SearchBrowseAboutContactDonate
Page Preview
Page 1436
Loading...
Download File
Download File
Page Text
________________ वुग्गाहिय 1412 - अमिधानराजेन्द्रः - भाग 6 दुग्गाहिय द्वीपं ग़ाहिता सुतस्य च जन्म वृद्धिश्चाभवत्, भोगांश्च तेन सह भोक्तुमारब्धाः व्युद्ग्रहणं च कृतम्, नौवणिजश्च विराधयन्तः एवंविधा व्युद्ग्राहिताः प्रज्ञापनाया अयोग्याः। तथा चाह.. पुटिव वुग्गाहिया केइ, णरा पंडियमाणियो। णेच्छंति कारणं किंचि, दीवजाते जहा णरे / / 340 / / पूर्व व्युदग्राहिताः केचिन्नराः पण्डितमानिनः नेच्छन्ति कारणं किंचित् (श्रोतु) द्वीपजातो यथा नरः। अथ एवं शीलदृष्टान्तमाहचंपा अणंगसेणो, पंचत्थं थेरणयण दुमवलए। विहपासणयणसावग, इंगिणिमरणे य उववातो॥३४१।। चम्पायामनङ्ग सेनः सुवर्णकारः कुमारनदीति तस्य नामान्तरम् तस्य च पञ्चशीलद्वीपवास्तव्याभ्यामप्सरोभ्या (पञ्चशैल) व्युद्ग्राहितस्य स्थविरेण तत्र नयनम्, द्रुमश्च वटवृक्षोऽपान्त राले दृष्टः तत्रारोहणं स्थविरस्य वलये आवतें गत्वा मरणम् / 'विहपास' त्ति विहगाः पक्षिणस्तेषां दर्शनं तैः पञ्चशीलद्वीपनयनं हासप्रहा-साभ्यां भूय इदानीं तस्य श्रावकेण च बहुतरं प्रज्ञाप्यमानस्य तस्येङ्गिनीमरणप्रतिपत्तिः ततः पञ्चशीले द्वीप उपपात इत्यक्षरार्थः / कथानकं तु सुप्रतीतं बहुविस्तरं चेति कृत्वा न लिख्यते। अन्धदृष्टान्तमाहअंधलगभत्तपत्थिव-किमिच्छ सेजऽण्ण धुत्तवंचणता। अंधलभत्तो देसो, पव्वयसंघाडणा हरणा॥३४२।। अन्धभक्त:-कश्चित्पार्थिवः स किमपीप्सितं शय्याऽन्नादिदानं ददाति। धूर्तेन च तेषां वञ्चना, कथमित्याह-अन्धलभक्तोऽमुको देशः समस्ति तत्र युष्मान्नयाम इत्युक्त्वा पर्वते संघाटना कृता, परस्परं लगयित्वा तत्र भ्रामिता इत्यर्थः / ततो हरणं तदीयं द्रव्य हुत्वा गता इत्यक्षरार्थः / भावार्थः पुनरयम्-अन्धपुर नगरं तत्थ अणंधो राया, सो य अंधभत्तो। तेण सभ काउं अंधल-याणं अग्गाहारो दिन्नो / तत्थ खाणपाणाइएसु परिगहिया सुस्सूसिजंता अच्छंति। तेसिं सुबहु दव्वं अत्थि। अन्नया य एगेण धुत्तेण दिहा तओ सुस्सूसामि त्ति मिच्छोवयारेण ते अतीव उवचरति / अन्नया तेण अंधलया भणिया-अम्हं अंधलगामो जत्थ अम्हे वसामो सो सव्वो वि देसो अंधलगदत्तो। राया य तत्थ अंधलाणं अम्मापियरं तुज्झे एत्थ दुविहिया जइ इच्छह तो तत्थ णेमो। तेहिं इच्छियं / तओ रातो नीणेत्ता नाइदूरेण भणिया, इहत्थि चोरा जइ भे समं भामिया भणिया य पत्थरे गण्हह, जो किंचि अंतरधणं अत्थितो अप्पेहाते देमिावीसभेण अप्पियं / तओं तेण ते पुरिल्लं मग्गिल्लस्स लाइत्ता अन्नोन्नलग्गा महंत सिलं छिन्नटकं डोंगरसमं र्जा भे अल्लियइतं पहाणज्जा-ह। जइलोको भणइपमुसियो केण वि अंधो डोंगर भामिय जो ण दत्ते चोर त्ति उपहणिजाह, एवं भणित्ता पलाणा / ते य गोवालमाईहि दिवा भणति य-मुद्धा वरागा डोंगरं भामिया धुत्तेणं, तओ पभाते चोर त्ति काउं पत्थरे खिवंति, ढोयं च नदिति। सुवर्णकारदृष्टान्तमाहलोभेण मोरगाणं, भव्वग ! छिज्जेज मा हु ते कण्णा / छादेमि तंबएणं, जति पत्तियसे न लोगस्स॥३४३।। कश्विद्-वोन्दः सुवर्णकारेण भणितो, यथा--भव्यक ! भागिनेय ! 'मोरगाण' ति कुण्डलाना लोभेन मा ते-तव कौँ छिद्येताम्, अतो यदि लोकस्य न प्रत्ययसे ततस्तं प्रयच्छ छादयाम्यहमित्यक्षरार्थः / भावार्थस्त्वयम्- 'एगस्स वोंदस्स जच्चसुवन्नघडियाणि कुंडलानि कन्नेसु सुवन्नकारेण दिहाणि / तओ तेण भन्नइ-भागिणेज ! अहं तव एते एवं करेमि जहा एगाणियस्स वि पंथे वचमाणस्स न कोइ हरइ / अन्नहा ते सुवण्णलोभेण चोरेहिं कण्णा छिज्जेस्संति। तेण भणियं एवं होउ त्ति / कलाएण ते कुंडले घेत्तु अन्ने सुवन्नरिरीयामया काउ दिण्णा, भणिओ य जणो भणिहिइ कलाएण सुट्ठोवराओन य ते पत्तिजियवं, एवं पडिवजित्ता निग्गओ। लोगो जो जो पासइ सो सो भणइ सुंदरा रीरिया / से भणइ सोवन्नयाए तुज्झे विसेसं न याणह। किंचजो इत्थं भूतस्थो, तमहं जाणे कलातमामो य। वुग्गाहितो न जाणति, हितएहिँ हितं पि भण्णंतो।३४४|| योऽत्र कोऽपि भूतार्थः-परमार्थः तमहं जाने कलादमाम-कश्च जानाति, एवमसौ तेन सुवर्णकारेण व्युद्ग्राहतो हितैः पुरुषैः हितमपि भण्यमानो न जानाति / ईदृगव्युद्ग्रहेण मूढा मन्तव्याः / अज्ञानमूढादयस्तु सुगमत्वात् नाख्याता न व्याख्याता अत एवास्माभिरिगाथायामेव व्याख्याता इति। अथैषां मध्ये के मूढाः के वा व्युद्राहिता इति दर्शयन्नाहरायकुमारो वणिओ, एते मूढा कुला य ते दो वि। बुग्गाहिया य दीवे, सेलंधर भदए चेव // 345 / / यो राजकुमारो मातृप्रतिसेवको, यश्च वणिग्घटिको वोन्दास्यो ये च ते सेनापतिमहत्तरसत्के द्वे अपि कुले एते मूढा मन्तव्याः। यस्तु द्वीपजातः पञ्चशैलसुवर्णकारो ये चान्धा यश्च भद्रकः सुवर्णकारभागिनेयः उपलक्षणत्वात् ये च भरतादिकुशास्त्रेषु भाविता अज्ञाने मूढा एते व्युद्ग्राहिता मन्तव्याः। अथैषां मध्ये के प्रव्राजयितुं योग्याः के वा नेत्याहमोत्तूण वेदमूढ़, अप्पडिसिद्धा उ सेसका मूढा। वुग्गाहिता य दुट्ठा, पडिसिद्धा करणं मोत्तुं // 346 / / वेदमूढं मुक्त्वा ये शेषा द्रव्यक्षेत्रमूढादयस्ते अप्रतिषिद्धाः; प्रव्राजयितु कल्पन्ते इत्यर्थः / ये तुव्युद्ग्राहिता दुष्टाश्च कषायदुष्टादयस्ते कारणं मुक्त्वा प्रतिषिद्धाः कारणे तु कल्पत इति भावः / किमर्थमते प्रतिषिद्धा इत्याहजं तेहिं अभिग्गहियं, आमरणं ताए तं न मुंचंति / सम्मत्तं पिण लग्गति, तेसिं कत्तो चरित्तगुणा / / 347 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy