Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1359
________________ वीयराग 1335 - अभिधानराजेन्द्रः - भाग 6 वीयराग तथाहि-न सवात्मना अर्थेन सह सारूप्यं सर्यात्मनार्थेन सह सारूप्ये ज्ञानस्य जडरूपताप्रसक्तेः, अन्यथा सर्वात्मना सारूप्ययोगात्, नाप्येकदेशेन, सर्वस्य सर्वार्थपरिच्छेदकत्वप्रसङ्गात, सर्वस्यापेि ज्ञानस्य रावैरपि वस्तुभिः सह केनचिदंशेनानन्तः प्रमेयत्वादिना सारूप्यसम्भवात्, आह च भवदाचार्योऽपि धर्मकीर्तिनिनयप्रस्थाने - "सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्रजेत्। साम्ये केनचिदशेन, सर्व सर्वस्य वेदनम्।।१।।" न च सारूप्यादर्थपरिच्छेदव्यवस्थिता-दर्थसाक्षात्कारो भवति, परमार्थतोऽर्थस्य परोक्षत्वात्, ततो योऽयं प्रतिप्राणिप्रसिद्धः सकलैरपीन्द्रियैर्यथायोगमर्थसाक्षात्कारो यच गुरूपदेशश्रवणं शास्वनिरीक्षण वा यद्वशात्तत्वं ज्ञात्वा मोक्षाय प्रवृत्तिः तत्सर्वमेकान्तिकक्षणिकपक्षाभ्युपगमे विरुध्यते स्यादतत्-परमार्थत एतदेव, तथाहिन ज्ञानं कस्यचित् पच्छेिदकम् , उक्तनीत्या ग्राहकत्वायोगात्, नाऽपि तत् कस्यचित्परिच्छेद्यं, तत्रापि ग्राह्यग्राहकत्वायोगात्, ततो ग्राह्यग्राहकाकारातिरिक्त ज्ञानमेव केवलं स्वसविदितरूपत्वातस्वयं प्रकाशते, तेन्गद्वैतमव तत्त्वम्, यस्तु तर्थाथनिश्चयादिको व्यवहारः सोऽनादिकालसंलीनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययुक्तम् , वासनाया अपि विचार्यमाणाया अघटमानत्वात्, तथाहि-सा वासना असती, सती वा ? न तावदसती, असतः खरविषाणस्येव सकलोपाख्याविकलतया तथा तथाऽर्थ-प्रतिभासहेतुत्वायोगाद्, अथ सती तर्हि सा ज्ञाना व्यत्यरेक्षीत् नवा?, व्यत्यरेक्षीदद्वैतहानिः, द्वयस्याभ्युपमाद, अपि च सा ज्ञानाद् व्यतिरिक्ता सती एकरूपा वा स्यादनेकरूपा वा ? न तावदेकरूपा एकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात, स्वभावभेदेन विना भिन्नभिन्नार्थक्रियाकरणविरोधात्, अथानेका तर्हि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहि-सा वासना ज्ञानाद्व्यतिरिक्ता, अनेकरूपाच, अर्थोऽप्यवरूप एवेति, अथाव्यतिरिक्ता सापि च पूर्वविज्ञानजनिता विशिष्ट ज्ञानान्तरोत्पादनसमर्था शक्तिः, आह च प्रज्ञाकरगुप्तः - "वासनेति हि पूर्वविज्ञातजनितांशक्तिमामनन्ति वासनास्वरूपविदः" एवं तर्हि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमानाः तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽने का वासनाः सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात्, तासा च ज्ञानक्षणादव्यतिरेकादेकरयाः प्रबोधे सर्वासामपि प्रबोधः प्रात्नोति, अन्यथा व्यतिरेकायोगात्, ततो युगपदनन्तविज्ञानानामुदयप्रसङ्गः स चायुक्तः, प्रत्यक्षबाधितत्वात् / अन्यच -ज्ञाने विनश्यति तदन्यतिरेकात्ता अपि निरन्वयमेव विनष्टाः, ततः कथं तत्सामर्थ्यात्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूतिः / , स्यादेतत्-पूर्वभव विज्ञानं पाटवाधिष्ठितं, वासनातजनिता शक्तिः, उत्कदोषप्रशङ्गात् तच पूर्व विज्ञानं किञ्चिदनन्तरंतथा तथा विशिष्ट ज्ञानं जनयति, किश्चित् कालान्तरे, यथा जाग्रद्दशाभाविज्ञान स्थप्नज्ञानं, न च व्यवहितादुत्पत्तिरसम्भाव्या, दृष्टत्वात्, लथाहि- अनुभवाचिरकालातीतादपि स्मृतिरुदयमा-सादयन्ती दृश्यते, तदप्युक्तम् , तत्राप्युक्तदोषानतिक्रमात, यदि पूर्वविज्ञानं निरन्वयमेव विनष्टं न तस्य कोऽपि धर्मः क्षणान्तरेऽनुगच्छति, ततः कथं ततोऽनन्तरं कालान्तरे वा विशिष्ट ज्ञानमुदयते? एवं हि तन्निर्हे तुकमेव परमार्थतो भवेत्। अथ पूर्व विज्ञान प्रतीत्य तदुत्पद्यते तत्कथं तन्निर्हेतुकम् ? क्रीडनशीलो देवानां प्रियो यदेवमेवाऽस्मान् पुनः पुनरायासयति, ननु यदा यत्पूर्व विज्ञानं न तदा तद्विशिष्ट ज्ञानमुपजायते यदा च तदुपजायते न तदा पूर्वविज्ञानस्य लेशोऽपि तत्कथं तन्न निर्हेतुकम् ? यदप्युक्तन् - 'किञ्चित्कालान्तरे' इति, तदपि न्यायबाह्य, चिरविनष्टस्य कार्यकरणायोगाद्, अन्यथा चिरविनष्टेऽपि शिखिनि केकायितं भवेत्, ननु चिरविनष्टादप्यनुभवात् स्मृतिरुदयमा-सादयन्ती दृश्यते, नच दृष्टऽनुपपन्नता, तद्वत्ज्ञानान्तरमपि भविष्यति को दोषः ? उच्यते-दृश्यते चिरविनष्टादप्यनुभवात् स्मृतिः, केवलं साऽपि भवन्मतेन नोपपद्यते, तत्राप्युक्तदोषप्रङ्गात्, ततोऽयमपरो भवतो दोषः, न च दृष्टमित्येव यथा कथञ्चित्परिकल्पनामधिसहते, किन्तु-प्रमाणोपपन्नं तत्र यथा भवत्परिकल्पना तथा न किमप्युपपद्यते, ततोऽवश्यमन्वयि ज्ञानमभ्युपगन्तव्यम्, तथा च सति न कश्चिद्दोषः, सर्वस्यापि स्मृत्यादरुपपद्यमानत्वात्, तथाहि- अनुभवेन पटीयसाऽविच्युतिरूपधारणासहितेनात्मनि वासनाऽपरपर्यायः संस्कार आधीयते, स च यावदवतिष्ठते तावत्तादृशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराऽभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुसन्धातुरे कस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजगददुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणि.. हेतुः, तस्या मिथ्यारूपत्वात्। यदपि च उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्र रनेहः प्रवर्त्तत इति तत्राचीनावस्थायामेतदिष्यत एव. अन्यथा मोक्षायाऽपि प्रवृत्त्यनुपपत्तेः, तथाहि- यत एवात्मनिस्नेहः तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्नः, तत्र संसारे सर्वत्रापि दुःखमेव केवल म्, तथाहि नरकगतौ कुन्ताग्रभेदकरपत्रशिरः पाटनशूलारोपकुम्भिपाकासिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरन्तरं नाक्षिनिमीलनमात्रमपि तत्र सुखम्, निर्यग्गतावपि अड्कुशकशाभिघातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभनमनेक दु:खम्, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनबन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमनेक दुःखम्, देवगतावपि च परगतिविशिष्टद्युतिविभवदर्शनात् मात्सर्यमात्मनितद्विहीन विषादःच्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाग नावियोगजमनिष्टजन्मसन्ताप वाऽवेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरं दुःखम्, यदपि च-मनुष्यगतौ देवगतो वा किमप्यापातरमणीयं कियत्कालभावि विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिवपर्यन्तदारुणत्वादतीव विदुषामनुषादेयम्, तन्न संसृतौ क्वापि विदुषामास्थोपनिबन्धो युक्तः। यत्तु निःश्रेयसपदमधि-रूढस्य सुखं तत्परमानन्दरूपमपर्यवसान च, तच्च प्रायो युक्तिलेशेन प्रागेवोपदर्शितम्, आगमतोवाऽनुसतव्यम्, (नं०) (आगमप्रमाणबलाद्धि सकलमपि परलोकाऽऽदिस्वरूपं यथा-वदवगम्यते, इति आगम' शब्दे द्वितीयभागे७८ पृष्ठे उक्तम्।) तत आगमबलादुक्तस्वरूपमोक्षसुखमवेत्य तत्राऽऽगमे सर्वा

Loading...

Page Navigation
1 ... 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492