Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीरिय 1396 - अभिधानराजेन्द्रः - भाग 6 वीरिय त चाविभागा एकै कस्मिन् जीवप्रदेशे यावन्तो भवन्ति तावत आहपण्णाछेयण छिन्ना, लोगासंखेज्जगप्पएससमा। अविभागा एक्के के, होति पएसे जहन्नेणं / / 6 / / प्रज्ञाछेदन केन छिन्नाः सन्तो ये वीर्यस्याविभागा जातास्ते एककस्मिन जीवप्रदेशे चिन्यमाना जघन्येनाप्यसंख्येय-लोकाकाशप्रदेशप्रमाणा भवन्ति। उत्कर्षताऽप्यसंख्येयलोकाकाशप्रदेशप्रमाणा एव। किंतु - ते जघन्यपदभाविवीर्याविभागापेक्षयाऽसंख्येयगुणा द्रष्टव्याः इति / / 6 / / उक्ताऽविभागप्ररूपणा। संप्रति वर्गणाप्ररूपणामाहजेसिँ पएसाण समा, अविभागा सव्वतो य थोवतमा। ते वग्गणा जहन्ना, अविभागहिया परंपरओ / / 7 / / येषां जीवप्रदेशनां समास्तुल्यसंख्या वीर्याविभागा भवन्ति, सर्वतश्च सर्वेभ्योऽपि चान्सभ्योऽपि जीवप्रदेशगतवीर्याऽविभागेभ्यः स्तोकतमाः, ते जीवप्रदशा घनीकृतलोकासख्येभागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रभाणाः समुदित एका वर्गणा। सा च जघन्या स्तोकाऽविभागयुक्तत्वात्, अविभागाधिका परपरत इति। ततः परावर्गणा एकैके नाविभागेनाधिका वक्तव्या। तद्यथा-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासंख्येयभागवय॑संख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते, तेषां समुदायो द्वितीया वर्गणा। ततः परं द्वाभ्यां वीर्याविभागाभ्यामधि कानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृनया वगणा। ततोऽपि त्रिभिीर्याविभागैरधिकाना तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गणा / एवमेकैकवीर्याविभागवृद्ध्या वर्धमानानां तावतांतावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति // 7 // ता था कियत्य इति तन्निरूपणार्थ स्पर्धकप्ररूपणामाहसेढिअसंखिअमित्ता, फड्डगमेत्तो अणंतरा नऽत्थि। जाव असंखा लोगा, तो बीयाई य पुव्वसमा / / 8 इह घनीकृतरय लोकस्य या एकैकप्रदेशपक्तिरूपा श्रेणिस्तस्याः श्रेणेरसंख्येयतम भागे यावन्त आकाशप्रदेशा-स्तावन्मात्रास्तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिताः, एक स्पर्धक, स्पर्धन्त इवोत्तरोत्तरवृझ्या वर्गणा अत्रेति स्पर्धकम् / वृद्हुलमिति (श्रीम० कृ० 1-11) वचनादधिकरण कुम्। उक्ता स्पर्धकप्ररूपणा। सांप्रतमन्तरप्ररूपणामाह - 'एतो अणंतरा नत्थि इतः पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति / किमुक्तं भवति ?- इत ऊर्ध्वमेकैकवीर्याविभागवृद्ध्या निरन्तर वर्धमाना जीवप्रदेशा न लभ्यन्ते, किंतु सन्तरा एव / तथाहि-पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकन वीर्याविभागेनाधिकाः प्राप्यन्ते, नापि द्वाभ्या, नापि त्रिभिः, नापि चतुर्भिः, यावन्नापि संख्येयैः, किं त्वसंख्येयैरेवासंख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते / ततस्तेषां समुदायो द्वितीयस्थ स्पर्धकस्य प्रथमा वर्गणा।'तो बीयाईय पुष्वसम' ति ततो द्वितीयस्पर्धकप्रथमवर्गगातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः पूर्वस्पर्धकस्येत वक्तव्या इत्यर्थः / तथाहि-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा। द्वाभ्यां वीर्याविभागाभ्यामधिक नां समुदायस्तृतीया वर्गणा। एवं तावद्वाच्यं यावत् श्रेणयसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति, तासां च समुदायो द्वितीय स्पर्धकम्। ततः परं पुनरप्येकेन वीर्याविभागेनाधिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्या, नापि त्रिभिः, यावन्नापि संख्येयैः, किं त्वसंख्य यैरेवासंख्ययलोकाकाशप्रदेशप्रमाणैब्यधिकाः प्राप्यन्ते, ततस्तेषा समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा। तत एकैकवीर्याविभागवृद्ध्या द्वितीयादयो वर्गणास्तावबाच्या याच्छ्रेणयसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति, तासां च समुदायस्तृतीयं स्पर्धकम् / एवमसंख्येयानि स्पर्धकानि वाच्यानीति॥८॥ तदेवं कृताऽन्तरप्ररूपणा। संप्रति स्थानप्ररूपणां करोति-- सेढिअसंखियमेत्ता-इँ फडुगाईजहन्नयं ठाणं / फडगपरिवुड्डिअओ, अंगुलभगो असंखतमो।।६।। इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभागगतप्रदेशराशि-प्रमाणानि जघन्य योगस्थान भवन्ति / एतच सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते / ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा ! तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा / द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदास्तृतीया वर्गणा / त्रिभिर्वीयर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा, एवं तावद्वाच्यं यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति। तासां समुदायः प्रथम स्पर्धकम्। ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि। तानि च तावद्वाच्यानि यावच्छणयसंख्येयभागतप्रदेशराशिप्रमाणानि भवन्ति, ततस्तेषां समुदायो द्वितीय योगस्थानम्। ततोऽन्यस्य जीवस्याधिकतमवीयस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम्। एवमन्यान्यजीवापेक्षया तावद्द्योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्ट योगस्थानं भवति / इह द्वितीये योगस्थाने प्रथमे स्पर्धक प्रथमवर्गणायां जीव-प्रदेशः प्रथमयोगरथानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षया असंख्येयैर्वीर्याविभागैरधिकाः प्राप्यन्ते।तृतीयेऽपि योगस्थाने प्रथमस्पर्धक प्रथमवर्गणायां जीवप्रदेशा द्वितीययोगस्थानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षयाऽसंख्येय:विभागैरधिकाः प्राप्तन्ता एवं सर्वेष्वपि द्रष्टव्यम्। तानि च योगस्थानानिसाण्यपि कियन्ति भवन्तीति चेदुच्यतेश्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि। ननु जीवानामनन्तत्वात्प्रतिजीवं च योगस्थानस्य प्राष्यमाणत्वादनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते श्रेण्यसंख्येयभागगतप्रदेशप्रमाणानीति ? नैष दोषः, यतः एकै

Page Navigation
1 ... 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492