमर्थो जातस्तत एकत्र यासो यथोक्त कालमानो भवति। इचोकर्षतो वृद्धवासकालपरिमाणं भगवत ऋषभएक धम्म यमुत्तूण॥१॥" आचा०१ श्रु०२ अ०१ उ०। तीर्थकरतीर्थान्यधिकृत्याह-यस्य वा तीर्थकरस्य तीर्थे यत् उत्कृष्टमायुःवुड्डवाइसूरि-पुं०(वृद्धवादिसूरि) लाढदेशे भृगुकच्छनगरे कर्णाटभद्र प्रमाणं वर्षनवकहीनं तस्य तीर्थे तावान् उत्कृष्ट वृद्धवासकालः / तत्र दिवाकरस्य वाटजेतरि आचार्य, ती०४५ कल्प। योऽसौ जरापरिणामेन वृद्धवासीभूतः स एकादृशः। वुड्डवाय-पुं०(वृद्धवाद) प्रव्रज्यादानादनन्तरं संलेखनापर्यन्त साधुधर्म, केया विजा चरियं लाघवेणं, आचा०१ श्रु०८ अ०१ उ०। ततो तवो देसितो सिद्धिमग्गो / वुड्डसावग-पुं०(वृद्धश्रावक) भरतादिकाले श्रावकाणामेव संता पश्वाद् ब्राह्मणत्वभावाद / ब्राह्मणेषु, अनु० / ज्ञा०। अहाविहिं संजमं पालइत्ता, वुड्डसील-त्रि०(वृद्धशील) निभृतशीले, अवञ्चनशीले, दशा०१ श्रु० 4 अ०। दीहाउणो वुड्डवासस्स कालो॥५३०।। वुद्धसीलया-स्त्री०(वृद्धशीलता) वपुर्मनसोर्निर्विकारतायाम्, स्था० 8 विद्या नाम- सूत्रार्थतदुभयग्रहणं तत्कृतम्, तद्यथा-द्वादश वर्षाणि ठा०३ उ० / वपुषि मनसि च निभृतस्वभावतायाम्, उत्त० 1 अ०। सूत्रग्रहणं कृतं, द्वादश वर्षाण्यर्थग्रहणं, तदनन्तरं चरित देशदर्शनाय दशा० / वृद्धशीलो-निभृतशीलः अवञ्चनशील इति यावत् / अर्थ- द्वादश वर्षाणि भ्रमणं कृतम्। तथा-सदैव लाधवेन उपकरणालाघवादिना ग्रहणात्-बद्धषु ग्लानादिषु सम्यग् वैयावृत्त्या-दिकरणकारापणयोरुद्युक्तो वर्तितम्, यथाप्तं चतुर्थ-षष्ठाऽऽदिरूपं नाना-कारं तपः, तथाभवति एवं विधः, अथवा-वृद्धशीलता च दूषितमनसि च निभृत- अनिहितबलवीर्येण देशदर्शनानन्तरं द्वादश वर्षाण्यव्यवच्छित्ति स्वभावतानिर्दिकारनेति यावत्। दशा० 1 श्रु०४ अ०। व्य०। आ०म०। कुर्वता ज्ञानादिकः सिद्धिमार्गो देशितः सदैव च यथाविधि श्रुतापवुड्डा-स्त्री०(वृता) अतिक्रान्तयौवनायाम, ग० 2 अधि० देशेन / सप्तदशविधः संयमः परिपालितस्तं सकलकालं संयम यथाविधि