Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1429
________________ वीरिय 1405 -- अभिधानराजेन्द्रः - भाग 6 वीरिय हन्तार:- प्राणिव्यापादयितारस्तथा छेत्तारः- कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति / / 5 / / तदेतत्कथमित्याहतदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च अन्तशः- कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनरीव पापानुष्ठानानुमत्या कर्म बध्नातीति। तथा आरतः परतश्चेति लौकिकी वाचायुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः द्विधाऽपि-स्वयं करणेन परकरणेन चासंयताजीवोपघातकारिण इत्यर्थः / / 6 / / साम्प्रतं जीवोयघातविपाकदर्शनार्थमाहवेराई कुव्वई वेरी, तओ वेरेहिं रज्जती। पावोवगा य आरंभा, दुक्खफासाय अंतसो / / 7 / / संपरायं णियच्छंति, अत्तदुक्कडकारिणो। रागदोसस्सिया बाला, पावं कुव्वंति ते बहु ||8|| वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, तताऽपि च वैरादपरैरनुरज्यते-संबध्यते, वैरपरम्परानुषड्गी भवतीत्यर्थः / किमिति यतः पापम् उपसामीप्येन गच्छन्तीति पापोपगाः, क एते ?-आरम्भाः-सावद्यानुष्ठानरूपाः अन्तशो-विषाककाले दुःखं रपृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति // 7 // किश्चान्यत्- 'संपरायं णियच्छती त्यादि, द्विविधं कर्मईर्यापथं, साम्परायिकं च / तत्र सम्परायाबादरकषायास्तेभ्य आगतं साम्परायिक तत् जीवोपमर्दकत्वेन वैरानुषङ्गितया आत्मदुष्कृतकारिणः- स्वपापविधायिनः सन्तो नियच्छन्ति-बघ्रन्ति / तानेव विशिनष्टिरागद्वेषाश्रिताः- कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः पापम्-असद्वेध बहुअनन्तं कुर्वन्ति-विदधति।।८।। एवं बालवीर्य प्रदोपसंजिघृक्षुराहएवं सकम्मविरियं, बालाणं तु पवेदितं / इत्तो अकम्मविरियं, पंडियाणं सुणेह मे |6|| ददिबए बंधणुम्मुक्के, सव्वओ छिन्नबंधणे / पणोल्ल पावकं कम्मं सल्लं कंतति अंतसो / / 10 / / एतत्- यत् प्राक् प्रदर्शितम्, तद्यथा-प्राणिनामतिपातार्थ शस्त्र शास्त्रं वा केचन शिक्षन्ते, तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयते, तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वत, केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते (ते) तथाहिजमदग्निना स्वभार्याऽकार्य-व्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः,जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्रकृत्वो ब्राह्मणा व्यापादिताः। तथा चोक्तम्-"अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान्। अधिकां कुरुतेऽरियातनां, द्विषतां जातमशेषमुद्धरेत्॥१॥" तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति / तदेतत्सकर्मणा बालानां वीर्य तुशब्दात्प्रमादवतां च प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमितियावत्। अत ऊर्ध्वमकर्मणां-पण्डिताना यवीर्य तन्मे-मम कथयतः शृणुत यूयमिति॥६यथा प्रतिज्ञातमेवाहद्रव्यो-भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनातागद्वेषविरहाद्वा द्रव्यभूतोऽकषायीत्यर्थः / यदिवा-वीतराग इव वीतरागोऽल्पकषाय इत्यर्थः / तथा चोक्तम्- "किं सक्का वोत्तु जे, सरागधम्मम्मि कोइ अकसायी। संते वि जो कसाए, निगिण्हई सोऽपि तत्तुलो / / 1 / / " स च किम्भूतो भवतीति दर्शयति-बन्धनात् कषायात्मकान्मुक्तो बन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात् / तथा चोक्तम्"बंधहिई कसायवसा'' कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः-सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नम्अपनीतं बन्धनं-कषायात्मकं येन स छिन्नबन्धनः, तथा प्रणुद्य-प्रेर्य पाप-कर्मकारणभूतान् वाऽऽश्रवानपनीय शल्यवच्छल्यं शेषकं कर्म तत् कृन्तति- अपनयति अन्तशोनिरवशेषतो विघटयति / पाठान्तरं वा 'सल्लं कतइ अप्पणो' तिशल्यभूतं यदष्टप्रकार कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः / / 10|| यदुपादाय शल्यमपनयति तदर्शयितुमाहनेयाउयं सुयक्खायं, उवादाय समीहए। मुजो भुञ्जो दुहावासं, असुहत्तं तहा तहा।।११।। ठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियत्ते अयं वासे, णायएहि सुहीहि य / / 12 / / नयनशीलो नेता, नयतेस्ताच्छीसिकस्तृन्, स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तंमार्ग धर्म वा मोक्ष प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यात स्वाख्यातं तम् उपादाय-गृहीत्वा सम्यक् मोक्षाय ईहते-चेष्टते ध्यानाध्ययनादावुद्यम विधत्ते / धर्मध्यानारोहणालम्बनायाह-भूयो भूयः-पौनःपुन्येन यद्वालवीर्य तदतीतानागतानन्तभवग्रहणेषु दुःखमावासयतीति दुःखावासं वर्तते / यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तते इति / / 11 / / साम्प्रतमनित्यभावनामधिकृत्याह-स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा-देवलोके इन्द्रस्तत्सामानिकत्रायस्त्रिंशत्पार्षद्यादीनि, मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि, तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि-नाना-प्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति / तथा चोक्तम्- "अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च / देवासुरमनुष्याणामृद्धयश्च सुखानि च॥१॥" तथाऽयं ज्ञातिभिः-बन्धुभिः सार्ध सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति। तथा चोक्तम्- "सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः, सुचिरमपि हि रत्वा नास्ति भोगेषु तृप्तिः। सुचिरमपि सुपुष्ट पाति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहा

Loading...

Page Navigation
1 ... 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492