________________ वीरियाऽऽयार 1406 - अभिधानराजेन्द्रः - भाग 6 वीससापरिणय दीरियाऽऽयार-j०(वीर्याचार) अनिद्दतबाह्याभ्यन्तरसामर्थ्यस्य सतोऽ- अ०। औ० / रा०। निरुद्विग्ने, बृ० 1 उ०२ प्रक० / स्वपक्षाच्छ्रावकादेः, मन्तरोक्तषट्त्रिंशदविधे ज्ञानदर्शनाद्याचार, यथाशक्तिप्रतिपत्तिलक्षणे परपक्षाद् मिथ्यादृष्ट्यादेरविभ्यति प्राणातिपाताद्यकृत्यं सेवमाने जीत०। पराक्रमणे, प्रतिपत्तौ च। यथाबलं पालने,ध०१ अधि० स्था०। आचा०। स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेविनि, व्य० 10 उ०। इदाणिं वीरियायारो वीसत्थत्त-न०(विश्वस्तत्व) विश्वासे, परस्परगुह्यगोपनविषये प्रत्यये, अणिगहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो। बृ०१ उ०३ प्रक०। सृजइ य जहाथाम,णायव्वो वीरियायारो॥४३॥ वीसत्थमंतभेय-पुं०(विश्वस्तमन्त्रभेद) विश्वस्ता–विस्था-समुपगताये वीरिय ति वा बलं ति वा सामत्थं ति वा परक्कमे त्ति वा थामो त्ति वा भित्रकलत्रादयस्तेषा मन्त्रो-मन्त्रणं तस्य भेदः- प्रकाशनम्। स्वदारएगट्ठा / सति बलपरक्कमे अकरणं गृहणं निगृहणं अगृहणं बलंसारीरं मन्त्रभेदनरूपे पञ्चमेऽतिचारे, धातस्या-नुवादरूपत्वेन सत्यत्वाद्यद्यपि संघयणोवेवया। वीरियणामशक्तिः, सा हि वीर्यान्तरायक्षयोपशमाद्भवति / नातिचारता घटते, तथापि मन्त्रि-तार्थप्रकाशनजनितलञादितो अहवा-बल एव वीरियं बलवीरियं परक्कमते आचरतेत्यर्थः / जो इति मित्रकलादेर्मरणादिसंभवेन परमार्थतोऽस्याऽसत्यत्वात्कथंचिद्रूपसाहू यथा उक्तं यथोक्तं अव्यत्थं जुतो आजुत्तो वा; अप्रमत्तेत्यर्थः / त्वेनातिचारतव, गुह्यभाषणे गुह्यभाकारादिना विज्ञायाऽनधिकृत एव गुह्य जुजइय-'जुजिर' योगे, जोजयतिच, चशब्दः समुच्चये, कहं जोजयति? प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्रं भिनत्तीत्यनर्योर्भेद इति पञ्चमो अहथाम णाम- जहा थाम पा (गड) ययलक्खणेण जगारस्स वंजणे ऽतिचारः / ध०२ अधि०। लुत्ते सरे ठिते अहथामं भवति, एवं करेंतस्स णायव्वो वीरियायारो वीसत्थसुहावासा-स्त्री०(विश्वस्तसुखावासा) विश्वस्तानां निर्भयानावीरियायारपमाणपसिद्ध, पच्छित्तपरूवणत्थं च भण्णइ। मनुस्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यांसा तथा। णाणे दंसणे चरणे, तावच्छत्ती सती य भेदेसु / सुखनिवसज्जनायां पुरि, औ०। रा०। / विरियं ण तु होवजा, सट्ठाणारोवणा बेंते ||44|| वीसदेवा-स्त्री०(विष्वग्देवा) उत्तराषाढायाम, सू० प्र०१० पाहु०॥ अट्टविहो णाणाऽऽयारो, दसणाऽऽयारो वि अट्ठविहो, चरित्ताऽऽयारो | वीसम-धा०(विश्रम) श्रमापनयने, "विश्रमेणिव्वा' / / 8 / 4 / 156 / / Share वि अट्ठविहो, तवाऽऽयारो बारसविहो, एते समुदिता छत्तीसं भवंति। विश्रम्यतेर्णिव्वा इत्यादेशे-णिव्वाइ। अन्यत्र-वीसमइ। विश्रामति। प्रा० / एतेसु छत्तीसतिसु भेदेसु वीरियं तहा वेयव्वं जाव हावेंतस्स य प्रश्न। सटाणारोवणा भवति। सट्टाणारोवणाणाम-सदाणारोवणायारं हार्वेतस्स वीसर-धा०(विस्मृ) अनुभूतविषयकोबोधाभावे, "विस्मुः पम्हुसजंणाणायारे पच्छित्तं तं चेव भवति। एवं सेसेसु विपच्छित्तं सट्टाणं / एसां विम्हर-वीसराः" / / 4 / 75 / / इति विस्मरतेवीसरादेशः / वीसरइ / चेव सट्ठाणोवणा / गतो दीरियाऽऽयारो। नि० चू० 1 उ०। विस्मरति। प्रा० 4 पाद। वीरुणा-पुं०(वीरुण) पर्वकभेदे, प्रज्ञा०१ पद। विस्वर-त्रि० विरूपध्वनिषु, विपा०२ श्रु०७ अ०। "अव्यायामेव रूवतं वीरुत्तरवडिंसग-न०(वीरोत्तरावतंसक) चतुर्थदवलोकस्थ-विमानभेदे, वीसरसरं भण्णइ'' नि० चू०१६ उ०। स०६ सम०। वीसरिण-न०(व्युत्सर्जन) “गोणादयः" ||8|2|174|| इतिव्युत्सर्जनवीलण-(देशी)-पिच्छिले, दे० ना० 7 वर्ग 73 गाथा। स्थाने वीसरिणादेशः / त्यागे, प्रा०२ पाद। वीली-(देशी)-तरङ्गे, दे० ना०७ वर्ग 73 गाथा। वीसलदेव पुं०(विश्वलदेव) गुर्जरधरित्र्यां धवलकपुरराज्ये वीरधवलवीवाह--पुं०(विवाह) परिणयने, जी०३ प्रति० 4 अधि० / प्रश्न० / नृपानन्तरे वस्तुपालतेजःपालाभ्यां प्रसिद्धमन्त्रिभ्यामभिषिक्ते स्वनामवीसंदण-न०(विस्यन्दन) अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्ने खाद्य- ख्याते नृपे, ती०४१ कल्प०६ पदार्थे, बृ०१ उ०२ प्रक० / पं० ब०। सूत्र० / प्रव० ! 'अम्हा णं पुण वीससा-स्वी०(वीससा) विगता स्रसना विस्रसा। आ० चू०१ अ०। वीसंदणं अविगइ' ति, बृहचूर्णिकृत्।। स्वभावे, विशे० भ०। ज्ञा०। जरायाम्, जरापर्यायतया लोके रूढस्य वीसंभ-पु०(विश्रम्भ) विश्वासे, दर्श० 4 तत्त्व / 'वीसंभनिवेसिआण' स्वभावार्थत्वात्। भ०१ श०३ उ०।। "लुप्त-य-र-व-श-ष-सां-श-ष-सां दीर्घः" / / 81 / 43 / / इति आदेः / वीससाकरण-न०(वित्रसाकरण) विगता ससना विससा तत्करणम्। स्वरस्य दीर्घः / प्रा०१ पाद। विगतप्रयोगकरणे करणभेदे, आ० चू०१ अ०। (इदं च सभेदं 'करण' वीसंभणवेस-पु०(विश्रम्भवेष) संविग्नवेषधारिणि, बृ०३ उ०। शब्दे तृतीयभागे 360 पृष्ठे व्याख्यातम्।) वीसंभर-पुं०(विश्वम्भर) जीवविशेषे, ओघ०। वीससापरिणय-त्रि०(विस्रसापरिणत) स्वभावपरिणते, भ० 8 श०१ वीसत्थ-त्रि०(विश्वस्त) क्षोभाभावेन (कल्प०१ अधि० १क्षण) निर्भये, / उ० विश्रस्तपरिणामेन चाभोगोऽपि पुराणतयेति विश्रसा स्वभावतस्तअनुत्सुके, ज्ञा० 1 श्रु०१०। विश्वासवति, निरुत्सुके, ज्ञा० 1 श्रु०१ | त्परिणता अभेन्द्रधनुरादिवदिति। स्था० 3 ठा० 3 उ०।