Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1430
________________ वीरिय 1406 - अभिधानराजेन्द्रः - भाग 6 वीरिय यः / 1 // " इति / चकारी धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनाथी (थम्) अशरणाद्यशेषभावनार्थ चानुक्तसमुच्चयार्थमुपात्ताविति // 12 // अपि चएवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे। आरियं उवसंपजे, सव्वधम्ममकोदियं / / 13 / / सह संमइए णचा, धम्मसारं सुणेत्तु वा। समुवट्ठिए उ अणगारे, पञ्चक्खाए य पावए॥१४॥ अनित्यानि सर्वाध्यपि स्थानानीत्येवम् आदाय-अवधार्य मेधावीमर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः सम्बन्धिनी गृद्धि-गाद्वर्य ममत्वम् उद्धरेद्-अपनयेत्, ममेदमहमस्य स्वामीत्येवं ममत्वं क्वचिदपि न कुर्यात्, तथा आराद्यातः सर्वहेयधर्मे भ्य इत्यायों- मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रा-त्मकः, आर्याणां वा-तीर्थकृदादीनामयमार्यो मार्गस्तम् उपसम्पद्येत- अधितिष्ठेत् समाश्रयेदिति / किम्भूत मार्गमित्याह- सर्वेः कुतीर्थिकधर्मः अकोपितः- अदूषितः स्वमहिम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठां गतः (तं). यदिवासर्वधर्म:- स्वभावैरनुछानुरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः // 13 // सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह-धर्मस्य सारः- परमार्थों धर्मसारस्तं ज्ञात्वाअवबुध्य कथमिति दर्शयति-सह सन्- मत्या स्वमत्या वा विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकत्वात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञात्वेत्यर्थः, अय॑भ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्धा धर्मसारमुपगच्छति, धर्मस्य वा सार-चारित्र तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यात-निराकृतं पापक सावधानुष्ठानरूप येनासौ प्रत्याख्यातपापको भवतीति // 14 // किश्चान्यत्जं किंचुवक्कम जाणे, आउक्खेमस्स अप्पणो। तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए / / 15 / / जहा कुम्मे सअंगाई, सए देहे समाहरे। एवं पावाई मेधावी, अज्झप्पेण समाहरे / / 16 / / उपक्रम्यते-संवर्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्त(य) वञ्चनं जानीयात्, कस्य ?- आयुःक्षेमस्यस्वायुष इति / इदमुक्तं भवतिस्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवितानाशंसी पण्डितो विवेकी संलेखनारूपां शिक्षा भक्तपरिज्ञेशितमरणादिकां वा शिक्षेत, तत्र ग्रहणशिक्षया यथा वन्मरणविधिं विज्ञायाऽऽसेवनशिक्षया त्वासेवेतेति / / 15|| किश्चान्यत-यथेति उदाहरणप्रदर्शनार्थः, यथा कूर्मः . कच्छपः स्वान्यगानिशिरोऽधरादीनि स्वके देहे समाहरेद्-- गोपयेद्-अव्यापाराणि कुर्याद् एवम्-अनयैव प्रक्रियया मेघावी-मर्यादावान् सदसद्विवेकी वा पापानि-पापरूपाण्यनुष्ठानानि अध्यात्मना-सम्यग्धर्मध्यानादिभावनया समाहरेत- उपसंहरेत्, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति / / 16 / / संहरणप्रकारमाहसाहरे हत्थपाए य, मणं पंचिंद्रियाणि य। पावकं च परीणाम, भासादोसं च तारिसं / / 17 / / अणुमाणं च मायं च, तं पडिन्नाय पंडिए। सातागारवणिहुए, उवसंते णिहे चरे॥१८॥ पादपोषगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च संहरेद-व्यापारान्निवर्तयत्, तथा मनः- अन्तःकरणं तच्चाकुशलव्यापारेभ्यो निवर्तयत्, तथा शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रन्द्रियादीनिपञ्चापीन्द्रियाणि। चशब्दः समुच्यते। तथा पापकं परिणाममैहिकामुष्मिकाशंसारूप संहरेदित्येव भाषादोष च तादृशंपापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरण वाऽशेषकर्मक्षयार्थं सम्य-गनुपालयेदिति॥१७॥ तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षों न कार्य इति दर्शयितुमाह-चक्रवादिना सत्कारादिना पूज्यमानेन अणुरपिस्तोकोऽपि मानः- अहंकारो न विधेयः, किमुत महान् ? यदिवोत्तममरणोपस्थिते नोग्रतपोनिष्टप्तदेहेन वा अहोऽह-मित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेयाकिमुत महती ? इत्येवं क्रोधलोभावपि न विधेयाविति / एवं द्विविधयाऽपि परिज्ञया कषायास्तद्विपाकांश्च परिज्ञाय, तेभ्यो निवृत्ति कुर्यादिति / पाठान्तरं वा 'अइमाणं च मायं च तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव त दुःखावहमित्येवं ज्ञात्वा परिहरेत् / इदमुक्तं भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यम् / पाठान्तरं वा 'सुयं मे इहमेगेसि, एवं वीरस्स वीरिय' येन बलेन संग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य न भवति, अपि तुयेन कामक्रोधादीन् विजयते तद्वीरस्य-महापुरुषस्य वीर्यम् / इहैव-अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीना सम्बन्धि वाक्यं मया श्रुतम्, पाठान्तरं वा 'आयतट्ट सुआदाय, एवं वीरस्न धीरिय आयतो मोक्षोऽपर्यवसितावस्थानत्वात् स चासावर्थश्च तदर्थों वातत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्त सुष्टवादायगृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतवीरस्य वीर्यमिति / यदुक्तमासीत् 'किं (तु) नु वीरस्य वीरत्वमि' ति तद्यथा भवति तथा व्याख्यातम् / किञ्चान्यत्- सातागौरवं नाम सुखशीलता तत्र निभृतः- तदर्थमनुद्युक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतःशब्दाविषयेभ्योऽप्यनुकूलप्रतिकूले - भ्योऽरक्त द्विष्टतयोपशान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति, तथा

Loading...

Page Navigation
1 ... 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492