________________ वीरिय 1408 - अभिधानराजेन्द्रः - भाग 6 वीरियाता तणऽट्टेणं गोयमा ! जहा नेरइया एवं० जाव पंचिंदिय- | भवति। कर्म० 6 कर्म० / स०। तिरिक्खजोणिया, मणुस्सा जहा ओहिया जीवा। नवरं सिद्धवज्जा ! वीरियद्धिवण्णण-न०(वीर्यर्द्धिवर्णन) प्रकर्षरूपायाः शुद्धाचारभाणियव्वा, वाणमंतरजोइसवेमाणिया जहानेरइया। सेवं भंते! बललभ्यायास्तीर्थकरपर्यवसानाया वीर्यवर्णने, ध० 1 अधिक। (सेवं) भंते ! त्ति / सू०-७१) वीरियत्ता-स्त्री०(वीर्यता) वीर्ययोगाद्वीर्यः प्राणी तद्भावो वीर्यता / अथवा'सिद्धा णं अवीरिय' त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसि- | वीर्यमेव स्वार्थिकप्रत्ययाद्-वीर्याणां या भावो वीर्यता। वीर्यभावे, भ०१ पडिवनगा यत्ति शीलेश:-- सर्वसंवरंरूपचरणप्रभुस्तस्येयमवस्था, श०४ उ०। शैलेशो वा-मेरुस्तस्येवयाऽवस्था स्थिरतासाधात्साशैलेशी. साच वीरियपवाय-न०(वीर्यपवाद) सकर्मेतराणां जीवानामजीवानां च वीर्य सर्वथा योगनिरोधे पञ्च ह्रस्वाक्षरोचारकालमाना तां प्रतिपन्नका ये ते प्रवदतीति वीर्यप्रवादम्। कर्मण्यण प्रत्ययः / चतुर्दशपूर्वाणां तृतीये पूर्वे, तथा, 'लद्धि-वीरिएणं सवीरिय' ति वीर्यान्तरायक्षयक्षयोपशमतो या तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि। नं० / सं०। वीर्यस्य लब्धिः सैव तद्धेतुत्वाद्वीर्य लब्धिवीर्य तेन सवीर्याः / एतेषां च वीर्याभिधायिनः पूर्वस्य स्वरूपमाहक्षायिकमेव लब्धिवीर्यम्, 'करणवीरिएणं' ति लब्धवीर्यकार्य-भूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवीरिया वि अवीरिया वीरियपुटवस्स णं अट्ठ वत्थू अट्ट चूलियावत्थू पण्णत्ता। वित्ति तत्र सवीर्याः-उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रिया (सू०६२७) विकलाः, ते चापर्याप्त्यादिकालेऽवगन्तव्या इति / 'नवरं' सिद्धवजा 'वीरियपुव्वे' त्यादि वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलभाणियव्व' त्ति औधिकजीवेषु सिद्धाः सन्ति, मनुष्येषु तु नेति, मनुष्य वस्तूनि अध्ययनविशेष आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचादण्डके वीर्यं प्रति सिद्धस्वरूप नाध्येयमिति। भ०१श०८ उ०। राग्रवदिति वस्तुवीयर्यादव गतयोऽपि भवन्ती-ति। स्था० 8 ठा०३ उ०। क्रियाधिकार एवेदमाह वीरियपवायस्स णं पुटवस्स एकसत्तरि पाहुडा पण्णत्ता / दो भंते ! पुरिसा सरिसया सरित्तया सरिव्वया सरिस- | (सू०७१x) भंडमत्तोवगरणा अन्नमन्नेणं सद्धिं संगाम संगामेन्ति, तत्थ 'वीरियपुवस्स' ति तृतीयपूर्वस्य पाहुड' त्ति प्राभृत-मधिकारविशेषः / णं एगे पुरिसे पराइणइ, एगे पुरिसे पराइजइ, से कहमेयं स०७१ सम०। भंते ! एवं ? गोयमा ! सवीरिए पराइणइ, अवीरिए परा-इज्जइ। वीरियफड्डय-न०(वीर्यस्पर्धक) त्रित्वेन एकत्र समुदितेषु असंख्येयसे केणऽटेणं० जाव पराइजइ ? गोयमा ! जस्स णं वीरिय वीर्यभागान्वितेषु जीवप्रदेशेषु, कर्म०५ कर्म०। वज्झाई कम्माइंणो बद्धाई णो पुट्ठाइं० जाव नो अभिसन्नागयाइं वीरियबल-न०(वीर्यबल) वीर्यमेव बलं वीर्यबलं यद्वशात् गमनागमनादिनो उदिन्नाई उवसंताई भवन्ति से णं पराइणइ, जस्स णं कासु विचित्रासु क्रियासु वर्तते यचापनीय सकल-कलुषपटलमनवीरियवज्झाई कम्माई बद्धाइं० जाव उदिन्नाई नो उवसंताई वरतानन्दभाजनं भवति। तथाभूते बलभेदे, स्था० 10 ठा०३ उ०। मवंति से णं पुरिसे पराइज्जइ, से तेणऽटेणं गोयमा ! एवं वुचइ वीरियलक्खण-न०(वीर्यलक्षण)लक्षणभेदे, विशे०। आ०म०। (वीर्यसवीरिए पराइणइ, अवीरिए पराइज्जइ। (सू०७०) लक्षणम्, 'लक्खण' शब्देऽस्मिन्नेव भागे 563 पृष्ठे गतम्।) 'सरिसय त्ति सदृशकौ कौशलप्रमाणादिना 'सरित्तय' ति सदृक्त्वचौ वीरियसंपण्ण–त्रि०(वीर्यसंपन्न) वीर्यमुत्साहातिरेकस्तेन सम्पन्नः। स्था० सदृशच्छवी 'सरिट्वयं' ति सदृग्वयसौ- समानयौवनाद्यवस्थौ 8 ठा० 3 उ०। सपराक्रमे, कल्प०१ अधि०५ क्षण। 'सरिसभंडमत्तोवगरण' त्ति भाण्डं-भाजन मृन्मयादि मात्रो मात्रया युक्त उपधिः स च कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रा वा वीरियसजोगसहव्वया-स्त्री०(वीर्यसजोगसव्व्यता) वीर्य वीर्यान्तगणिमादिद्व्यरूपः परिच्छदः उपकरणानि अनेकधाऽऽवरणप्रहणादीनि रायक्षयादिकृता शक्तिः योगा-- मनःप्रभृतयः सह योगैर्वर्तत इति सयोगः, ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा, अनेन च सन्ति विद्यमानानि द्रव्याणि तथाविधपुरला यस्य जीवस्यासौ सद्रव्यो समानविभूतिकत्वं तयोरभिहितं 'सवीरिए' त्तिसवीर्यः 'वीरियवज्झाई' वीर्यप्रधानः / सयोगो वीर्यसयोगः स चासौ सद्व्यश्चेति विग्रहस्तति वीर्य वध्य येषां तानि तथा। भ०१श०८ उ०। वीर्यप्रतिपादकेऽष्टमे द्भावस्तत्ता वीर्यसयोगसद्व्यता। सवीर्यतायां सयोगतायां सद्व्यतासूत्रकृतागाध्ययने, आ० चू० 4 अ०। याम्, भ०८ श०६उ०। (वीर्यसयोगसव्व्यता 'बंधण' शब्दे पश्चमभागे वीरियंतराय-न०(वीर्यान्तराय) अन्तरायपापकर्मभेदे, यदु-दयवशाद् 1225 पृष्ठे व्याख्याता।) बलवान् नीरुजो वयस्थोऽपि च तृणकुब्जीकरणेऽप्यसमर्थो भवति। | वीरियाऽऽता-पुं०(वीर्यात्मन्) वीर्यमुत्थानादि तदात्मा। सर्वसंसारिणां कर्म०१ कर्म० / यदुदयवशात्सत्यपि नीरुजि शरीरे यूनोऽल्पप्राणता | वीर्यरूपो आत्मनि, भ० 12 श०१ उ०। मण