Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ वीरिय 1408 - अभिधानराजेन्द्रः - भाग 6 वीरियाता तणऽट्टेणं गोयमा ! जहा नेरइया एवं० जाव पंचिंदिय- | भवति। कर्म० 6 कर्म० / स०। तिरिक्खजोणिया, मणुस्सा जहा ओहिया जीवा। नवरं सिद्धवज्जा ! वीरियद्धिवण्णण-न०(वीर्यर्द्धिवर्णन) प्रकर्षरूपायाः शुद्धाचारभाणियव्वा, वाणमंतरजोइसवेमाणिया जहानेरइया। सेवं भंते! बललभ्यायास्तीर्थकरपर्यवसानाया वीर्यवर्णने, ध० 1 अधिक। (सेवं) भंते ! त्ति / सू०-७१) वीरियत्ता-स्त्री०(वीर्यता) वीर्ययोगाद्वीर्यः प्राणी तद्भावो वीर्यता / अथवा'सिद्धा णं अवीरिय' त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसि- | वीर्यमेव स्वार्थिकप्रत्ययाद्-वीर्याणां या भावो वीर्यता। वीर्यभावे, भ०१ पडिवनगा यत्ति शीलेश:-- सर्वसंवरंरूपचरणप्रभुस्तस्येयमवस्था, श०४ उ०। शैलेशो वा-मेरुस्तस्येवयाऽवस्था स्थिरतासाधात्साशैलेशी. साच वीरियपवाय-न०(वीर्यपवाद) सकर्मेतराणां जीवानामजीवानां च वीर्य सर्वथा योगनिरोधे पञ्च ह्रस्वाक्षरोचारकालमाना तां प्रतिपन्नका ये ते प्रवदतीति वीर्यप्रवादम्। कर्मण्यण प्रत्ययः / चतुर्दशपूर्वाणां तृतीये पूर्वे, तथा, 'लद्धि-वीरिएणं सवीरिय' ति वीर्यान्तरायक्षयक्षयोपशमतो या तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि। नं० / सं०। वीर्यस्य लब्धिः सैव तद्धेतुत्वाद्वीर्य लब्धिवीर्य तेन सवीर्याः / एतेषां च वीर्याभिधायिनः पूर्वस्य स्वरूपमाहक्षायिकमेव लब्धिवीर्यम्, 'करणवीरिएणं' ति लब्धवीर्यकार्य-भूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवीरिया वि अवीरिया वीरियपुटवस्स णं अट्ठ वत्थू अट्ट चूलियावत्थू पण्णत्ता। वित्ति तत्र सवीर्याः-उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रिया (सू०६२७) विकलाः, ते चापर्याप्त्यादिकालेऽवगन्तव्या इति / 'नवरं' सिद्धवजा 'वीरियपुव्वे' त्यादि वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलभाणियव्व' त्ति औधिकजीवेषु सिद्धाः सन्ति, मनुष्येषु तु नेति, मनुष्य वस्तूनि अध्ययनविशेष आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचादण्डके वीर्यं प्रति सिद्धस्वरूप नाध्येयमिति। भ०१श०८ उ०। राग्रवदिति वस्तुवीयर्यादव गतयोऽपि भवन्ती-ति। स्था० 8 ठा०३ उ०। क्रियाधिकार एवेदमाह वीरियपवायस्स णं पुटवस्स एकसत्तरि पाहुडा पण्णत्ता / दो भंते ! पुरिसा सरिसया सरित्तया सरिव्वया सरिस- | (सू०७१x) भंडमत्तोवगरणा अन्नमन्नेणं सद्धिं संगाम संगामेन्ति, तत्थ 'वीरियपुवस्स' ति तृतीयपूर्वस्य पाहुड' त्ति प्राभृत-मधिकारविशेषः / णं एगे पुरिसे पराइणइ, एगे पुरिसे पराइजइ, से कहमेयं स०७१ सम०। भंते ! एवं ? गोयमा ! सवीरिए पराइणइ, अवीरिए परा-इज्जइ। वीरियफड्डय-न०(वीर्यस्पर्धक) त्रित्वेन एकत्र समुदितेषु असंख्येयसे केणऽटेणं० जाव पराइजइ ? गोयमा ! जस्स णं वीरिय वीर्यभागान्वितेषु जीवप्रदेशेषु, कर्म०५ कर्म०। वज्झाई कम्माइंणो बद्धाई णो पुट्ठाइं० जाव नो अभिसन्नागयाइं वीरियबल-न०(वीर्यबल) वीर्यमेव बलं वीर्यबलं यद्वशात् गमनागमनादिनो उदिन्नाई उवसंताई भवन्ति से णं पराइणइ, जस्स णं कासु विचित्रासु क्रियासु वर्तते यचापनीय सकल-कलुषपटलमनवीरियवज्झाई कम्माई बद्धाइं० जाव उदिन्नाई नो उवसंताई वरतानन्दभाजनं भवति। तथाभूते बलभेदे, स्था० 10 ठा०३ उ०। मवंति से णं पुरिसे पराइज्जइ, से तेणऽटेणं गोयमा ! एवं वुचइ वीरियलक्खण-न०(वीर्यलक्षण)लक्षणभेदे, विशे०। आ०म०। (वीर्यसवीरिए पराइणइ, अवीरिए पराइज्जइ। (सू०७०) लक्षणम्, 'लक्खण' शब्देऽस्मिन्नेव भागे 563 पृष्ठे गतम्।) 'सरिसय त्ति सदृशकौ कौशलप्रमाणादिना 'सरित्तय' ति सदृक्त्वचौ वीरियसंपण्ण–त्रि०(वीर्यसंपन्न) वीर्यमुत्साहातिरेकस्तेन सम्पन्नः। स्था० सदृशच्छवी 'सरिट्वयं' ति सदृग्वयसौ- समानयौवनाद्यवस्थौ 8 ठा० 3 उ०। सपराक्रमे, कल्प०१ अधि०५ क्षण। 'सरिसभंडमत्तोवगरण' त्ति भाण्डं-भाजन मृन्मयादि मात्रो मात्रया युक्त उपधिः स च कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रा वा वीरियसजोगसहव्वया-स्त्री०(वीर्यसजोगसव्व्यता) वीर्य वीर्यान्तगणिमादिद्व्यरूपः परिच्छदः उपकरणानि अनेकधाऽऽवरणप्रहणादीनि रायक्षयादिकृता शक्तिः योगा-- मनःप्रभृतयः सह योगैर्वर्तत इति सयोगः, ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा, अनेन च सन्ति विद्यमानानि द्रव्याणि तथाविधपुरला यस्य जीवस्यासौ सद्रव्यो समानविभूतिकत्वं तयोरभिहितं 'सवीरिए' त्तिसवीर्यः 'वीरियवज्झाई' वीर्यप्रधानः / सयोगो वीर्यसयोगः स चासौ सद्व्यश्चेति विग्रहस्तति वीर्य वध्य येषां तानि तथा। भ०१श०८ उ०। वीर्यप्रतिपादकेऽष्टमे द्भावस्तत्ता वीर्यसयोगसद्व्यता। सवीर्यतायां सयोगतायां सद्व्यतासूत्रकृतागाध्ययने, आ० चू० 4 अ०। याम्, भ०८ श०६उ०। (वीर्यसयोगसव्व्यता 'बंधण' शब्दे पश्चमभागे वीरियंतराय-न०(वीर्यान्तराय) अन्तरायपापकर्मभेदे, यदु-दयवशाद् 1225 पृष्ठे व्याख्याता।) बलवान् नीरुजो वयस्थोऽपि च तृणकुब्जीकरणेऽप्यसमर्थो भवति। | वीरियाऽऽता-पुं०(वीर्यात्मन्) वीर्यमुत्थानादि तदात्मा। सर्वसंसारिणां कर्म०१ कर्म० / यदुदयवशात्सत्यपि नीरुजि शरीरे यूनोऽल्पप्राणता | वीर्यरूपो आत्मनि, भ० 12 श०१ उ०। मण

Page Navigation
1 ... 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492