Book Title: Abhidhan Rajendra Kosh Part 06
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1427
________________ वीरिय 1403 - अभिधानराजेन्द्रः - भाग 6 वीरिय द्वीर्य-सामर्थ्य तद् द्विविध सम्भवे, सम्भाव्ये च। सम्भवे तावत्तीर्थकृता- | कार्या / यदि सत्यं कः कोपः, स्यादनृतं किं नु कोपेन // 1 // " तथामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति / "अक्कोसहणणमारणधम्मभंसाणबालसुलभाणं / लाभं मन्नइ धीरा, तथाहि तीथकृतानामनुत्तरोपणतिकसुरमनः पर्यायज्ञानिप्रश्नव्या- जहुत्तराणं अभाव (लाभ) म्मि।।१।।'' गाम्भीर्यवीर्य नाम परीषहोपसर्गकरणस्य द्रव्यमनसैच करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापार- रधृष्यत्वं, यदिवा-यत् मनश्चमत्कारकारिण्यपि स्थानुष्ठाने अनौद्धत्यम, स्यैव मनसा निष्पादनादिति / सम्भाव्ये तु यो हि यमर्थ पटुमतिना उक्तं च - ''चुल्लुच्छलेइज होइ, ऊणयं रित्तयं कणकणेइ। भरियाइँ ण प्रोच्यमान न शक्नोति साम्प्रत परिणमयितु सम्भाव्यते त्वेष परिकर्म्य- खुमती, सुपुरिसवित्राणभंडाई / / 1 / / " उपयोगवीर्य साकारानाकारमाणः शक्ष्यत्यमुमर्थ परिणमयितुमिति। वाग्वीर्यमपि द्विविधम्- सम्भवे, भेदात् द्विविधम-तत्र साकासपयोगोऽष्टधा, अनाकारश्चतुर्धा, तेन राम्भाध्ये च। तत्र सम्भव तीर्थकृता योजननिहारिणी वाक् सर्वस्वस्थ- चोपयुक्तः स्वविषयस्य द्रव्य-क्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति / भाषानुगता च, तथाऽन्येषामपि क्षीरमध्यास्रवादिलब्धिमता वाचः तथा योगवीर्य त्रिविधम्- मनोवाकायभेदात्, यत्र मनोवीर्यमकुशलसौभायमिति तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्य, संभाव्ये गनानिराधः, कुशलमनसश्च प्रवर्तन, मनसो वा एकत्वीभावकरणम् / तु सम्भाव्यते यामायाः स्त्रिया गानमाधुर्यम् / तथा चोक्तम-सामा भनाबीर्येण हि निम्रन्थसंयताः प्रवृद्धपरिणामा अवस्थित परिणामाश्व गायति महुर, काली गायति, खरं च रुक्खंच' इत्यादि, तथा-सम्भाव- भवन्तीति। वाग्वीर्येण तु भाषमाणोऽपुनरुक्तं निरवद्य च भाषत। कायवीय यामः-- एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावद- तुयरन्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति। तपोवीर्य द्वादशाप्रकार भिलप्तव्येष्विति तथा संभावयामः शुकसारिकादीनां वाचो मानुषभाषा- सपो यद्गलादालायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाध्यपरिणामः / कायवीर्यमप्यारस्यं यद्यस्य बलं तदपि द्विविधम्-सम्भवे, वसितस्य यदलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयम न सम्भा ये च / स्भये यथा-चक्रवर्तिबलदेववासुदेवादीनां यदाहुबलादि प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च कायबलम्, तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता। यदिवा- भाववीर्यमिति / वीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादित, किमिति ? 'सलिल रायसहसरसा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, यतोऽनन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता सम्भात्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम, तथा चातोऽवगन्तव्या। तद्यथा-"सव्वणईणं जा होज्जा वालुया गणणमागया मरु दण्डवद गृहीत्वा वसुधां छत्रकवद्ध मिति। तथा सम्भाव्यते अन्य- सन्ती। तत्तो बहुयतरागो, अत्थो एगस्स पुव्वस / / 1 / / सव्वसनुद्दागं तरसुरधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्भुर्तुमयत्नेनैव च मन्दरमिति / जलं, जइ पत्थमियं हविज्ज संकलियं / एतो बहुयतरागो, अत्थो एगस्स नथा सम्भाव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धर्तुं हस्तिनं पव्वस्स // 2 // " तदेवं पूर्वार्थस्यानन्त्यावीर्यस्य च तदर्थत्वादनन्तता दमयितुमश्वं वाहयितुमित्यादि। इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषय- वीर्यस्येति। ग्रहणसमर्थं पञ्चधा, एकैकं द्विविधं संभवे, सम्भाव्ये च / सम्भवे यथा सर्वमप्येतद् वीर्य निधेति प्रतिपादयितुमाहश्रोत्रस्य द्वादशयोजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति। सव्वं पि य तं तिविहं, पंडियबॉलविरियं च मीसं च / सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासि अहवा वि होति दुविहं, अगार अणगारियं चेव / / 67|| तस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे सर्वमप्येतद्भाववीर्य पण्डितबालमिश्रभेदात् त्रिविधम्, तत्रा-नगाराणा तु सति सम्भाव्यते विषयग्रहणायेति। पण्डितवीर्य, बालपण्डितवीर्य त्वगाराणां-गृहस्थानामिति। तत्र यतीनां साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाह पण्डितवीर्य सादिसपर्यवसितं, सर्वविरतिप्रतिपत्तिकाले सादिता उज्जमधितिधीरत्तं, सोंडीरत्तं खमा य गंभीरं। सिद्धावस्थायां तदभावात्सान्तम, बालपण्डितवीर्य तु देशविरतिसद्भावउवओगजोगतवसं-जमादियं होइ अज्झप्पो।।६६|| काले सादि, सर्वविरतिसद्धावे तद्भशे वा सपर्यवसानम, बालवीर्य आत्मन्यधीत्यध्यात्म तत्र भवमाध्यात्मिकम्-आन्तर-शक्तिजनितं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितम्, भव्यानां त्वनादिसपर्यसात्विकमित्यर्थः, तचानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, वसितम्, सादिसपर्यवसितं तु विरतिभ्रंशात्, सादिता पुनर्जधन्यतोऽन्तएतदपि यथायोगं सम्भवे संभाव्ये च योजनीयमिति। धृतिः--संयमे स्थैर्य, मुहूर्तादुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तात् विरतिसद्भावात् सान्ततेति / चित्तसमाधानमिति यावत् / धीरत्वंपरीषहोपसर्गाक्षोभ्यता, शौण्डीर्य साद्यपर्यवसितस्य तृतीयभङ्ग कस्य त्वसम्भव एव। यदिवा-पण्डितवीर्य त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्त्तिनो न मनः कम्पते, सर्वविरतिलक्षणम्, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमयदिवा-आपद्यविषण्णता, यदिवा-विषमेऽपि कर्तध्ये समुपस्थिते लक्षणा त्रिविधैव, अतो वीर्यमपि त्रिधैव भवति। गतो नामनिष्पन्नो निक्षेपः। पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त तदनुसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारइति। मावीर्य तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, यितव्यं, तचेदम्भावयति च तत्त्वम् / तत्रेदम्-- ''आकुष्टेन मतिमता, तत्त्वार्थगवेषणे मतिः | दुहा वेयं सुयक्खायं, वीरियं ति पवुचई।

Loading...

Page Navigation
1 ... 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492