Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1433
________________ वीरियाऽऽयार 1406 - अभिधानराजेन्द्रः - भाग 6 वीससापरिणय दीरियाऽऽयार-j०(वीर्याचार) अनिद्दतबाह्याभ्यन्तरसामर्थ्यस्य सतोऽ- अ०। औ० / रा०। निरुद्विग्ने, बृ० 1 उ०२ प्रक० / स्वपक्षाच्छ्रावकादेः, मन्तरोक्तषट्त्रिंशदविधे ज्ञानदर्शनाद्याचार, यथाशक्तिप्रतिपत्तिलक्षणे परपक्षाद् मिथ्यादृष्ट्यादेरविभ्यति प्राणातिपाताद्यकृत्यं सेवमाने जीत०। पराक्रमणे, प्रतिपत्तौ च। यथाबलं पालने,ध०१ अधि० स्था०। आचा०। स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेविनि, व्य० 10 उ०। इदाणिं वीरियायारो वीसत्थत्त-न०(विश्वस्तत्व) विश्वासे, परस्परगुह्यगोपनविषये प्रत्यये, अणिगहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो। बृ०१ उ०३ प्रक०। सृजइ य जहाथाम,णायव्वो वीरियायारो॥४३॥ वीसत्थमंतभेय-पुं०(विश्वस्तमन्त्रभेद) विश्वस्ता–विस्था-समुपगताये वीरिय ति वा बलं ति वा सामत्थं ति वा परक्कमे त्ति वा थामो त्ति वा भित्रकलत्रादयस्तेषा मन्त्रो-मन्त्रणं तस्य भेदः- प्रकाशनम्। स्वदारएगट्ठा / सति बलपरक्कमे अकरणं गृहणं निगृहणं अगृहणं बलंसारीरं मन्त्रभेदनरूपे पञ्चमेऽतिचारे, धातस्या-नुवादरूपत्वेन सत्यत्वाद्यद्यपि संघयणोवेवया। वीरियणामशक्तिः, सा हि वीर्यान्तरायक्षयोपशमाद्भवति / नातिचारता घटते, तथापि मन्त्रि-तार्थप्रकाशनजनितलञादितो अहवा-बल एव वीरियं बलवीरियं परक्कमते आचरतेत्यर्थः / जो इति मित्रकलादेर्मरणादिसंभवेन परमार्थतोऽस्याऽसत्यत्वात्कथंचिद्रूपसाहू यथा उक्तं यथोक्तं अव्यत्थं जुतो आजुत्तो वा; अप्रमत्तेत्यर्थः / त्वेनातिचारतव, गुह्यभाषणे गुह्यभाकारादिना विज्ञायाऽनधिकृत एव गुह्य जुजइय-'जुजिर' योगे, जोजयतिच, चशब्दः समुच्चये, कहं जोजयति? प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्रं भिनत्तीत्यनर्योर्भेद इति पञ्चमो अहथाम णाम- जहा थाम पा (गड) ययलक्खणेण जगारस्स वंजणे ऽतिचारः / ध०२ अधि०। लुत्ते सरे ठिते अहथामं भवति, एवं करेंतस्स णायव्वो वीरियायारो वीसत्थसुहावासा-स्त्री०(विश्वस्तसुखावासा) विश्वस्तानां निर्भयानावीरियायारपमाणपसिद्ध, पच्छित्तपरूवणत्थं च भण्णइ। मनुस्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यांसा तथा। णाणे दंसणे चरणे, तावच्छत्ती सती य भेदेसु / सुखनिवसज्जनायां पुरि, औ०। रा०। / विरियं ण तु होवजा, सट्ठाणारोवणा बेंते ||44|| वीसदेवा-स्त्री०(विष्वग्देवा) उत्तराषाढायाम, सू० प्र०१० पाहु०॥ अट्टविहो णाणाऽऽयारो, दसणाऽऽयारो वि अट्ठविहो, चरित्ताऽऽयारो | वीसम-धा०(विश्रम) श्रमापनयने, "विश्रमेणिव्वा' / / 8 / 4 / 156 / / Share वि अट्ठविहो, तवाऽऽयारो बारसविहो, एते समुदिता छत्तीसं भवंति। विश्रम्यतेर्णिव्वा इत्यादेशे-णिव्वाइ। अन्यत्र-वीसमइ। विश्रामति। प्रा० / एतेसु छत्तीसतिसु भेदेसु वीरियं तहा वेयव्वं जाव हावेंतस्स य प्रश्न। सटाणारोवणा भवति। सट्टाणारोवणाणाम-सदाणारोवणायारं हार्वेतस्स वीसर-धा०(विस्मृ) अनुभूतविषयकोबोधाभावे, "विस्मुः पम्हुसजंणाणायारे पच्छित्तं तं चेव भवति। एवं सेसेसु विपच्छित्तं सट्टाणं / एसां विम्हर-वीसराः" / / 4 / 75 / / इति विस्मरतेवीसरादेशः / वीसरइ / चेव सट्ठाणोवणा / गतो दीरियाऽऽयारो। नि० चू० 1 उ०। विस्मरति। प्रा० 4 पाद। वीरुणा-पुं०(वीरुण) पर्वकभेदे, प्रज्ञा०१ पद। विस्वर-त्रि० विरूपध्वनिषु, विपा०२ श्रु०७ अ०। "अव्यायामेव रूवतं वीरुत्तरवडिंसग-न०(वीरोत्तरावतंसक) चतुर्थदवलोकस्थ-विमानभेदे, वीसरसरं भण्णइ'' नि० चू०१६ उ०। स०६ सम०। वीसरिण-न०(व्युत्सर्जन) “गोणादयः" ||8|2|174|| इतिव्युत्सर्जनवीलण-(देशी)-पिच्छिले, दे० ना० 7 वर्ग 73 गाथा। स्थाने वीसरिणादेशः / त्यागे, प्रा०२ पाद। वीली-(देशी)-तरङ्गे, दे० ना०७ वर्ग 73 गाथा। वीसलदेव पुं०(विश्वलदेव) गुर्जरधरित्र्यां धवलकपुरराज्ये वीरधवलवीवाह--पुं०(विवाह) परिणयने, जी०३ प्रति० 4 अधि० / प्रश्न० / नृपानन्तरे वस्तुपालतेजःपालाभ्यां प्रसिद्धमन्त्रिभ्यामभिषिक्ते स्वनामवीसंदण-न०(विस्यन्दन) अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्ने खाद्य- ख्याते नृपे, ती०४१ कल्प०६ पदार्थे, बृ०१ उ०२ प्रक० / पं० ब०। सूत्र० / प्रव० ! 'अम्हा णं पुण वीससा-स्वी०(वीससा) विगता स्रसना विस्रसा। आ० चू०१ अ०। वीसंदणं अविगइ' ति, बृहचूर्णिकृत्।। स्वभावे, विशे० भ०। ज्ञा०। जरायाम्, जरापर्यायतया लोके रूढस्य वीसंभ-पु०(विश्रम्भ) विश्वासे, दर्श० 4 तत्त्व / 'वीसंभनिवेसिआण' स्वभावार्थत्वात्। भ०१ श०३ उ०।। "लुप्त-य-र-व-श-ष-सां-श-ष-सां दीर्घः" / / 81 / 43 / / इति आदेः / वीससाकरण-न०(वित्रसाकरण) विगता ससना विससा तत्करणम्। स्वरस्य दीर्घः / प्रा०१ पाद। विगतप्रयोगकरणे करणभेदे, आ० चू०१ अ०। (इदं च सभेदं 'करण' वीसंभणवेस-पु०(विश्रम्भवेष) संविग्नवेषधारिणि, बृ०३ उ०। शब्दे तृतीयभागे 360 पृष्ठे व्याख्यातम्।) वीसंभर-पुं०(विश्वम्भर) जीवविशेषे, ओघ०। वीससापरिणय-त्रि०(विस्रसापरिणत) स्वभावपरिणते, भ० 8 श०१ वीसत्थ-त्रि०(विश्वस्त) क्षोभाभावेन (कल्प०१ अधि० १क्षण) निर्भये, / उ० विश्रस्तपरिणामेन चाभोगोऽपि पुराणतयेति विश्रसा स्वभावतस्तअनुत्सुके, ज्ञा० 1 श्रु०१०। विश्वासवति, निरुत्सुके, ज्ञा० 1 श्रु०१ | त्परिणता अभेन्द्रधनुरादिवदिति। स्था० 3 ठा० 3 उ०।

Loading...

Page Navigation
1 ... 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492