________________ वुक्कम्म 1411- अमिधानराजेन्द्रः - भाग 6 दुग्गाहिय वुकम्म-अव्य०(व्युतक्रम्य) आगत्येत्यर्थे, सूत्र०२ श्रु०३ अ०। "कालक्कमेण पत्तं, संवच्छरमाइणा उजं जम्मि। दुग्गह-पुं०(व्युद्ग्रह) विशेषेण उद्ग्रहः दण्डादिप्रहारजनितंयुद्धं व्युद्ग्रहः / तं तम्मि चेव धीरो, वाएज्जा सो य कालोऽयं / / 1 / / उत्त०१७ अ०। संग्रामे, प्रव०२६७ द्वार / व्य०। आ० क०। स्था०। तिवरिसपरियागस्स उ, आयारपकप्पनाममज्झयणं / दण्डादिघातजनिते विरोधे, कलहे, उत्त० 17 अ०। "वुग्गहो त्ति वा चउवरिसस्स य सम्मं, सूयगडं नाम अगं ति॥२॥ कलहो त्ति वा भंडणं ति वा विवादो त्ति वा एगटुं" नि० चू०१६ उ०। परस्परविग्रहे, व्य०७ उ०1 मिथ्याभिनिवेशे, स्था०५ ठा०३ उ०। दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव। दुग्गहट्ठाण-न०(विग्रहस्थान) कलहाश्रये, स्था०। ठाणं समवाओऽवि य, अंगे ते अट्ठवासस्स।।३।। आयरियउवज्झायस्स णं गणंसि पंच दुग्गहट्ठाणा पण्ण दसवासस्स विवाहो, एकारसवासयस्स य इमे उ। त्ता / तं जहा-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा खुड्डियविमाणमाई, अज्झयणा पंच नायव्वा // 4|| नो सम्मं पउंजेत्ता भवति ? आयरियउवज्झाए णं गणंसि बारसवासस्सतहा, अरुणुववायाइपंच अज्झयणा। आधारतिणियाते कितिकम्मं नो सम्मं पउंजित्ता भवति 2, तेरसवासस्स तहा, उट्ठाणसुयाइया चउरो॥५॥ आयरियउवज्झाए गणंसि जे सुतपज्जवजाते धाति ते काले चोदसवासस्स तहा, आसीविसभावणं जिणा विन्ति। काले णो सम्ममणुप्पवातित्ता भवति 3, आयरिअउवज्झाए गणं सि गिलाणसेहवेयावचं नो सम्ममन्मुट्टित्ता भवति 5, पन्नरसवासगस्सय, दिट्ठीविसभावणं तह य॥६॥ आयरियउवज्झाए गणंसि अणापुच्छितचारी याऽवि हवइनो सोलसवासाईसुय, एक्कोत्तरवुड्डिएसुजहसंखं। आपुच्छियचारी५,आयारियउवज्झायस्सणंगणंसिपंचाऽवुग्ग- चरणभावणमहासुवि-ण भावणा तेयगनिसग्गा / / 7 / / हट्ठाणा पण्णत्ता, तं जहा-आय-रियउवज्झाए गणंसि आणं वा इJणवीसवासगस्स, उदिट्ठिवाओ दुवालसममंगं। धारणं वा सम्म पउंजित्ता भवति, एवमाधारायिणियाते सम्म संपुण्णवीसवरिसो, अणुवाईसव्वसुत्तस्सा ॥इति, किइकम्मं पउंजित्ता भवइ, आयरिअउवज्झाए णं गणंसि जे सुतपज्जवजाते धारेतिते काले काले सम्मं अणुपवाइत्ता भवइ, तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाताआयरिअउवज्झाएगणंसि गिलाणसेहवेयावचं सम्मं अन्मुद्वित्ता अभ्युपगन्ता भवतीति चतुर्थम् / तथा स एव गणमनापृच्छ्य चरति भवति, आयरियउवज्झाते गणंसि आपुच्छियचारी यावि क्षेत्रान्तरसंक्रमादि करोतीत्येवं शीलोऽनापृच्छ्यचारी। किमुक्तं भवतिभवति; णो अणापुच्छियचारी। (सू० 366) नो आपृच्छ्य चारीति पञ्चमं विग्रहस्थानम्। स्था० 5 ठा०१ उ०। तथा आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चा व्युद्ग्रहस्थान-न० विप्रतिपत्तौ, स्था०६ ठा०३ उ० / व्युद्ग्रहेण चार्यस्योपाध्यायस्य 'गणंसि' त्ति गणे विग्रहस्थानानि कलहाश्रयाः, मिथ्याऽभिनिवेशेन विप्रतिपत्त्यर्थे, स्था०६ ठा०३ उ०। आचार्योपाध्यायौ द्वयं वा गणे-गणविषये आज्ञा-हे साधो ! भवतेदं दुग्गहवकंत-पुं०(व्युद्ग्रहव्युत्क्रान्त) कलहं कृत्वा निष्क्रान्ते, नि० चू० विधेयमित्येवरूपामादिष्टिं धारणां-न विधेयमिदमित्येवंरूपां नो-नैव / 16 उ०। सम्यग्औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते असम्य दुग्गाहिय-त्रि०(व्युद्ग्राहित) प्रतारिते, सूत्र० 1 श्रु०३ अ० 1 उ०॥ नियोगाद् दुनियन्त्रितत्वाचा अथवा अनौचित्यनियोक्तार-माचार्यादि कुप्रज्ञापकदृढीकृतविपर्यासे, स्था०३ठा०४ उ०। कमेव कलहायन्ते इत्येवं सर्वत्रेति / अथवा गूढार्थपदैरगीतार्थस्य संप्रति व्युद्ग्राहितं व्याचिख्यासुः द्वीपजातदृष्टान्तमाहपुरतो देशान्तरस्थगीतानिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन तत्प्रायश्चित्तविशेषावधारणं साधारणा, पोतविवत्ती आव-पण सत्तफलएण गाहिया दीयं / तयोर्न, सम्यक् प्रयोक्तेति, स कलहभागिति प्रथमम् / तथा स एव सुतजम्मवडिभोगा, वुग्गाहणणाव वणियाए॥३३९।। 'आहाराइणियाए' त्ति रत्नानि द्विधा द्रव्यतो, भावतश्च ! तत्र द्रव्यतः एगोवणिजोतस्स भजा अईव इट्ठा, सोवाणिज्जेणगंतुकामोतंआपुच्छति। कर्केतनादीनि, भावतो ज्ञानादीनि / तत्ररत्नैः-ज्ञानादिभिर्व्यवहरतीति तीए भणियं-अहं पिआगच्छामि, तेण सा नीता। सा गुठ्विणी समुद्दमज्झे रात्निकः बृहत्पर्यायः यो यो रात्निको यथारात्निकं तद्भावस्तत्ता तया विणट्ठजाणवत्तं सा फलगं विलग्गा अंतरदीवेपत्ता। तत्थेवपजातादारगं / यथारात्नि-कतयायथाज्येष्ठं कृतिकर्म-वन्दनकं विनय एव वैनयिकं तब सो वणिओ समुद्दे मओ। सा महिला तम्मि चेव दारए संपलग्या। तीए सो न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवती ति वुग्र्गाहिओ--जह माणुस पिच्छिज्जासि तो नासेज्जासि, ते माणुसरूवेण द्वितीयम् / तथा स एव यानि श्रुतस्य पर्यवजातानिसूत्रार्थप्रकारान् रक्खसा। अन्नया दुव्वाहयपोएण वणिया आगया।तेदटुंसोनासइ। तेहि धारयति-धारणाविषयीकरोति तानि काले कालेयथावसरं न सम्यगनु- नायं तुम्गाहिओ केण वि, कहं वि अल्लीणे पुच्छिओ। सव्वं कहेइ, तेहि प्रवाचयिता भवति-नपाठयतीत्यर्थः इतितृतीयम्। काले अनुप्रवाचयि- बहुसो पन्नविओ एयं महापावं परिव्वयाहि तहा वि णो परिचयति'। तेत्युक्तमः तत्र गाथाः अथाक्षरार्थः-पोतःप्रवहणं तस्य विपत्तिः आपन्नसत्त्वाच यथासा फलकेन